Library / Tipiṭaka / तिपिटक • Tipiṭaka / अङ्गुत्तरनिकाय • Aṅguttaranikāya |
९. आचयगामिसुत्तं
9. Ācayagāmisuttaṃ
१८६. ‘‘आचयगामिञ्च वो, भिक्खवे, धम्मं देसेस्सामि अपचयगामिञ्च। तं सुणाथ…पे॰… कतमो च, भिक्खवे, आचयगामी धम्मो? पाणातिपातो…पे॰… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, आचयगामी धम्मो।
186. ‘‘Ācayagāmiñca vo, bhikkhave, dhammaṃ desessāmi apacayagāmiñca. Taṃ suṇātha…pe… katamo ca, bhikkhave, ācayagāmī dhammo? Pāṇātipāto…pe… micchādiṭṭhi – ayaṃ vuccati, bhikkhave, ācayagāmī dhammo.
‘‘कतमो च, भिक्खवे, अपचयगामी धम्मो? पाणातिपाता वेरमणी…पे॰… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अपचयगामी धम्मो’’ति। नवमं।
‘‘Katamo ca, bhikkhave, apacayagāmī dhammo? Pāṇātipātā veramaṇī…pe… sammādiṭṭhi – ayaṃ vuccati, bhikkhave, apacayagāmī dhammo’’ti. Navamaṃ.
Related texts:
टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / अङ्गुत्तरनिकाय (टीका) • Aṅguttaranikāya (ṭīkā) / १-४४. ब्राह्मणपच्चोरोहणीसुत्तादिवण्णना • 1-44. Brāhmaṇapaccorohaṇīsuttādivaṇṇanā