Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ८. अभयराजकुमारसुत्तवण्णना

    8. Abhayarājakumārasuttavaṇṇanā

    ८३. जातिया असमानो निहीनाचरियो परदत्तूपजीविकाय मातुया कुच्छियं जातो पादसिकपुत्तो। निन्दावसेन वदति एतेनाति वादो अगुणोति आह – ‘‘वादं आरोपेहीति दोसं आरोपेही’’ति। निब्बत्तवसेन निरयं अरहति, निरयसंवत्तनियेन वा कम्मेन निरये नियुत्तो नेरयिको। आपायिकोति एत्थापि एसेव नयो। अवीचिम्हि उप्पज्‍जित्वा तत्थ आयुकप्पसञ्‍ञितं अन्तरकप्पं तिट्ठतीति कप्पट्ठो। निरयूपपत्तिपरिहरणवसेन तिकिच्छितुं सक्‍कुणेय्योति तेकिच्छो, न तेकिच्छो अतेकिच्छो। द्वे अन्ते मोचेत्वाति फरुसं वा अप्पियं वा कप्पेय्याति द्वे कोट्ठासे मुञ्‍चित्वा ते अनामसित्वा पुच्छितं अत्थं ततो बहि करोन्तो उग्गिलति नाम। तं पन एवं कातुं न सक्‍कोतीति आह – ‘‘उग्गिलितुं बहि नीहरितुं न सक्खिती’’ति। एवमेवायं पुच्छा न गहेतब्बा, अयमेत्थ दोसोति तं अपुच्छं करोन्तो अपनयन्तो ओगिलति नाम, तथा पन असक्‍कोन्तो पतिट्ठापेन्तो न ओगिलति नाम, भगवा पन तमत्थं ओकासम्पि अकरोन्तो उभयथापि असक्खीति वेदितब्बो। कथं? भगवा हि ‘‘न ख्वेत्थ राजकुमार एकंसेना’’ति वदन्तो निगण्ठस्स अधिप्पायं विपरिवत्तेति, उभो अन्ते मोचेत्वा पञ्हं विस्सज्‍जेसि, एवं ताव उग्गिलितुं असक्खि। ‘‘न तत्र राजकुमार एकंसेना’’ति वदन्तो एव च ‘‘नायं पुच्छा एवं अविभागेन पुच्छितब्बा, विभजित्वा पन पुच्छितब्बा’’ति पुच्छाय दोसं दीपेन्तो तं हारेन्तो ओगिलितुम्पि सक्खतीति।

    83. Jātiyā asamāno nihīnācariyo paradattūpajīvikāya mātuyā kucchiyaṃ jāto pādasikaputto. Nindāvasena vadati etenāti vādo aguṇoti āha – ‘‘vādaṃ āropehīti dosaṃ āropehī’’ti. Nibbattavasena nirayaṃ arahati, nirayasaṃvattaniyena vā kammena niraye niyutto nerayiko. Āpāyikoti etthāpi eseva nayo. Avīcimhi uppajjitvā tattha āyukappasaññitaṃ antarakappaṃ tiṭṭhatīti kappaṭṭho. Nirayūpapattipariharaṇavasena tikicchituṃ sakkuṇeyyoti tekiccho, na tekiccho atekiccho. Dve ante mocetvāti pharusaṃ vā appiyaṃ vā kappeyyāti dve koṭṭhāse muñcitvā te anāmasitvā pucchitaṃ atthaṃ tato bahi karonto uggilati nāma. Taṃ pana evaṃ kātuṃ na sakkotīti āha – ‘‘uggilituṃ bahi nīharituṃ na sakkhitī’’ti. Evamevāyaṃ pucchā na gahetabbā, ayamettha dosoti taṃ apucchaṃ karonto apanayanto ogilati nāma, tathā pana asakkonto patiṭṭhāpento na ogilati nāma, bhagavā pana tamatthaṃ okāsampi akaronto ubhayathāpi asakkhīti veditabbo. Kathaṃ? Bhagavā hi ‘‘na khvettha rājakumāra ekaṃsenā’’ti vadanto nigaṇṭhassa adhippāyaṃ viparivatteti, ubho ante mocetvā pañhaṃ vissajjesi, evaṃ tāva uggilituṃ asakkhi. ‘‘Na tatra rājakumāra ekaṃsenā’’ti vadanto eva ca ‘‘nāyaṃ pucchā evaṃ avibhāgena pucchitabbā, vibhajitvā pana pucchitabbā’’ti pucchāya dosaṃ dīpento taṃ hārento ogilitumpi sakkhatīti.

    उट्ठातुं न सक्खिस्सति चित्तस्स अञ्‍ञथा पवत्तिया। अभयो द्वे मग्गे कतपरिचयो छेको निपुणो वादसीलो च हुत्वा विचरति। तेनाह – ‘‘सो वादज्झासयताय तस्स वचनं सम्पटिच्छन्तो ‘एवं, भन्ते’ति आहा’’ति।

    Uṭṭhātuṃ na sakkhissati cittassa aññathā pavattiyā. Abhayo dve magge kataparicayo cheko nipuṇo vādasīlo ca hutvā vicarati. Tenāha – ‘‘so vādajjhāsayatāya tassa vacanaṃ sampaṭicchanto ‘evaṃ, bhante’ti āhā’’ti.

    ८५. एवरूपन्ति या परेसं अप्पिया अमनापा दुरुत्तवाचा, एवरूपा वाचा, न पन फरुसवाचा। फरुसवाचाय हि सेतुघातो तथागतानं। चेतनाफरुसताय हि फरुसवाचा इच्छिता, न परेसं अप्पियतामत्तेन। नट्ठा निगण्ठा ओगिलिकादिसम्मतस्स पञ्हस्स एकवचनेन विद्धंसितत्ता।

    85.Evarūpanti yā paresaṃ appiyā amanāpā duruttavācā, evarūpā vācā, na pana pharusavācā. Pharusavācāya hi setughāto tathāgatānaṃ. Cetanāpharusatāya hi pharusavācā icchitā, na paresaṃ appiyatāmattena. Naṭṭhā nigaṇṭhā ogilikādisammatassa pañhassa ekavacanena viddhaṃsitattā.

    ८६. दारकस्स अङ्के निसीदनस्स कारणं दस्सेतुं ‘‘लेसवादिनो’’तिआदि वुत्तं। तत्थ लेसवादिनोति छलवादिनो, वादमग्गे वा अपरिपुण्णताय लेसमत्तेनेव वादसीला। ओसटसङ्गामोति अनेकवारं परवादमद्दनवसेन ओतिण्णवादसङ्गामो। विज्झित्वाति नखेन विज्झित्वा। इममेवाति य्वायं दारको अत्तनो वादभङ्गपरिहरणत्थं इमिना अङ्के निसीदापितो, इममेव अस्स दारकं उपमं निस्सयं कत्वा वादं भिन्दिस्सामि। ‘‘अस्स वादं अप्पटितताय उपमाय भञ्‍जिस्सामी’’ति चिन्तेत्वा

    86. Dārakassa aṅke nisīdanassa kāraṇaṃ dassetuṃ ‘‘lesavādino’’tiādi vuttaṃ. Tattha lesavādinoti chalavādino, vādamagge vā aparipuṇṇatāya lesamatteneva vādasīlā. Osaṭasaṅgāmoti anekavāraṃ paravādamaddanavasena otiṇṇavādasaṅgāmo. Vijjhitvāti nakhena vijjhitvā. Imamevāti yvāyaṃ dārako attano vādabhaṅgapariharaṇatthaṃ iminā aṅke nisīdāpito, imameva assa dārakaṃ upamaṃ nissayaṃ katvā vādaṃ bhindissāmi. ‘‘Assa vādaṃ appaṭitatāya upamāya bhañjissāmī’’ti cintetvā.

    अपनेय्यं अस्स अहन्ति अस्स दारकस्स मुखतो अहं तं अपनेय्यं। अभूतत्थोव अभूतं उत्तरपदलोपेनाति आह ‘‘अभूतन्ति अभूतत्थ’’न्ति। अतच्छन्ति तस्सेव वेवचनन्ति आह ‘‘अतच्छन्ति न तच्छ’’न्ति। अभूतन्ति वा असन्तं अविज्‍जमानं। अतच्छन्ति अतथाकारं। अनत्थसंहितन्ति दिट्ठधम्मिकेन, सम्परायिकेन वा अनत्थेन संहितं, अनत्थे वा संहितं, न अत्थोति वा अनत्थो, अत्थस्स पटिपक्खो सभावो, तेन संहितन्ति अनत्थसंहितं, पिसुणवाचं सम्फप्पलापञ्‍चाति अत्थो। एवमेत्थ चतुब्बिधस्सपि वचीदुच्‍चरितस्स गहितता दट्ठब्बा।

    Apaneyyaṃassa ahanti assa dārakassa mukhato ahaṃ taṃ apaneyyaṃ. Abhūtatthova abhūtaṃ uttarapadalopenāti āha ‘‘abhūtanti abhūtattha’’nti. Atacchanti tasseva vevacananti āha ‘‘atacchanti na taccha’’nti. Abhūtanti vā asantaṃ avijjamānaṃ. Atacchanti atathākāraṃ. Anatthasaṃhitanti diṭṭhadhammikena, samparāyikena vā anatthena saṃhitaṃ, anatthe vā saṃhitaṃ, na atthoti vā anattho, atthassa paṭipakkho sabhāvo, tena saṃhitanti anatthasaṃhitaṃ, pisuṇavācaṃ samphappalāpañcāti attho. Evamettha catubbidhassapi vacīduccaritassa gahitatā daṭṭhabbā.

    दुप्पयुत्तोति दुप्पटिपन्‍नो। न तं तथागतो भासति अभूततादिदोसदुट्ठत्ता। तम्पि तथागतो न भासति भूतत्थेपि अनत्थसंहिततादिदोसदुट्ठत्ता।

    Duppayuttoti duppaṭipanno. Na taṃ tathāgato bhāsati abhūtatādidosaduṭṭhattā. Tampi tathāgato na bhāsati bhūtatthepi anatthasaṃhitatādidosaduṭṭhattā.

    ठानं कारणं एतिस्सा अत्थीति ठानिया क-कारस्स य-कारं कत्वा, न ठानियाति अट्ठानिया, निक्‍कारणा अयुत्तियुत्ता, सा एव कथाति अट्ठानियकथा। अत्तपच्‍चक्खकथं कथेमाति अत्तना एव पच्‍चक्खं कत्वा पवत्तियमानं छलकथं कथेम।

    Ṭhānaṃ kāraṇaṃ etissā atthīti ṭhāniyā ka-kārassa ya-kāraṃ katvā, na ṭhāniyāti aṭṭhāniyā, nikkāraṇā ayuttiyuttā, sā eva kathāti aṭṭhāniyakathā. Attapaccakkhakathaṃ kathemāti attanā eva paccakkhaṃ katvā pavattiyamānaṃ chalakathaṃ kathema.

    गामिकमहल्‍लको ‘‘इमे मं वञ्‍चेतुकामा, अहमेव दानि इमे वञ्‍चेस्सामी’’ति चिन्तेत्वा ‘‘एवं भविस्सती’’तिआदिमाह। ‘‘न मयं दासा’’तिपि वत्तुं नासक्खिंसु पुब्बे तथाकतिकाय कतत्ता।

    Gāmikamahallako ‘‘ime maṃ vañcetukāmā, ahameva dāni ime vañcessāmī’’ti cintetvā ‘‘evaṃ bhavissatī’’tiādimāha. ‘‘Na mayaṃ dāsā’’tipi vattuṃ nāsakkhiṃsu pubbe tathākatikāya katattā.

    ततियं ततियमेवाति द्वीसुपि पक्खेसु ततियं ततियमेव वाचं। भासितब्बकालं अनतिक्‍कमित्वाति यस्स यदा यथा भासितब्बं, तस्स तदा तथेव च भासनतो भासितब्बं कारणं भासितब्बकालञ्‍च अनतिक्‍कमित्वाव भासति।

    Tatiyaṃ tatiyamevāti dvīsupi pakkhesu tatiyaṃ tatiyameva vācaṃ. Bhāsitabbakālaṃ anatikkamitvāti yassa yadā yathā bhāsitabbaṃ, tassa tadā tatheva ca bhāsanato bhāsitabbaṃ kāraṇaṃ bhāsitabbakālañca anatikkamitvāva bhāsati.

    ८७. ठानुप्पत्तिकञाणेनाति ठाने एव उप्पज्‍जनकञाणेन। तस्मिं तस्मिं कारणे तस्स तं तं अवत्थाय उप्पज्‍जनकञाणेन, धम्मानं यथासभावतो अवबुज्झनसभावोति धम्मसभावो। धम्मे सभावधम्मे अनवसेसे वा याथावतो उपधारेतीति धम्मधातु, सब्बञ्‍ञुता। तेनाह ‘‘सब्बञ्‍ञुतञ्‍ञाणस्सेतं अधिवचन’’न्ति। सुप्पटिविद्धन्ति सब्बं ञेय्यधम्मं सुट्ठु पटिविज्झनवसेन, सुट्ठु पटिविद्धन्ति अत्थो। तेनाह ‘‘हत्थगतं भगवतो’’ति। नेय्यपुग्गलवसेन परिनिट्ठिताति कथापरिविभागेन अयमेव देसना चत्तारि अरियसच्‍चानि दस्सेन्तो अरहत्तं पच्‍चक्खासीति।

    87.Ṭhānuppattikañāṇenāti ṭhāne eva uppajjanakañāṇena. Tasmiṃ tasmiṃ kāraṇe tassa taṃ taṃ avatthāya uppajjanakañāṇena, dhammānaṃ yathāsabhāvato avabujjhanasabhāvoti dhammasabhāvo. Dhamme sabhāvadhamme anavasese vā yāthāvato upadhāretīti dhammadhātu, sabbaññutā. Tenāha ‘‘sabbaññutaññāṇassetaṃ adhivacana’’nti. Suppaṭividdhanti sabbaṃ ñeyyadhammaṃ suṭṭhu paṭivijjhanavasena, suṭṭhu paṭividdhanti attho. Tenāha ‘‘hatthagataṃ bhagavato’’ti. Neyyapuggalavasena pariniṭṭhitāti kathāparivibhāgena ayameva desanā cattāri ariyasaccāni dassento arahattaṃ paccakkhāsīti.

    अभयराजकुमारसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Abhayarājakumārasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ८. अभयराजकुमारसुत्तं • 8. Abhayarājakumārasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ८. अभयराजकुमारसुत्तवण्णना • 8. Abhayarājakumārasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact