Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པརིཝཱརཔཱལི༹ • Parivārapāḷi |
༦. ཨདྷིཀརཎཝཱརོ
6. Adhikaraṇavāro
༢༤༤. ཨཝསྶུཏཱ བྷིཀྑུནིཡཱ ཨཝསྶུཏསྶ པུརིསཔུགྒལསྶ ཀཱཡསཾསགྒཾ སཱདིཡནྟིཡཱ ཨཱཔཏྟིཡོ ཙཏུནྣཾ ཨདྷིཀརཎཱནཾ ཀཏམཾ ཨདྷིཀརཎཾ? ཨཝསྶུཏཱཡ བྷིཀྑུནིཡཱ ཨཝསྶུཏསྶ པུརིསཔུགྒལསྶ ཀཱཡསཾསགྒཾ སཱདིཡནྟིཡཱ ཨཱཔཏྟིཡོ ཙཏུནྣཾ ཨདྷིཀརཎཱནཾ – ཨཱཔཏྟཱདྷིཀརཎཾ…པེ॰…།
244. Avassutā bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ adhikaraṇānaṃ – āpattādhikaraṇaṃ…pe….
དདྷིཾ ཝིཉྙཱཔེཏྭཱ བྷུཉྫནྟིཡཱ ཨཱཔཏྟིཡོ ཙཏུནྣཾ ཨདྷིཀརཎཱནཾ ཀཏམཾ ཨདྷིཀརཎཾ? དདྷིཾ ཝིཉྙཱཔེཏྭཱ བྷུཉྫནྟིཡཱ ཨཱཔཏྟིཡོ ཙཏུནྣཾ ཨདྷིཀརཎཱནཾ – ཨཱཔཏྟཱདྷིཀརཎཾ།
Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ adhikaraṇānaṃ – āpattādhikaraṇaṃ.
ཨདྷིཀརཎཝཱརོ ནིཊྛིཏོ ཚཊྛོ།
Adhikaraṇavāro niṭṭhito chaṭṭho.