Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. अभयत्थेरगाथावण्णना

    8. Abhayattheragāthāvaṇṇanā

    रूपं दिस्वा सति मुट्ठाति आयस्मतो अभयत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सुमेधं भगवन्तं दिस्वा पसन्‍नचित्तो सळलपुप्फेहि पूजमकासि। सो तेन पुञ्‍ञकम्मेन देवेसु निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा अभयोति लद्धनामो विञ्‍ञुतं पत्तो हेतुसम्पत्तिया चोदियमानो एकदिवसं विहारं गतो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा कतपुब्बकिच्‍चो विपस्सनाय कम्मं करोन्तो विहरति। अथस्स एकदिवसं गामं पिण्डाय पविट्ठस्स अलङ्कतपटियत्तं मातुगामं दिस्वा अयोनिसोमनसिकारवसेन तस्स रूपं आरब्भ छन्दरागो उप्पज्‍जि, सो विहारं पविसित्वा ‘‘सतिं विस्सज्‍जित्वा ओलोकेन्तस्स रूपारम्मणे मय्हं किलेसो उप्पन्‍नो, अयुत्तं मया कत’’न्ति अत्तनो चित्तं निग्गण्हन्तो तावदेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१५.४३-४७) –

    Rūpaṃ disvā sati muṭṭhāti āyasmato abhayattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sumedhaṃ bhagavantaṃ disvā pasannacitto saḷalapupphehi pūjamakāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā abhayoti laddhanāmo viññutaṃ patto hetusampattiyā codiyamāno ekadivasaṃ vihāraṃ gato satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto viharati. Athassa ekadivasaṃ gāmaṃ piṇḍāya paviṭṭhassa alaṅkatapaṭiyattaṃ mātugāmaṃ disvā ayonisomanasikāravasena tassa rūpaṃ ārabbha chandarāgo uppajji, so vihāraṃ pavisitvā ‘‘satiṃ vissajjitvā olokentassa rūpārammaṇe mayhaṃ kileso uppanno, ayuttaṃ mayā kata’’nti attano cittaṃ niggaṇhanto tāvadeva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.43-47) –

    ‘‘सुमेधो नाम नामेन, सयम्भू अपराजितो।

    ‘‘Sumedho nāma nāmena, sayambhū aparājito;

    विवेकमनुब्रूहन्तो, अज्झोगहि महावनं॥

    Vivekamanubrūhanto, ajjhogahi mahāvanaṃ.

    ‘‘सळलं पुप्फितं दिस्वा, गन्थित्वान वटंसकं।

    ‘‘Saḷalaṃ pupphitaṃ disvā, ganthitvāna vaṭaṃsakaṃ;

    बुद्धस्स अभिरोपेसिं, सम्मुखा लोकनायकं॥

    Buddhassa abhiropesiṃ, sammukhā lokanāyakaṃ.

    ‘‘तिंसकप्पसहस्सम्हि, यं पुप्फमभिरोपयिं।

    ‘‘Tiṃsakappasahassamhi, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘ऊनवीसे कप्पसते, सोळसासुं सुनिम्मिता।

    ‘‘Ūnavīse kappasate, soḷasāsuṃ sunimmitā;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो किलेसुप्पत्तिनिदस्सनेन ‘‘किलेसे अनुवत्तेन्तस्स वट्टदुक्खतो नत्थेव सीसुक्खिपनं। अहं पन ते नानुवत्ति’’न्ति दस्सेन्तो –

    Arahattaṃ pana patvā attano kilesuppattinidassanena ‘‘kilese anuvattentassa vaṭṭadukkhato nattheva sīsukkhipanaṃ. Ahaṃ pana te nānuvatti’’nti dassento –

    ९८.

    98.

    ‘‘रूपं दिस्वा सति मुट्ठा, पियं निमित्तं मनसिकरोतो।

    ‘‘Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasikaroto;

    सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति।

    Sārattacitto vedeti, tañca ajjhosa tiṭṭhati;

    तस्स वड्ढन्ति आसवा, भवमूलोपगामिनो’’ति॥ – गाथं अभासि।

    Tassa vaḍḍhanti āsavā, bhavamūlopagāmino’’ti. – gāthaṃ abhāsi;

    तत्थ रूपन्ति रज्‍जनीयं रूपायतनं, तं पनेत्थ इत्थिरूपं अधिप्पेतं। दिस्वाति चक्खुना दिस्वा, चक्खुद्वारानुसारेन निमित्तानुब्यञ्‍जनसल्‍लक्खणवसेन तं गहेत्वा, तस्स तथागहणहेतूति अत्थो। सति मुट्ठाति असुभसभावे काये ‘‘असुभ’’न्त्वेव पवत्तनसति नट्ठा। यथा पन रूपं दिस्वा सति नट्ठा, तं दस्सेन्तो आह ‘‘पियं निमित्तं मनसिकरोतो’’ति। यथाउपट्ठितं आरम्मणं ‘‘सुभं सुख’’न्तिआदिना पियनिमित्तं कत्वा अयोनिसोमनसिकारेन मनसिकरोतो सति मुट्ठाति योजना। तथा भूतोव सारत्तचित्तो वेदेतीति सुट्ठु रत्तचित्तो हुत्वा तं रूपारम्मणं अनुभवति अभिनन्दति, अभिनन्दन्तो पन तञ्‍च अज्झोस तिट्ठति अज्झोसाय तं आरम्मणं गिलित्वा परिनिट्ठपेत्वा वत्तति चेव, एवंभूतस्स च तस्स वड्ढन्ति आसवा भवमूलोपगामिनोति भवस्स संसारस्स मूलभावं कारणभावं उपगमनसभावा कामासवादयो चत्तारोपि आसवा तस्स पुग्गलस्स उपरूपरि वड्ढन्तियेव, न हायन्ति। मय्हं पन पटिसङ्खाने ठत्वा विपस्सनं वड्ढेत्वा सच्‍चानि पटिविज्झन्तस्स मग्गपटिपाटिया ते चत्तारोपि आसवा अनवसेसतो पहीना परिक्खीणाति अधिप्पायो।

    Tattha rūpanti rajjanīyaṃ rūpāyatanaṃ, taṃ panettha itthirūpaṃ adhippetaṃ. Disvāti cakkhunā disvā, cakkhudvārānusārena nimittānubyañjanasallakkhaṇavasena taṃ gahetvā, tassa tathāgahaṇahetūti attho. Sati muṭṭhāti asubhasabhāve kāye ‘‘asubha’’ntveva pavattanasati naṭṭhā. Yathā pana rūpaṃ disvā sati naṭṭhā, taṃ dassento āha ‘‘piyaṃ nimittaṃ manasikaroto’’ti. Yathāupaṭṭhitaṃ ārammaṇaṃ ‘‘subhaṃ sukha’’ntiādinā piyanimittaṃ katvā ayonisomanasikārena manasikaroto sati muṭṭhāti yojanā. Tathā bhūtova sārattacitto vedetīti suṭṭhu rattacitto hutvā taṃ rūpārammaṇaṃ anubhavati abhinandati, abhinandanto pana tañca ajjhosa tiṭṭhati ajjhosāya taṃ ārammaṇaṃ gilitvā pariniṭṭhapetvā vattati ceva, evaṃbhūtassa ca tassa vaḍḍhanti āsavā bhavamūlopagāminoti bhavassa saṃsārassa mūlabhāvaṃ kāraṇabhāvaṃ upagamanasabhāvā kāmāsavādayo cattāropi āsavā tassa puggalassa uparūpari vaḍḍhantiyeva, na hāyanti. Mayhaṃ pana paṭisaṅkhāne ṭhatvā vipassanaṃ vaḍḍhetvā saccāni paṭivijjhantassa maggapaṭipāṭiyā te cattāropi āsavā anavasesato pahīnā parikkhīṇāti adhippāyo.

    अभयत्थेरगाथावण्णना निट्ठिता।

    Abhayattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ८. अभयत्थेरगाथा • 8. Abhayattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact