Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. अधिमुत्तत्थेरगाथावण्णना

    4. Adhimuttattheragāthāvaṇṇanā

    कायदुट्ठुल्‍लगरुनोति आयस्मतो अधिमुत्तत्थेरस्स गाथा। का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो ब्राह्मणविज्‍जासु निप्फत्तिं गतो कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्‍जं पब्बजित्वा अरञ्‍ञे विहरन्तो बुद्धुप्पादं सुत्वा मनुस्सूपचारं उपगन्त्वा सत्थारं भिक्खुसङ्घपरिवुतं गच्छन्तं दिस्वा पसन्‍नमानसो अत्तनो वाकचीरं सत्थु पादमूले पत्थरि। सत्था तस्स अज्झासयं ञत्वा तस्मिं अट्ठासि। तत्थ ठितं भगवन्तं काळानुसारेन गन्धेन पूजेत्वा ‘‘समुद्धरसिमं लोक’’न्तिआदिकाहि दसहि गाथाहि अभित्थवि। तं सत्था ‘‘अनागते इतो सतसहस्सकप्पमत्थके गोतमस्स नाम सम्मासम्बुद्धस्स सासने पब्बजित्वा छळभिञ्‍ञो भविस्सती’’ति ब्याकरित्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा ततो यावायं बुद्धुप्पादो, ताव देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा अधिमुत्तोति लद्धनामो विञ्‍ञुतं पत्तो ब्राह्मणविज्‍जासु निप्फत्तिं गन्त्वा तत्थ सारं अपस्सन्तो पच्छिमभविकत्ता निस्सरणं गवेसन्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो सत्थु सन्तिके पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.४०.३०४-३३२) –

    Kāyaduṭṭhullagarunoti āyasmato adhimuttattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gato kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññe viharanto buddhuppādaṃ sutvā manussūpacāraṃ upagantvā satthāraṃ bhikkhusaṅghaparivutaṃ gacchantaṃ disvā pasannamānaso attano vākacīraṃ satthu pādamūle patthari. Satthā tassa ajjhāsayaṃ ñatvā tasmiṃ aṭṭhāsi. Tattha ṭhitaṃ bhagavantaṃ kāḷānusārena gandhena pūjetvā ‘‘samuddharasimaṃ loka’’ntiādikāhi dasahi gāthāhi abhitthavi. Taṃ satthā ‘‘anāgate ito satasahassakappamatthake gotamassa nāma sammāsambuddhassa sāsane pabbajitvā chaḷabhiñño bhavissatī’’ti byākaritvā pakkāmi. So tena puññakammena devaloke nibbattitvā tato yāvāyaṃ buddhuppādo, tāva devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā adhimuttoti laddhanāmo viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gantvā tattha sāraṃ apassanto pacchimabhavikattā nissaraṇaṃ gavesanto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho satthu santike pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.304-332) –

    ‘‘कणिकारंव जलितं, दीपरुक्खंव उज्‍जलं।

    ‘‘Kaṇikāraṃva jalitaṃ, dīparukkhaṃva ujjalaṃ;

    ओसधिंव विरोचन्तं, विज्‍जुतं गगने यथा॥

    Osadhiṃva virocantaṃ, vijjutaṃ gagane yathā.

    ‘‘असम्भीतं अनुत्तासिं, मिगराजंव केसरिं।

    ‘‘Asambhītaṃ anuttāsiṃ, migarājaṃva kesariṃ;

    ञाणालोकं पकासेन्तं, मद्दन्तं तित्थिये गणे॥

    Ñāṇālokaṃ pakāsentaṃ, maddantaṃ titthiye gaṇe.

    ‘‘उद्धरन्तं इमं लोकं, छिन्दन्तं सब्बसंसयं।

    ‘‘Uddharantaṃ imaṃ lokaṃ, chindantaṃ sabbasaṃsayaṃ;

    गज्‍जन्तं मिगराजंव, अद्दसं लोकनायकं॥

    Gajjantaṃ migarājaṃva, addasaṃ lokanāyakaṃ.

    ‘‘जटाजिनधरो आसिं, ब्रहा उजु पतापवा।

    ‘‘Jaṭājinadharo āsiṃ, brahā uju patāpavā;

    वाकचीरं गहेत्वान, पादमूले अपत्थरिं॥

    Vākacīraṃ gahetvāna, pādamūle apatthariṃ.

    ‘‘काळानुसारियं गय्हं, अनुलिम्पिं तथागतं।

    ‘‘Kāḷānusāriyaṃ gayhaṃ, anulimpiṃ tathāgataṃ;

    सम्बुद्धमनुलिम्पेत्वा, सन्थविं लोकनायकं॥

    Sambuddhamanulimpetvā, santhaviṃ lokanāyakaṃ.

    ‘‘समुद्धरसिमं लोकं, ओघतिण्ण महामुनि।

    ‘‘Samuddharasimaṃ lokaṃ, oghatiṇṇa mahāmuni;

    ञाणालोकेन जोतेसि, नावटं ञाणमुत्तमं॥

    Ñāṇālokena jotesi, nāvaṭaṃ ñāṇamuttamaṃ.

    ‘‘धम्मचक्‍कं पवत्तेसि, मद्दसे परतित्थिये।

    ‘‘Dhammacakkaṃ pavattesi, maddase paratitthiye;

    उसभो जितसङ्गामो, सम्पकम्पेसि मेदनिं॥

    Usabho jitasaṅgāmo, sampakampesi medaniṃ.

    ‘‘महासमुद्दे ऊमियो, वेलन्तम्हि पभिज्‍जरे।

    ‘‘Mahāsamudde ūmiyo, velantamhi pabhijjare;

    तथेव तव ञाणम्हि, सब्बदिट्ठी पभिज्‍जरे॥

    Tatheva tava ñāṇamhi, sabbadiṭṭhī pabhijjare.

    ‘‘सुखुमच्छिकजालेन, सरम्हि सम्पतानिते।

    ‘‘Sukhumacchikajālena, saramhi sampatānite;

    अन्तोजालीकता पाणा, पीळिता होन्ति तावदे॥

    Antojālīkatā pāṇā, pīḷitā honti tāvade.

    ‘‘तथेव तित्थिया लोके, पुथुपासण्डनिस्सिता।

    ‘‘Tatheva titthiyā loke, puthupāsaṇḍanissitā;

    अन्तोञाणवरे तुय्हं, परिवत्तन्ति मारिस॥

    Antoñāṇavare tuyhaṃ, parivattanti mārisa.

    ‘‘पतिट्ठा वुय्हतं ओघे, त्वञ्हि नाथो अबन्धुनं।

    ‘‘Patiṭṭhā vuyhataṃ oghe, tvañhi nātho abandhunaṃ;

    भयट्टितानं सरणं, मुत्तित्थीनं परायणं॥

    Bhayaṭṭitānaṃ saraṇaṃ, muttitthīnaṃ parāyaṇaṃ.

    ‘‘एकवीरो असदिसो, मेत्ताकरुणसञ्‍चयो।

    ‘‘Ekavīro asadiso, mettākaruṇasañcayo;

    असमो सुसमो सन्तो, वसी तादी जितञ्‍जयो॥

    Asamo susamo santo, vasī tādī jitañjayo.

    ‘‘धीरो विगतसम्मोहो, अनेजो अकथंकथी।

    ‘‘Dhīro vigatasammoho, anejo akathaṃkathī;

    तुसितो वन्तदोसोसि, निम्मलो संयतो सुचि॥

    Tusito vantadososi, nimmalo saṃyato suci.

    ‘‘सङ्गातिगो हतमदो, तेविज्‍जो तिभवन्तगो।

    ‘‘Saṅgātigo hatamado, tevijjo tibhavantago;

    सीमातिगो धम्मगरु, गतत्थो हितवब्भुतो॥

    Sīmātigo dhammagaru, gatattho hitavabbhuto.

    ‘‘तारको त्वं यथा नावा, निधीवस्सासकारको।

    ‘‘Tārako tvaṃ yathā nāvā, nidhīvassāsakārako;

    असम्भीतो यथा सीहो, गजराजाव दप्पितो॥

    Asambhīto yathā sīho, gajarājāva dappito.

    ‘‘थोमेत्वा दसगाथाहि, पदुमुत्तरं महायसं।

    ‘‘Thometvā dasagāthāhi, padumuttaraṃ mahāyasaṃ;

    वन्दित्वा सत्थुनो पादे, तुण्ही अट्ठासहं तदा॥

    Vanditvā satthuno pāde, tuṇhī aṭṭhāsahaṃ tadā.

    ‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो।

    ‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

    भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ॥

    Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

    ‘‘यो मे सीलञ्‍च ञाणञ्‍च, सद्धम्मञ्‍चापि वण्णयि।

    ‘‘Yo me sīlañca ñāṇañca, saddhammañcāpi vaṇṇayi;

    तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥

    Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

    ‘‘सट्ठि कप्पसहस्सानि, देवलोके रमिस्सति।

    ‘‘Saṭṭhi kappasahassāni, devaloke ramissati;

    अञ्‍ञे देवेभिभवित्वा, इस्सरं कारयिस्सति॥

    Aññe devebhibhavitvā, issaraṃ kārayissati.

    ‘‘सो पच्छा पब्बजित्वान, सुक्‍कमूलेन चोदितो।

    ‘‘So pacchā pabbajitvāna, sukkamūlena codito;

    गोतमस्स भगवतो, सासने पब्बजिस्सति॥

    Gotamassa bhagavato, sāsane pabbajissati.

    ‘‘पब्बजित्वान कायेन, पापकम्मं विवज्‍जिय।

    ‘‘Pabbajitvāna kāyena, pāpakammaṃ vivajjiya;

    सब्बासवे परिञ्‍ञाय, निब्बायिस्सतिनासवो॥

    Sabbāsave pariññāya, nibbāyissatināsavo.

    ‘‘यथापि मेघो थनयं, तप्पेति मेदनिं इमं।

    ‘‘Yathāpi megho thanayaṃ, tappeti medaniṃ imaṃ;

    तथेव त्वं महावीर, धम्मेन तप्पयी ममं॥

    Tatheva tvaṃ mahāvīra, dhammena tappayī mamaṃ.

    ‘‘सीलं पञ्‍ञञ्‍च धम्मञ्‍च, थवित्वा लोकनायकं।

    ‘‘Sīlaṃ paññañca dhammañca, thavitvā lokanāyakaṃ;

    पत्तोम्हि परमं सन्तिं, निब्बानं पदमच्‍चुतं॥

    Pattomhi paramaṃ santiṃ, nibbānaṃ padamaccutaṃ.

    ‘‘अहो नून स भगवा, चिरं तिट्ठेय्य चक्खुमा।

    ‘‘Aho nūna sa bhagavā, ciraṃ tiṭṭheyya cakkhumā;

    अञ्‍ञातञ्‍च विजानेय्युं, फुसेय्युं अमतं पदं॥

    Aññātañca vijāneyyuṃ, phuseyyuṃ amataṃ padaṃ.

    ‘‘अयं मे पच्छिमा जाति, भवा सब्बे समूहता।

    ‘‘Ayaṃ me pacchimā jāti, bhavā sabbe samūhatā;

    सब्बासवे परिञ्‍ञाय, विहरामि अनासवो॥

    Sabbāsave pariññāya, viharāmi anāsavo.

    ‘‘सतसहस्सितो कप्पे, यं बुद्धमभिथोमयिं।

    ‘‘Satasahassito kappe, yaṃ buddhamabhithomayiṃ;

    दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं॥

    Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तना सह वसन्ते कायदळ्हिबहुले भिक्खू ओवदन्तो –

    Arahattaṃ pana patvā attanā saha vasante kāyadaḷhibahule bhikkhū ovadanto –

    ११४.

    114.

    ‘‘कायदुट्ठुल्‍लगरुनो, हिय्यमानम्हि जीविते।

    ‘‘Kāyaduṭṭhullagaruno, hiyyamānamhi jīvite;

    सरीरसुखगिद्धस्स, कुतो समणसाधुता’’ति॥ – गाथं अभासि।

    Sarīrasukhagiddhassa, kuto samaṇasādhutā’’ti. – gāthaṃ abhāsi;

    तत्थ कायदुट्ठुल्‍लगरुनोति दुट्ठुल्‍लं असुभयोग्यता, कायस्स दुट्ठुल्‍लं कायदुट्ठुल्‍लं, कायदुट्ठुल्‍लं गरु सम्भावितं यस्स सो कायदुट्ठुल्‍लगरु, अनिस्सरणप्पञ्‍ञो हुत्वा कायपोसनप्पसुतो कायदळ्हिबहुलोति अत्थो, तस्स कायदुट्ठुल्‍लगरुनो। हिय्यमानम्हि जीवितेति कुन्‍नदीनं उदकं विय जीवितसङ्खारे लहुसो खीयमाने। सरीरसुखगिद्धस्साति पणीताहारादीहि अत्तनो कायस्स सुखेन गेधं आपन्‍नस्स । कुतो समणसाधुताति एवरूपस्स पुग्गलस्स समणभावेन साधुता सुसमणता कुतो केन कारणेन सिया, एकंसतो पन काये जीविते च निरपेक्खस्स इतरीतरसन्तोसेन सन्तुट्ठस्स आरद्धवीरियस्सेव समणसाधुताति अधिप्पायो।

    Tattha kāyaduṭṭhullagarunoti duṭṭhullaṃ asubhayogyatā, kāyassa duṭṭhullaṃ kāyaduṭṭhullaṃ, kāyaduṭṭhullaṃ garu sambhāvitaṃ yassa so kāyaduṭṭhullagaru, anissaraṇappañño hutvā kāyaposanappasuto kāyadaḷhibahuloti attho, tassa kāyaduṭṭhullagaruno. Hiyyamānamhi jīviteti kunnadīnaṃ udakaṃ viya jīvitasaṅkhāre lahuso khīyamāne. Sarīrasukhagiddhassāti paṇītāhārādīhi attano kāyassa sukhena gedhaṃ āpannassa . Kuto samaṇasādhutāti evarūpassa puggalassa samaṇabhāvena sādhutā susamaṇatā kuto kena kāraṇena siyā, ekaṃsato pana kāye jīvite ca nirapekkhassa itarītarasantosena santuṭṭhassa āraddhavīriyasseva samaṇasādhutāti adhippāyo.

    अधिमुत्तत्थेरगाथावण्णना निट्ठिता।

    Adhimuttattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ४. अधिमुत्तत्थेरगाथा • 4. Adhimuttattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact