Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā

    ४. अधिगय्हमनसिकारकथावण्णना

    4. Adhigayhamanasikārakathāvaṇṇanā

    ७४९-७५३. तंचित्ततायाति एत्थ मनसिकरोन्तो यदि सब्बसङ्खारे एकतो मनसि करोति, येन चित्तेन मनसि करोति, सब्बसङ्खारन्तोगधत्ता तस्मिंयेव खणे तं चित्तं मनसि कातब्बं एतस्साति तंचित्तता नाम दोसो आपज्‍जतीति दस्सेन्तो आह ‘‘तदेव आरम्मणभूत’’न्तिआदि। एतेन तस्सेव तेन मनसिकरणासम्भवमाह, तं वातिआदिना पन ससंवेदनावादापत्तिन्ति अयमेतेसं विसेसो।

    749-753. Taṃcittatāyāti ettha manasikaronto yadi sabbasaṅkhāre ekato manasi karoti, yena cittena manasi karoti, sabbasaṅkhārantogadhattā tasmiṃyeva khaṇe taṃ cittaṃ manasi kātabbaṃ etassāti taṃcittatā nāma doso āpajjatīti dassento āha ‘‘tadeva ārammaṇabhūta’’ntiādi. Etena tasseva tena manasikaraṇāsambhavamāha, taṃ vātiādinā pana sasaṃvedanāvādāpattinti ayametesaṃ viseso.

    अधिगय्हमनसिकारकथावण्णना निट्ठिता।

    Adhigayhamanasikārakathāvaṇṇanā niṭṭhitā.

    सोळसमवग्गवण्णना निट्ठिता।

    Soḷasamavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (१५९) ४. अधिगय्हमनसिकारकथा • (159) 4. Adhigayhamanasikārakathā

    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ४. अधिगय्हमनसिकारकथावण्णना • 4. Adhigayhamanasikārakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ४. अधिगय्हमनसिकारकथावण्णना • 4. Adhigayhamanasikārakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact