Library / Tipiṭaka / তিপিটক • Tipiṭaka / সংযুত্তনিকায • Saṃyuttanikāya

    ৪-১২. সারগন্ধাদিদাতাসুত্তনৰকং

    4-12. Sāragandhādidātāsuttanavakaṃ

    ৪৪১-৪৪৯. সাৰত্থিনিদানং। একমন্তং নিসিন্নো খো সো ভিক্খু ভগৰন্তং এতদৰোচ – ‘‘কো নু খো, ভন্তে, হেতু, কো পচ্চযো, যেন মিধেকচ্চো কাযস্স ভেদা পরং মরণা সারগন্ধে অধিৰত্থানং দেৰানং…পে॰… ফেগ্গুগন্ধে অধিৰত্থানং দেৰানং… তচগন্ধে অধিৰত্থানং দেৰানং… পপটিকগন্ধে অধিৰত্থানং দেৰানং… পত্তগন্ধে অধিৰত্থানং দেৰানং… পুপ্ফগন্ধে অধিৰত্থানং দেৰানং… ফলগন্ধে অধিৰত্থানং দেৰানং… রসগন্ধে অধিৰত্থানং দেৰানং… গন্ধগন্ধে অধিৰত্থানং দেৰানং সহব্যতং উপপজ্জতী’’তি? ‘‘ইধ, ভিক্খু, একচ্চো কাযেন সুচরিতং চরতি, ৰাচায সুচরিতং চরতি, মনসা সুচরিতং চরতি। তস্স সুতং হোতি – ‘সারগন্ধে অধিৰত্থা দেৰা দীঘাযুকা ৰণ্ণৰন্তো সুখবহুলা’তি। তস্স এৰং হোতি – ‘অহো ৰতাহং কাযস্স ভেদা পরং মরণা সারগন্ধে অধিৰত্থানং দেৰানং…পে॰… ফেগ্গুগন্ধে অধিৰত্থানং দেৰানং… তচগন্ধে অধিৰত্থানং দেৰানং… পপটিকগন্ধে অধিৰত্থানং দেৰানং… পত্তগন্ধে অধিৰত্থানং দেৰানং… পুপ্ফগন্ধে অধিৰত্থানং দেৰানং… ফলগন্ধে অধিৰত্থানং দেৰানং… রসগন্ধে অধিৰত্থানং দেৰানং… গন্ধগন্ধে অধিৰত্থানং দেৰানং সহব্যতং উপপজ্জেয্য’ন্তি। সো দাতা হোতি সারগন্ধানং…পে॰… সো দাতা হোতি ফেগ্গুগন্ধানং… সো দাতা হোতি তচগন্ধানং… সো দাতা হোতি পপটিকগন্ধানং… সো দাতা হোতি পত্তগন্ধানং… সো দাতা হোতি পুপ্ফগন্ধানং… সো দাতা হোতি ফলগন্ধানং… সো দাতা হোতি রসগন্ধানং… সো দাতা হোতি গন্ধগন্ধানং। সো কাযস্স ভেদা পরং মরণা গন্ধগন্ধে অধিৰত্থানং দেৰানং সহব্যতং উপপজ্জতি। অযং খো, ভিক্খু, হেতু, অযং পচ্চযো, যেন মিধেকচ্চো কাযস্স ভেদা পরং মরণা গন্ধগন্ধে অধিৰত্থানং দেৰানং সহব্যতং উপপজ্জতী’’তি। দ্ৰাদসমং।

    441-449. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā sāragandhe adhivatthānaṃ devānaṃ…pe… pheggugandhe adhivatthānaṃ devānaṃ… tacagandhe adhivatthānaṃ devānaṃ… papaṭikagandhe adhivatthānaṃ devānaṃ… pattagandhe adhivatthānaṃ devānaṃ… pupphagandhe adhivatthānaṃ devānaṃ… phalagandhe adhivatthānaṃ devānaṃ… rasagandhe adhivatthānaṃ devānaṃ… gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – ‘sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā sāragandhe adhivatthānaṃ devānaṃ…pe… pheggugandhe adhivatthānaṃ devānaṃ… tacagandhe adhivatthānaṃ devānaṃ… papaṭikagandhe adhivatthānaṃ devānaṃ… pattagandhe adhivatthānaṃ devānaṃ… pupphagandhe adhivatthānaṃ devānaṃ… phalagandhe adhivatthānaṃ devānaṃ… rasagandhe adhivatthānaṃ devānaṃ… gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So dātā hoti sāragandhānaṃ…pe… so dātā hoti pheggugandhānaṃ… so dātā hoti tacagandhānaṃ… so dātā hoti papaṭikagandhānaṃ… so dātā hoti pattagandhānaṃ… so dātā hoti pupphagandhānaṃ… so dātā hoti phalagandhānaṃ… so dātā hoti rasagandhānaṃ… so dātā hoti gandhagandhānaṃ. So kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī’’ti. Dvādasamaṃ.







    Related texts:



    অট্ঠকথা • Aṭṭhakathā / সুত্তপিটক (অট্ঠকথা) • Suttapiṭaka (aṭṭhakathā) / সংযুত্তনিকায (অট্ঠকথা) • Saṃyuttanikāya (aṭṭhakathā) / ১০. গন্ধব্বকাযসংযুত্তৰণ্ণনা • 10. Gandhabbakāyasaṃyuttavaṇṇanā

    টীকা • Tīkā / সুত্তপিটক (টীকা) • Suttapiṭaka (ṭīkā) / সংযুত্তনিকায (টীকা) • Saṃyuttanikāya (ṭīkā) / ১০. গন্ধব্বকাযসংযুত্তৰণ্ণনা • 10. Gandhabbakāyasaṃyuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact