Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā

    ཨདྷིཀརཎཔཙྩཡཝཱརཝཎྞནཱ

    Adhikaraṇapaccayavāravaṇṇanā

    ༢༩༡. པཉྩམེ ཨདྷིཀརཎཔཙྩཡཝཱརེ ཀིཙྩཱདྷིཀརཎཔཙྩཡཱཏི ཨཔལོཀནཝཙནཉཏྟིཀམྨཝཱཙཱསངྑཏཀམྨཝཱཙཱཔཙྩཡཱ། པཉྩཱཏི ཨེཏྠ ཨདྷམྨིཀཀཏིཀཱདིཾ ཨཔལོཀེཏྭཱ ཀརོནྟཱནཾ ཨནིམིཏྟནྟི ཨཏྠོ། པཉྩམེ ཨདྷིཀརཎཔཙྩཡཝཱརེ ཀིཙྩཱདྷིཀརཎཔཙྩཡཱ ཨཔལོཀནཱཝསཱནེ དུཀྐཊཾ, ཨདྷིཔྤཱཡཱདིནཱ ཉཏྟིཀམྨཱདིཾ ཀརོནྟཱནཾ ཐུལླཙྩཡཱདི ཙ སངྒཡ྄ཧཏཱིཏི དཊྛབྦཾ། ཨཝསེསཱ ཨཱཔཏྟིཡོཏི སོཏཱཔཏྟིཕལསམཱཔཏྟིཨཱདཡོ། ‘‘ནཏྠཉྙཱ ཨཱཔཏྟིཡོ’’ཏི ཨིདཾ ཝིཔཏྟིཨཱདིབྷཱགིནིཡོ སཱཝཛྫཱཔཏྟིཡོ སནྡྷཱཡ ཝུཏྟཾ།

    291. Pañcame adhikaraṇapaccayavāre kiccādhikaraṇapaccayāti apalokanavacanañattikammavācāsaṅkhatakammavācāpaccayā. Pañcāti ettha adhammikakatikādiṃ apaloketvā karontānaṃ animittanti attho. Pañcame adhikaraṇapaccayavāre kiccādhikaraṇapaccayā apalokanāvasāne dukkaṭaṃ, adhippāyādinā ñattikammādiṃ karontānaṃ thullaccayādi ca saṅgayhatīti daṭṭhabbaṃ. Avasesā āpattiyoti sotāpattiphalasamāpattiādayo. ‘‘Natthaññā āpattiyo’’ti idaṃ vipattiādibhāginiyo sāvajjāpattiyo sandhāya vuttaṃ.

    ཨདྷིཀརཎཔཙྩཡཝཱརཝཎྞནཱ ནིཊྛིཏཱ།

    Adhikaraṇapaccayavāravaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / པརིཝཱརཔཱལི༹ • Parivārapāḷi / ༥. ཨདྷིཀརཎཔཙྩཡཝཱརོ • 5. Adhikaraṇapaccayavāro

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ཚཨཱཔཏྟིསམུཊྛཱནཝཱརཱདིཝཎྞནཱ • Chaāpattisamuṭṭhānavārādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact