Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. अभयत्थेरगाथावण्णना

    6. Abhayattheragāthāvaṇṇanā

    सुत्वा सुभासितं वाचन्ति आयस्मतो अभयत्थेरस्स गाथा। का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो सासने पब्बजित्वा धम्मकथिको हुत्वा धम्मकथनकाले पठमं चतूहि गाथाहि भगवन्तं अभित्थवित्वा पच्छा धम्मं कथेसि। तेनस्स पुञ्‍ञकम्मबलेन कप्पानं सतसहस्सं अपायपटिसन्धि नाम नाहोसि। तथा हि वुत्तं –

    Sutvāsubhāsitaṃ vācanti āyasmato abhayattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato sāsane pabbajitvā dhammakathiko hutvā dhammakathanakāle paṭhamaṃ catūhi gāthāhi bhagavantaṃ abhitthavitvā pacchā dhammaṃ kathesi. Tenassa puññakammabalena kappānaṃ satasahassaṃ apāyapaṭisandhi nāma nāhosi. Tathā hi vuttaṃ –

    ‘‘अभित्थवित्वा पदुमुत्तरं जिनं, पसन्‍नचित्तो अभयो सयम्भुं।

    ‘‘Abhitthavitvā padumuttaraṃ jinaṃ, pasannacitto abhayo sayambhuṃ;

    न गच्छि कप्पानि अपायभूमिं, सतसहस्सानि उळारसद्धो’’ति॥ (अप॰ थेर २.५५.२२१)

    Na gacchi kappāni apāyabhūmiṃ, satasahassāni uḷārasaddho’’ti. (apa. thera 2.55.221)

    खेत्तसम्पत्तियादीहि तस्स च पुब्बपच्छिमसन्‍निट्ठानचेतनानं अतिविय उळारभावेन सो अपरिमेय्यो पुञ्‍ञाभिसन्दो कुसलाभिसन्दो तादिसो अहोसि। ‘‘अचिन्तिये पसन्‍नानं, विपाको होति अचिन्तियो’’ति (अप॰ थेर १.१.८२) हि वुत्तं। तत्थ तत्थ हि भवे उपचितं पुञ्‍ञं तस्स उपत्थम्भकमहोसि। तथा हि सो विपस्सिस्स भगवतो केतकपुप्फेहि पूजमकासि। एवं उळारेहि पुञ्‍ञविसेसेहि सुगतीसु एव संसरन्तो इमस्मिं बुद्धुप्पादे रञ्‍ञो बिम्बिसारस्स पुत्तो हुत्वा निब्बत्ति। अभयोतिस्स नामं अहोसि। तस्स उप्पत्ति परतो आवि भविस्सति। सो निगण्ठेन नाटपुत्तेन उभतोकोटिकं पञ्हं सिक्खापेत्वा ‘‘इमं पञ्हं पुच्छित्वा समणस्स गोतमस्स वादं आरोपेही’’ति विस्सज्‍जितो भगवन्तं उपसङ्कमित्वा तं पञ्हं पुच्छित्वा तस्स पञ्हस्स अनेकंसब्याकरणभावे भगवता कथिते निगण्ठानं पराजयं, सत्थु च सम्मासम्बुद्धभावं विदित्वा उपासकत्तं पटिवेदेसि। ततो रञ्‍ञे बिम्बिसारे कालङ्कते सञ्‍जातसंवेगो सासने पब्बजित्वा तालच्छिग्गळूपमसुत्तदेसनाय सोतापन्‍नो हुत्वा पुन विपस्सनं आरभित्वा अरहत्तं सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर २.५२.१७-२२) –

    Khettasampattiyādīhi tassa ca pubbapacchimasanniṭṭhānacetanānaṃ ativiya uḷārabhāvena so aparimeyyo puññābhisando kusalābhisando tādiso ahosi. ‘‘Acintiye pasannānaṃ, vipāko hoti acintiyo’’ti (apa. thera 1.1.82) hi vuttaṃ. Tattha tattha hi bhave upacitaṃ puññaṃ tassa upatthambhakamahosi. Tathā hi so vipassissa bhagavato ketakapupphehi pūjamakāsi. Evaṃ uḷārehi puññavisesehi sugatīsu eva saṃsaranto imasmiṃ buddhuppāde rañño bimbisārassa putto hutvā nibbatti. Abhayotissa nāmaṃ ahosi. Tassa uppatti parato āvi bhavissati. So nigaṇṭhena nāṭaputtena ubhatokoṭikaṃ pañhaṃ sikkhāpetvā ‘‘imaṃ pañhaṃ pucchitvā samaṇassa gotamassa vādaṃ āropehī’’ti vissajjito bhagavantaṃ upasaṅkamitvā taṃ pañhaṃ pucchitvā tassa pañhassa anekaṃsabyākaraṇabhāve bhagavatā kathite nigaṇṭhānaṃ parājayaṃ, satthu ca sammāsambuddhabhāvaṃ viditvā upāsakattaṃ paṭivedesi. Tato raññe bimbisāre kālaṅkate sañjātasaṃvego sāsane pabbajitvā tālacchiggaḷūpamasuttadesanāya sotāpanno hutvā puna vipassanaṃ ārabhitvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.52.17-22) –

    ‘‘विनतानदिया तीरे, विहासि पुरिसुत्तमो।

    ‘‘Vinatānadiyā tīre, vihāsi purisuttamo;

    अद्दसं विरजं बुद्धं, एकग्गं सुसमाहितं॥

    Addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.

    ‘‘मधुगन्धस्स पुप्फेन, केतकस्स अहं तदा।

    ‘‘Madhugandhassa pupphena, ketakassa ahaṃ tadā;

    पसन्‍नचित्तो सुमनो, बुद्धसेट्ठमपूजयिं॥

    Pasannacitto sumano, buddhaseṭṭhamapūjayiṃ.

    ‘‘एकनवुते इतो कप्पे, यं पुप्फमभिपूजयिं।

    ‘‘Ekanavute ito kappe, yaṃ pupphamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो पटिपत्तिकित्तनेन अञ्‍ञं ब्याकरोन्तो ‘‘सुत्वा सुभासितं वाच’’न्ति गाथं अभासि।

    Arahattaṃ pana patvā attano paṭipattikittanena aññaṃ byākaronto ‘‘sutvā subhāsitaṃ vāca’’nti gāthaṃ abhāsi.

    २६. तत्थ सुत्वाति सोतं ओदहित्वा, सोतद्वारानुसारेन उपधारेत्वा। सुभासितन्ति सुट्ठु भासितं, सम्मदेव भासितं, सम्मासम्बुद्धभावतो महाकारुणिकताय च किञ्‍चि अविसंवादेत्वा यथाधिप्पेतस्स अत्थस्स एकन्ततो साधनवसेन भासितं चतुसच्‍चविभावनीयधम्मकथं। न हि सच्‍चविनिमुत्ता भगवतो धम्मदेसना अत्थि। बुद्धस्साति सब्बञ्‍ञुबुद्धस्स। आदिच्‍चबन्धुनोति आदिच्‍चवंसे सम्भूतत्ता आदिच्‍चो बन्धु एतस्साति आदिच्‍चबन्धु, भगवा। तस्स आदिच्‍चबन्धुनो। आदिच्‍चस्स वा बन्धूति आदिच्‍चबन्धु, भगवा। तस्स भगवतो ओरसपुत्तभावतो। तेनाह भगवा –

    26. Tattha sutvāti sotaṃ odahitvā, sotadvārānusārena upadhāretvā. Subhāsitanti suṭṭhu bhāsitaṃ, sammadeva bhāsitaṃ, sammāsambuddhabhāvato mahākāruṇikatāya ca kiñci avisaṃvādetvā yathādhippetassa atthassa ekantato sādhanavasena bhāsitaṃ catusaccavibhāvanīyadhammakathaṃ. Na hi saccavinimuttā bhagavato dhammadesanā atthi. Buddhassāti sabbaññubuddhassa. Ādiccabandhunoti ādiccavaṃse sambhūtattā ādicco bandhu etassāti ādiccabandhu, bhagavā. Tassa ādiccabandhuno. Ādiccassa vā bandhūti ādiccabandhu, bhagavā. Tassa bhagavato orasaputtabhāvato. Tenāha bhagavā –

    ‘‘यो अन्धकारे तमसी पभङ्करो, वेरोचनो मण्डली उग्गतेजो।

    ‘‘Yo andhakāre tamasī pabhaṅkaro, verocano maṇḍalī uggatejo;

    मा राहु गिली चरमन्तलिक्खे, पजं ममं राहु पमुञ्‍च सूरिय’’न्ति॥ (सं॰ नि॰ १.९१)।

    Mā rāhu gilī caramantalikkhe, pajaṃ mamaṃ rāhu pamuñca sūriya’’nti. (saṃ. ni. 1.91);

    पच्‍चब्यधिन्ति पटिविज्झिं। ही-ति निपातमत्तं। निपुणन्ति सण्हं परमसुखुमं, निरोधसच्‍चं, चतुसच्‍चमेव वा। ही-ति वा हेतुअत्थे निपातो। यस्मा पच्‍चब्यधिं निपुणं चतुसच्‍चं, तस्मा न दानि किञ्‍चि पटिविज्झितब्बं अत्थीति अत्थो। यथा किं पटिविज्झीति आह ‘‘वालग्गं उसुना यथा’’ति। यथा सत्तधा भिन्‍नस्स वालस्स कोटिं सुसिक्खितो कुसलो इस्सासो उसुना कण्डेन अविरज्झन्तो विज्झेय्य, एवं पच्‍चब्यधिं निपुणं अरियसच्‍चन्ति योजना।

    Paccabyadhinti paṭivijjhiṃ. -ti nipātamattaṃ. Nipuṇanti saṇhaṃ paramasukhumaṃ, nirodhasaccaṃ, catusaccameva vā. -ti vā hetuatthe nipāto. Yasmā paccabyadhiṃ nipuṇaṃ catusaccaṃ, tasmā na dāni kiñci paṭivijjhitabbaṃ atthīti attho. Yathā kiṃ paṭivijjhīti āha ‘‘vālaggaṃ usunā yathā’’ti. Yathā sattadhā bhinnassa vālassa koṭiṃ susikkhito kusalo issāso usunā kaṇḍena avirajjhanto vijjheyya, evaṃ paccabyadhiṃ nipuṇaṃ ariyasaccanti yojanā.

    अभयत्थेरगाथावण्णना निट्ठिता।

    Abhayattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. अभयत्थेरगाथा • 6. Abhayattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact