Library / Tipiṭaka / तिपिटक • Tipiṭaka / संयुत्तनिकाय • Saṃyuttanikāya |
१३-५२. उण्हवलाहकदानूपकारसुत्तचालीसकं
13-52. Uṇhavalāhakadānūpakārasuttacālīsakaṃ
५६२-६०१. सावत्थिनिदानं। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा उण्हवलाहकानं देवानं…पे॰… अब्भवलाहकानं देवानं…पे॰… वातवलाहकानं देवानं…पे॰… वस्सवलाहकानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति। तस्स सुतं होति – ‘वस्सवलाहका देवा दीघायुका वण्णवन्तो सुखबहुला’ति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा वस्सवलाहकानं देवानं सहब्यतं उपपज्जेय्य’न्ति। सो अन्नं देति…पे॰… पदीपेय्यं देति। सो कायस्स भेदा परं मरणा वस्सवलाहकानं देवानं सहब्यतं उपपज्जति। अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा वस्सवलाहकानं देवानं सहब्यतं उपपज्जती’’ति। द्वेपञ्ञासमं।
562-601. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā uṇhavalāhakānaṃ devānaṃ…pe… abbhavalāhakānaṃ devānaṃ…pe… vātavalāhakānaṃ devānaṃ…pe… vassavalāhakānaṃ devānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – ‘vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā vassavalāhakānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So annaṃ deti…pe… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā vassavalāhakānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā vassavalāhakānaṃ devānaṃ sahabyataṃ upapajjatī’’ti. Dvepaññāsamaṃ.
Related texts:
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / संयुत्तनिकाय (अट्ठकथा) • Saṃyuttanikāya (aṭṭhakathā) / ११. वलाहकसंयुत्तवण्णना • 11. Valāhakasaṃyuttavaṇṇanā
टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / संयुत्तनिकाय (टीका) • Saṃyuttanikāya (ṭīkā) / ११. वलाहकसंयुत्तवण्णना • 11. Valāhakasaṃyuttavaṇṇanā