Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १६. वीसतिनिपातो

    16. Vīsatinipāto

    १. अधिमुत्तत्थेरगाथावण्णना

    1. Adhimuttattheragāthāvaṇṇanā

    वीसतिनिपाते यञ्‍ञत्थं वातिआदिका आयस्मतो अपरस्स अधिमुत्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले विभवसम्पन्‍ने कुले निब्बत्तित्वा विञ्‍ञुतं पत्तो सत्थरि परिनिब्बुते भिक्खुसङ्घं उपट्ठहन्तो महादानानि पवत्तेसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे आयस्मतो संकिच्‍चत्थेरस्स भगिनिया कुच्छिम्हि निब्बत्ति, अधिमुत्तोतिस्स नामं अहोसि। सो वयप्पत्तो मातुलत्थेरस्स सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो सामणेरभूमियंयेव ठितो अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.४.८४-८८) –

    Vīsatinipāte yaññatthaṃ vātiādikā āyasmato aparassa adhimuttattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto atthadassissa bhagavato kāle vibhavasampanne kule nibbattitvā viññutaṃ patto satthari parinibbute bhikkhusaṅghaṃ upaṭṭhahanto mahādānāni pavattesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde āyasmato saṃkiccattherassa bhaginiyā kucchimhi nibbatti, adhimuttotissa nāmaṃ ahosi. So vayappatto mātulattherassa santike pabbajitvā vipassanāya kammaṃ karonto sāmaṇerabhūmiyaṃyeva ṭhito arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.4.84-88) –

    ‘‘निब्बुते लोकनाथम्हि, अत्थदस्सीनरुत्तमे।

    ‘‘Nibbute lokanāthamhi, atthadassīnaruttame;

    उपट्ठहिं भिक्खुसङ्घं, विप्पसन्‍नेन चेतसा॥

    Upaṭṭhahiṃ bhikkhusaṅghaṃ, vippasannena cetasā.

    ‘‘निमन्तेत्वा भिक्खुसङ्घं, उजुभूतं समाहितं।

    ‘‘Nimantetvā bhikkhusaṅghaṃ, ujubhūtaṃ samāhitaṃ;

    उच्छुना मण्डपं कत्वा, भोजेसिं सङ्घमुत्तमं॥

    Ucchunā maṇḍapaṃ katvā, bhojesiṃ saṅghamuttamaṃ.

    ‘‘यं यं योनुपपज्‍जामि, देवत्तं अथमानुसं।

    ‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ athamānusaṃ;

    सब्बे सत्ते अभिभोमि, पुञ्‍ञकम्मस्सिदं फलं॥

    Sabbe satte abhibhomi, puññakammassidaṃ phalaṃ.

    ‘‘अट्ठारसे कप्पसते, यं दानमददिं तदा।

    ‘‘Aṭṭhārase kappasate, yaṃ dānamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, उच्छुदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, ucchudānassidaṃ phalaṃ.

    ‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा समापत्तिसुखेन वीतिनामेन्तो उपसम्पज्‍जितुकामो ‘‘मातरं आपुच्छिस्सामी’’ति मातु सन्तिकं गच्छन्तो अन्तरामग्गे देवताय बलिकम्मकरणत्थं मंसपरियेसनं चरन्तेहि पञ्‍चसतेहि चोरेहि समागच्छि। चोरा च तं अग्गहेसुं ‘‘देवताय बलि भविस्सती’’ति। सो चोरेहि गहितोपि अभीतो अच्छम्भी विप्पसन्‍नमुखोव अट्ठासि। तं दिस्वा चोरगामणिअच्छरियब्भुतचित्तजातो पसंसन्तो –

    Arahattaṃ pana patvā samāpattisukhena vītināmento upasampajjitukāmo ‘‘mātaraṃ āpucchissāmī’’ti mātu santikaṃ gacchanto antarāmagge devatāya balikammakaraṇatthaṃ maṃsapariyesanaṃ carantehi pañcasatehi corehi samāgacchi. Corā ca taṃ aggahesuṃ ‘‘devatāya bali bhavissatī’’ti. So corehi gahitopi abhīto acchambhī vippasannamukhova aṭṭhāsi. Taṃ disvā coragāmaṇiacchariyabbhutacittajāto pasaṃsanto –

    ७०५.

    705.

    ‘‘यञ्‍ञत्थं वा धनत्थं वा, ये हनाम मयं पुरे।

    ‘‘Yaññatthaṃ vā dhanatthaṃ vā, ye hanāma mayaṃ pure;

    अवसेसं भयं होति, वेधन्ति विलपन्ति च॥

    Avasesaṃ bhayaṃ hoti, vedhanti vilapanti ca.

    ७०६.

    706.

    ‘‘तस्स ते नत्थि भीतत्तं, भिय्यो वण्णो पसीदति।

    ‘‘Tassa te natthi bhītattaṃ, bhiyyo vaṇṇo pasīdati;

    कस्मा न परिदेवेसि, एवरूपे महब्भये’’ति॥ – द्वे गाथा अभासि।

    Kasmā na paridevesi, evarūpe mahabbhaye’’ti. – dve gāthā abhāsi;

    तत्थ यञ्‍ञत्थन्ति यजनत्थं देवतानं बलिकम्मकरणत्थं वा। वा-सद्दो विकप्पनत्थो। धनत्थन्ति सापतेय्यहरणत्थं। ये हनाम मयं पुरेति ये सत्ते मयं पुब्बे हनिम्ह। अतीतत्थे हि इदं वत्तमानवचनं। अवसेति अवसे असेरिके कत्वा। न्ति तेसं। ‘‘अवसेसन्ति’’पि पठन्ति। अम्हेहि गहितेसु तं एकं ठपेत्वा अवसेसानं; अयमेव वा पाठो। भयं होतीति मरणभयं होति। येन ते वेधन्ति विलपन्ति,चित्तुत्रासेन वेधन्ति , ‘‘सामि, तुम्हाकं इदञ्‍चिदञ्‍च दस्साम, दासा भविस्सामा’’तिआदिकं वदन्ता विलपन्ति।

    Tattha yaññatthanti yajanatthaṃ devatānaṃ balikammakaraṇatthaṃ vā. Vā-saddo vikappanattho. Dhanatthanti sāpateyyaharaṇatthaṃ. Ye hanāma mayaṃ pureti ye satte mayaṃ pubbe hanimha. Atītatthe hi idaṃ vattamānavacanaṃ. Avaseti avase aserike katvā. Tanti tesaṃ. ‘‘Avasesanti’’pi paṭhanti. Amhehi gahitesu taṃ ekaṃ ṭhapetvā avasesānaṃ; ayameva vā pāṭho. Bhayaṃ hotīti maraṇabhayaṃ hoti. Yena te vedhanti vilapanti,cittutrāsena vedhanti , ‘‘sāmi, tumhākaṃ idañcidañca dassāma, dāsā bhavissāmā’’tiādikaṃ vadantā vilapanti.

    तस्स तेति यो त्वं अम्हेहि देवताय बलिकम्मत्थं जीविता वोरोपेतुकामेहि उक्खित्तासिकेहि सन्तज्‍जितो, तस्स ते। भीतत्तन्ति भीतभावो, भयन्ति अत्थो। भिय्यो वण्णो पसीदतीति पकतिवण्णतो उपरिपि ते मुखवण्णो विप्पसीदति। थेरस्स किर तदा ‘‘सचे इमे मारेस्सन्ति, इदानेवाहं अनुपादाय परिनिब्बायिस्सामि, दुक्खभारो विगच्छिस्सती’’ति उळारं पीतिसोमनस्सं उप्पज्‍जि। एवरूपे महब्भयेति एदिसे महति मरणभये उपट्ठिते। हेतुअत्थे वा एतं भुम्मवचनं।

    Tassa teti yo tvaṃ amhehi devatāya balikammatthaṃ jīvitā voropetukāmehi ukkhittāsikehi santajjito, tassa te. Bhītattanti bhītabhāvo, bhayanti attho. Bhiyyo vaṇṇo pasīdatīti pakativaṇṇato uparipi te mukhavaṇṇo vippasīdati. Therassa kira tadā ‘‘sace ime māressanti, idānevāhaṃ anupādāya parinibbāyissāmi, dukkhabhāro vigacchissatī’’ti uḷāraṃ pītisomanassaṃ uppajji. Evarūpe mahabbhayeti edise mahati maraṇabhaye upaṭṭhite. Hetuatthe vā etaṃ bhummavacanaṃ.

    इदानि थेरो चोरगामणिस्स पटिवचनदानमुखेन धम्मं देसेन्तो –

    Idāni thero coragāmaṇissa paṭivacanadānamukhena dhammaṃ desento –

    ७०७.

    707.

    ‘‘नत्थि चेतसिकं दुक्खं, अनपेक्खस्स गामणि।

    ‘‘Natthi cetasikaṃ dukkhaṃ, anapekkhassa gāmaṇi;

    अतिक्‍कन्ता भया सब्बे, खीणसंयोजनस्स वे॥

    Atikkantā bhayā sabbe, khīṇasaṃyojanassa ve.

    ७०८.

    708.

    ‘‘खीणाय भवनेत्तिया, दिट्ठे धम्मे यथातथे।

    ‘‘Khīṇāya bhavanettiyā, diṭṭhe dhamme yathātathe;

    न भयं मरणे होति, भारनिक्खेपने यथा॥

    Na bhayaṃ maraṇe hoti, bhāranikkhepane yathā.

    ७०९.

    709.

    ‘‘सुचिण्णं ब्रह्मचरियं मे, मग्गो चापि सुभावितो।

    ‘‘Suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito;

    मरणे मे भयं नत्थि, रोगानमिव सङ्खये॥

    Maraṇe me bhayaṃ natthi, rogānamiva saṅkhaye.

    ७१०.

    710.

    ‘‘सुचिण्णं ब्रह्मचरियं मे, मग्गो चापि सुभावितो।

    ‘‘Suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito;

    निरस्सादा भवा दिट्ठा, विसं पित्वाव छड्डितं॥

    Nirassādā bhavā diṭṭhā, visaṃ pitvāva chaḍḍitaṃ.

    ७११.

    711.

    ‘‘पारगू अनुपादानो, कतकिच्‍चो अनासवो।

    ‘‘Pāragū anupādāno, katakicco anāsavo;

    तुट्ठो आयुक्खया होति, मुत्तो आघातना यथा॥

    Tuṭṭho āyukkhayā hoti, mutto āghātanā yathā.

    ७१२.

    712.

    ‘‘उत्तमं धम्मतं पत्तो, सब्बलोके अनत्थिको।

    ‘‘Uttamaṃ dhammataṃ patto, sabbaloke anatthiko;

    आदित्ताव घरा मुत्तो, मरणस्मिं न सोचति॥

    Ādittāva gharā mutto, maraṇasmiṃ na socati.

    ७१३.

    713.

    ‘‘यदत्थि सङ्गतं किञ्‍चि, भवो वा यत्थ लब्भति।

    ‘‘Yadatthi saṅgataṃ kiñci, bhavo vā yattha labbhati;

    सब्बं अनिस्सरं एतं, इति वुत्तं महेसिना॥

    Sabbaṃ anissaraṃ etaṃ, iti vuttaṃ mahesinā.

    ७१४.

    714.

    ‘‘यो तं तथा पजानाति, यथा बुद्धेन देसितं।

    ‘‘Yo taṃ tathā pajānāti, yathā buddhena desitaṃ;

    न गण्हाति भवं किञ्‍चि, सुतत्तंव अयोगुळं॥

    Na gaṇhāti bhavaṃ kiñci, sutattaṃva ayoguḷaṃ.

    ७१५.

    715.

    ‘‘न मे होति ‘अहोसि’न्ति, ‘भविस्स’न्ति न होति मे।

    ‘‘Na me hoti ‘ahosi’nti, ‘bhavissa’nti na hoti me;

    सङ्खारा विगमिस्सन्ति, तत्थ का परिदेवना॥

    Saṅkhārā vigamissanti, tattha kā paridevanā.

    ७१६.

    716.

    ‘‘सुद्धं धम्मसमुप्पादं, सुद्धं सङ्खारसन्ततिं।

    ‘‘Suddhaṃ dhammasamuppādaṃ, suddhaṃ saṅkhārasantatiṃ;

    पस्सन्तस्स यथाभूतं, न भयं होति गामणि॥

    Passantassa yathābhūtaṃ, na bhayaṃ hoti gāmaṇi.

    ७१७.

    717.

    ‘‘तिणकट्ठसमं लोकं, यदा पञ्‍ञाय पस्सति।

    ‘‘Tiṇakaṭṭhasamaṃ lokaṃ, yadā paññāya passati;

    ममत्तं सो असंविन्दं, ‘नत्थि मे’ति न सोचति॥

    Mamattaṃ so asaṃvindaṃ, ‘natthi me’ti na socati.

    ७१८.

    718.

    ‘‘उक्‍कण्ठामि सरीरेन, भवेनम्हि अनत्थिको।

    ‘‘Ukkaṇṭhāmi sarīrena, bhavenamhi anatthiko;

    सोयं भिज्‍जिस्सति कायो, अञ्‍ञो च न भविस्सति॥

    Soyaṃ bhijjissati kāyo, añño ca na bhavissati.

    ७१९.

    719.

    ‘‘यं वो किच्‍चं सरीरेन, तं करोथ यदिच्छथ।

    ‘‘Yaṃ vo kiccaṃ sarīrena, taṃ karotha yadicchatha;

    न मे तप्पच्‍चया तत्थ, दोसो पेमञ्‍च हेहिती’’ति॥ –

    Na me tappaccayā tattha, doso pemañca hehitī’’ti. –

    इमा गाथा अभासि।

    Imā gāthā abhāsi.

    ७२०.

    720.

    ‘‘तस्स तं वचनं सुत्वा, अब्भुतं लोमहंसनं।

    ‘‘Tassa taṃ vacanaṃ sutvā, abbhutaṃ lomahaṃsanaṃ;

    सत्थानि निक्खिपित्वान, माणवा एतदब्रवु’’न्ति॥ –

    Satthāni nikkhipitvāna, māṇavā etadabravu’’nti. –

    अयं सङ्गीतिकारेहि वुत्तगाथा। इतो अपरा तिस्सो चोरानं, थेरस्स च वचनपटिवचनगाथा –

    Ayaṃ saṅgītikārehi vuttagāthā. Ito aparā tisso corānaṃ, therassa ca vacanapaṭivacanagāthā –

    ७२१.

    721.

    ‘‘किं भदन्ते करित्वान, को वा आचरियो तव।

    ‘‘Kiṃ bhadante karitvāna, ko vā ācariyo tava;

    कस्स सासनमागम्म, लब्भते तं असोकता॥

    Kassa sāsanamāgamma, labbhate taṃ asokatā.

    ७२२.

    722.

    ‘‘सब्बञ्‍ञू सब्बदस्सावी, जिनो आचरियो मम।

    ‘‘Sabbaññū sabbadassāvī, jino ācariyo mama;

    महाकारुणिको सत्था, सब्बलोकतिकिच्छको॥

    Mahākāruṇiko satthā, sabbalokatikicchako.

    ७२३.

    723.

    ‘‘तेनायं देसितो धम्मो, खयगामी अनुत्तरो।

    ‘‘Tenāyaṃ desito dhammo, khayagāmī anuttaro;

    तस्स सासनमागम्म, लब्भते तं असोकता॥

    Tassa sāsanamāgamma, labbhate taṃ asokatā.

    ७२४.

    724.

    ‘‘सुत्वान चोरा इसिनो सुभासितं, निक्खिप्प सत्थानि च आवुधानि च।

    ‘‘Sutvāna corā isino subhāsitaṃ, nikkhippa satthāni ca āvudhāni ca;

    तम्हा च कम्मा विरमिंसु एके, एके च पब्बज्‍जमरोचयिंसु॥

    Tamhā ca kammā viramiṃsu eke, eke ca pabbajjamarocayiṃsu.

    ७२५.

    725.

    ‘‘ते पब्बजित्वा सुगतस्स सासने, भावेत्व बोज्झङ्गबलानि पण्डिता।

    ‘‘Te pabbajitvā sugatassa sāsane, bhāvetva bojjhaṅgabalāni paṇḍitā;

    उदग्गचित्ता सुमना कतिन्द्रिया, फुसिंसु निब्बानपदं असङ्खत’’न्ति॥ –

    Udaggacittā sumanā katindriyā, phusiṃsu nibbānapadaṃ asaṅkhata’’nti. –

    इमापि सङ्गीतिकारेहि वुत्तगाथा।

    Imāpi saṅgītikārehi vuttagāthā.

    तत्थ नत्थि चेतसिकं दुक्खं, अनपेक्खस्स, गामणीति गामणि, अपेक्खाय, तण्हाय, अभावेन अनपेक्खस्स मादिसस्स, लोहितसभावो पुब्बो विय, चेतसिकं दुक्खं दोमनस्सं नत्थि, दोमनस्साभावापदेसेन भयाभावं वदति। तेनाह ‘‘अतिक्‍कन्ता भया सब्बे’’ति। अतिक्‍कन्ता भया सब्बेति खीणसंयोजनस्स अरहतो पञ्‍चवीसति महाभया, अञ्‍ञे च सब्बेपि भया एकंसेन अतिक्‍कन्ता अतीता, अपगताति अत्थो।

    Tattha natthi cetasikaṃ dukkhaṃ, anapekkhassa, gāmaṇīti gāmaṇi, apekkhāya, taṇhāya, abhāvena anapekkhassa mādisassa, lohitasabhāvo pubbo viya, cetasikaṃ dukkhaṃ domanassaṃ natthi, domanassābhāvāpadesena bhayābhāvaṃ vadati. Tenāha ‘‘atikkantā bhayā sabbe’’ti. Atikkantā bhayā sabbeti khīṇasaṃyojanassa arahato pañcavīsati mahābhayā, aññe ca sabbepi bhayā ekaṃsena atikkantā atītā, apagatāti attho.

    दिट्ठे धम्मे यथातथेति चतुसच्‍चधम्मे परिञ्‍ञापहानसच्छिकिरियभावनावसेन मग्गपञ्‍ञाय यथाभूतं दिट्ठे। मरणेति मरणहेतु। भारनिक्खेपने यथाति यथा कोचि पुरिसो सीसे ठितेन महता गरुभारेन संसीदन्तो तस्स निक्खेपने, अपनयने न भायति, एवं सम्पदमिदन्ति अत्थो। वुत्तञ्हेतं भगवता –

    Diṭṭhe dhamme yathātatheti catusaccadhamme pariññāpahānasacchikiriyabhāvanāvasena maggapaññāya yathābhūtaṃ diṭṭhe. Maraṇeti maraṇahetu. Bhāranikkhepane yathāti yathā koci puriso sīse ṭhitena mahatā garubhārena saṃsīdanto tassa nikkhepane, apanayane na bhāyati, evaṃ sampadamidanti attho. Vuttañhetaṃ bhagavatā –

    ‘‘भारा हवे पञ्‍चक्खन्धा, भारहारो च पुग्गलो।

    ‘‘Bhārā have pañcakkhandhā, bhārahāro ca puggalo;

    भारादानं दुखं लोके, भारनिक्खेपनं सुख’’न्ति॥ (सं॰ नि॰ ३.२२)।

    Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukha’’nti. (saṃ. ni. 3.22);

    सुचिण्णन्ति सुट्ठु चरितं। ब्रह्मचरियन्ति, सिक्खत्तयसङ्गहं सासनब्रह्मचरियं। ततो एव मग्गो चापि सुभावितो अट्ठङ्गिको अरियमग्गोपि सम्मदेव भावितो। रोगानमिव सङ्खयेति यथा बहूहि रोगेहि अभिभूतस्स आतुरस्स रोगानं सङ्खये पीतिसोमनस्समेव होति, एवं खन्धरोगसङ्खये मरणे मादिसस्स भयं नत्थि।

    Suciṇṇanti suṭṭhu caritaṃ. Brahmacariyanti, sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Tato eva maggo cāpi subhāvito aṭṭhaṅgiko ariyamaggopi sammadeva bhāvito. Rogānamiva saṅkhayeti yathā bahūhi rogehi abhibhūtassa āturassa rogānaṃ saṅkhaye pītisomanassameva hoti, evaṃ khandharogasaṅkhaye maraṇe mādisassa bhayaṃ natthi.

    निरस्सादा भवा दिट्ठाति तीहि दुक्खताहि अभिभूता, एकादसहि अग्गीहि आदित्ता, तयो भवा निरस्सादा, अस्सादरहिता, मया दिट्ठा। विसं पित्वाव छड्डितन्ति पमादवसेन विसं पिवित्वा तादिसेन पयोगेन छड्डितं विय मरणे मे भयं नत्थीति अत्थो।

    Nirassādā bhavā diṭṭhāti tīhi dukkhatāhi abhibhūtā, ekādasahi aggīhi ādittā, tayo bhavā nirassādā, assādarahitā, mayā diṭṭhā. Visaṃ pitvāva chaḍḍitanti pamādavasena visaṃ pivitvā tādisena payogena chaḍḍitaṃ viya maraṇe me bhayaṃ natthīti attho.

    मुत्तो आघातना यथाति यथा चोरेहि मारणत्थं आघातनं नीतो केनचि उपायेन ततो मुत्तो हट्ठतुट्ठो होति, एवं संसारपारं, निब्बानं, गतत्ता पारगू, चतूहिपि उपादानेहि अनुपादानो, परिञ्‍ञादीनं सोळसन्‍नं किच्‍चानं कतत्ता कतकिच्‍चो कामासवादीहि अनासवो, आयुक्खया आयुक्खयहेतु तुट्ठो सोमनस्सिको होति।

    Muttoāghātanā yathāti yathā corehi māraṇatthaṃ āghātanaṃ nīto kenaci upāyena tato mutto haṭṭhatuṭṭho hoti, evaṃ saṃsārapāraṃ, nibbānaṃ, gatattā pāragū, catūhipi upādānehi anupādāno, pariññādīnaṃ soḷasannaṃ kiccānaṃ katattā katakicco kāmāsavādīhi anāsavo, āyukkhayā āyukkhayahetu tuṭṭho somanassiko hoti.

    उत्तमन्ति सेट्ठं। धम्मतन्ति, धम्मसभावं। अरहत्ते सिद्धे सिज्झनहेतु इट्ठादीसु तादिभावं। सब्बलोकेति सब्बलोकस्मिम्पि, दीघायुकसुखबहुलतादिवसेन संयुत्तेपि लोके। अनत्थिकोति, अनपेक्खो। आदित्ताव घरा मुत्तोति यथा कोचि पुरिसो समन्ततो आदित्ततो पज्‍जलिततो गेहतो निस्सटो, ततो निस्सरणनिमित्तं न सोचति, एवं खीणासवो मरणनिमित्तं न सोचति।

    Uttamanti seṭṭhaṃ. Dhammatanti, dhammasabhāvaṃ. Arahatte siddhe sijjhanahetu iṭṭhādīsu tādibhāvaṃ. Sabbaloketi sabbalokasmimpi, dīghāyukasukhabahulatādivasena saṃyuttepi loke. Anatthikoti, anapekkho. Ādittāva gharā muttoti yathā koci puriso samantato ādittato pajjalitato gehato nissaṭo, tato nissaraṇanimittaṃ na socati, evaṃ khīṇāsavo maraṇanimittaṃ na socati.

    यदत्थि सङ्गतं किञ्‍चीति यंकिञ्‍चि इमस्मिं लोके अत्थि, विज्‍जति, उपलब्भति सङ्गतं, सत्तेहि सङ्खारेहि वा समागमो, समोधानं। ‘‘सङ्खत’’न्तिपि पाठो, तस्स यंकिञ्‍चि पच्‍चयेहि समच्‍च सम्भुय्य कतं, पटिच्‍चसमुप्पन्‍नन्ति अत्थो। भवो वा यत्थ लब्भतीति यस्मिं सत्तनिकाये यो उपपत्तिभवो लब्भति। सब्बं अनिस्सरं एतन्ति सब्बमेतं इस्सररहितं, न एत्थ केनचि ‘‘एवं होतू’’ति इस्सरियं वत्तेतुं सक्‍का। इति वुत्तं महेसिनाति ‘‘सब्बे धम्मा अनत्ता’’ति एवं वुत्तं महेसिना सम्मासम्बुद्धेन। तस्मा ‘‘अनिस्सरं एत’’न्ति पजानन्तो मरणस्मिं न सोचतीति योजना।

    Yadatthi saṅgataṃ kiñcīti yaṃkiñci imasmiṃ loke atthi, vijjati, upalabbhati saṅgataṃ, sattehi saṅkhārehi vā samāgamo, samodhānaṃ. ‘‘Saṅkhata’’ntipi pāṭho, tassa yaṃkiñci paccayehi samacca sambhuyya kataṃ, paṭiccasamuppannanti attho. Bhavo vā yattha labbhatīti yasmiṃ sattanikāye yo upapattibhavo labbhati. Sabbaṃ anissaraṃ etanti sabbametaṃ issararahitaṃ, na ettha kenaci ‘‘evaṃ hotū’’ti issariyaṃ vattetuṃ sakkā. Iti vuttaṃ mahesināti ‘‘sabbe dhammā anattā’’ti evaṃ vuttaṃ mahesinā sammāsambuddhena. Tasmā ‘‘anissaraṃ eta’’nti pajānanto maraṇasmiṃ na socatīti yojanā.

    गण्हाति भवं किञ्‍चीति यो अरियसावको ‘‘सब्बे सङ्खारा अनिच्‍चा’’तिआदिना (ध॰ प॰ २७७) यथा बुद्धेन भगवता देसितं, तथा तं भवत्तयं विपस्सनापञ्‍ञासहिताय मग्गपञ्‍ञाय पजानाति। सो यथा कोचि पुरिसो सुखकामो दिवसं सन्तत्तं अयोगुळं हत्थेन न गण्हाति, एवं किञ्‍चि खुद्दकं वा महन्तं वा भवं न गण्हाति, न तत्थ तण्हं करोतीति अत्थो।

    Nagaṇhāti bhavaṃ kiñcīti yo ariyasāvako ‘‘sabbe saṅkhārā aniccā’’tiādinā (dha. pa. 277) yathā buddhena bhagavatā desitaṃ, tathā taṃ bhavattayaṃ vipassanāpaññāsahitāya maggapaññāya pajānāti. So yathā koci puriso sukhakāmo divasaṃ santattaṃ ayoguḷaṃ hatthena na gaṇhāti, evaṃ kiñci khuddakaṃ vā mahantaṃ vā bhavaṃ na gaṇhāti, na tattha taṇhaṃ karotīti attho.

    न मे होति ‘‘अहोसि’’न्ति ‘‘अतीतमद्धानं अहं ईदिसो अहोसि’’न्ति अत्तदिट्ठिवसेन न मे चित्तप्पवत्ति अत्थि दिट्ठिया सम्मदेव उग्घाटितत्ता, धम्मसभावस्स च सुदिट्ठत्ता। ‘‘भविस्स’’न्ति न होति मेति ततो एव ‘‘अनागतमद्धानं अहं एदिसो कथं नु खो भविस्सं भवेय्य’’न्ति एवम्पि मे न होति। सङ्खारा विगमिस्सन्तीति एवं पन होति ‘‘यथापच्‍चयं पवत्तमाना सङ्खाराव, न एत्थ कोचि अत्ता वा अत्तनियं वा, ते च खो विगमिस्सन्ति , विनस्सिस्सन्ति, खणे खणे भिज्‍जिस्सन्ती’’ति। तत्थ का परिदेवनाति एवं पस्सन्तस्स मादिसस्स तत्थ सङ्खारगते का नाम परिदेवना।

    Na me hoti ‘‘ahosi’’nti ‘‘atītamaddhānaṃ ahaṃ īdiso ahosi’’nti attadiṭṭhivasena na me cittappavatti atthi diṭṭhiyā sammadeva ugghāṭitattā, dhammasabhāvassa ca sudiṭṭhattā. ‘‘Bhavissa’’nti na hoti meti tato eva ‘‘anāgatamaddhānaṃ ahaṃ ediso kathaṃ nu kho bhavissaṃ bhaveyya’’nti evampi me na hoti. Saṅkhārā vigamissantīti evaṃ pana hoti ‘‘yathāpaccayaṃ pavattamānā saṅkhārāva, na ettha koci attā vā attaniyaṃ vā, te ca kho vigamissanti , vinassissanti, khaṇe khaṇe bhijjissantī’’ti. Tattha kā paridevanāti evaṃ passantassa mādisassa tattha saṅkhāragate kā nāma paridevanā.

    सुद्धन्ति केवलं, अत्तसारेन असम्मिस्सं। धम्मसमुप्पादन्ति पच्‍चयपच्‍चयुप्पन्‍नधम्मसमुप्पत्तिं अविज्‍जादिपच्‍चयेहि सङ्खारादिधम्ममत्तप्पवत्तिं। सङ्खारसन्ततिन्ति किलेसकम्मविपाकप्पभेदसङ्खारपबन्धं। पस्सन्तस्स यथाभूतन्ति सह विपस्सनाय मग्गपञ्‍ञाय याथावतो जानन्तस्स।

    Suddhanti kevalaṃ, attasārena asammissaṃ. Dhammasamuppādanti paccayapaccayuppannadhammasamuppattiṃ avijjādipaccayehi saṅkhārādidhammamattappavattiṃ. Saṅkhārasantatinti kilesakammavipākappabhedasaṅkhārapabandhaṃ. Passantassa yathābhūtanti saha vipassanāya maggapaññāya yāthāvato jānantassa.

    तिणकट्ठसमं लोकन्ति यथा अरञ्‍ञे अपरिग्गहे तिणकट्ठे केनचि गय्हमाने अपरस्स ‘‘मय्हं सन्तकं अयं गण्हती’’ति न होति, एवं सो असामिकताय तिणकट्ठसमं सङ्खारलोकं यदा पञ्‍ञाय पस्सति, सो तत्थ ममत्तं असंविन्दं असंविन्दन्तो अलभन्तो अकरोन्तो। नत्थि मेति ‘‘अहु वत सोहं, तं मे नत्थी’’ति न सोचति।

    Tiṇakaṭṭhasamaṃ lokanti yathā araññe apariggahe tiṇakaṭṭhe kenaci gayhamāne aparassa ‘‘mayhaṃ santakaṃ ayaṃ gaṇhatī’’ti na hoti, evaṃ so asāmikatāya tiṇakaṭṭhasamaṃ saṅkhāralokaṃ yadā paññāya passati, so tattha mamattaṃ asaṃvindaṃ asaṃvindanto alabhanto akaronto. Natthi meti ‘‘ahu vata sohaṃ, taṃ me natthī’’ti na socati.

    उक्‍कण्ठामि सरीरेनाति असारकेन अभिनुदेन दुक्खेन अकतञ्‍ञुना असुचिदुग्गन्धजेगुच्छपटिक्‍कूलसभावेन इमिना कायेन उक्‍कण्ठामि इमं कायं निब्बिन्दन्तो एवं तिट्ठामि। भवेनम्हि अनत्थिकोति सब्बेनपि भवेन अनत्थिको अम्हि, न किञ्‍चि भवं पत्थेमि। सोयं भिज्‍जिस्सति कायोति अयं मम कायो इदानि तुम्हाकं पयोगेन अञ्‍ञथा वा अञ्‍ञत्थ भिज्‍जिस्सति। अञ्‍ञो च न भविस्सतीति अञ्‍ञो कायो मय्हं आयतिं न भविस्सति, पुनब्भवाभावतो।

    Ukkaṇṭhāmi sarīrenāti asārakena abhinudena dukkhena akataññunā asuciduggandhajegucchapaṭikkūlasabhāvena iminā kāyena ukkaṇṭhāmi imaṃ kāyaṃ nibbindanto evaṃ tiṭṭhāmi. Bhavenamhi anatthikoti sabbenapi bhavena anatthiko amhi, na kiñci bhavaṃ patthemi. Soyaṃ bhijjissati kāyoti ayaṃ mama kāyo idāni tumhākaṃ payogena aññathā vā aññattha bhijjissati. Añño ca na bhavissatīti añño kāyo mayhaṃ āyatiṃ na bhavissati, punabbhavābhāvato.

    यं वो किच्‍चं सरीरेनाति यं तुम्हाकं इमिना सरीरेन पयोजनं, तं करोथ यदिच्छथ, इच्छथ चे। न मे तप्पच्‍चयाति, तं निमित्तं इमस्स सरीरस्स तुम्हेहि यथिच्छितकिच्‍चस्स करणहेतु। तत्थाति तेसु करोन्तेसु च अकरोन्तेसु च। दोसो पेमञ्‍च हेहितीति यथाक्‍कमं पटिघो अनुनयो न भविस्सति, अत्तनो भवे अपेक्खाय सब्बसो पहीनत्ताति अधिप्पायो। अञ्‍ञपच्‍चया अञ्‍ञत्थ च पटिघानुनयेसु असन्तेसुपि तप्पच्‍चया, ‘‘तत्था’’ति वचनं यथाधिगतवसेन वुत्तं।

    Yaṃ vo kiccaṃ sarīrenāti yaṃ tumhākaṃ iminā sarīrena payojanaṃ, taṃ karotha yadicchatha, icchatha ce. Na me tappaccayāti, taṃ nimittaṃ imassa sarīrassa tumhehi yathicchitakiccassa karaṇahetu. Tatthāti tesu karontesu ca akarontesu ca. Doso pemañca hehitīti yathākkamaṃ paṭigho anunayo na bhavissati, attano bhave apekkhāya sabbaso pahīnattāti adhippāyo. Aññapaccayā aññattha ca paṭighānunayesu asantesupi tappaccayā, ‘‘tatthā’’ti vacanaṃ yathādhigatavasena vuttaṃ.

    तस्साति अधिमुत्तत्थेरस्स। तं वचनन्ति ‘‘नत्थि चेतसिकं दुक्ख’’न्तिआदिकं मरणे भयाभावादिदीपकं, ततो एव अब्भुतं लोमहंसनं वचनं सुत्वा। माणवाति चोरा। चोरा हि ‘‘माणवा’’ति वुच्‍चन्ति ‘‘माणवेहि सह गच्छन्ति कतकम्मेहि अकतकम्मेहिपी’’तिआदीसु (म॰ नि॰ २.१४९) विय।

    Tassāti adhimuttattherassa. Taṃ vacananti ‘‘natthi cetasikaṃ dukkha’’ntiādikaṃ maraṇe bhayābhāvādidīpakaṃ, tato eva abbhutaṃ lomahaṃsanaṃ vacanaṃ sutvā. Māṇavāti corā. Corā hi ‘‘māṇavā’’ti vuccanti ‘‘māṇavehi saha gacchanti katakammehi akatakammehipī’’tiādīsu (ma. ni. 2.149) viya.

    किं भदन्ते करित्वानाति, भन्ते, किं नाम तपोकम्मं कत्वा। को वा तव आचरियो कस्स सासनं, ओवादं निस्साय अयं असोकता मरणकाले सोकाभावो लब्भतीति एतं अत्थं अब्रवुं, पुच्छावसेन कथेसुं, भासिंसु।

    Kiṃbhadante karitvānāti, bhante, kiṃ nāma tapokammaṃ katvā. Ko vā tava ācariyo kassa sāsanaṃ, ovādaṃ nissāya ayaṃ asokatā maraṇakāle sokābhāvo labbhatīti etaṃ atthaṃ abravuṃ, pucchāvasena kathesuṃ, bhāsiṃsu.

    तं सुत्वा थेरो तेसं पटिवचनं देन्तो ‘‘सब्बञ्‍ञू’’तिआदिमाह। तत्थ सब्बञ्‍ञूति परोपदेसेन विना सब्बपकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्खापटिबद्धवुत्तिनो अनावरणञाणस्स अधिगमेन अतीतादिभेदं सब्बं जानातीति, सब्बञ्‍ञू। तेनेव समन्तचक्खुना सब्बस्स दस्सनतो सब्बदस्सावी। यम्हि अनावरणञाणं, तदेव सब्बञ्‍ञुतञ्‍ञाणं, नत्थेव असाधारणञाणपाळिया विरोधो विसयुप्पत्तिमुखेन अञ्‍ञेहि असाधारणभावदस्सनत्थं एकस्सेव ञाणस्स द्विधा वुत्तत्ता। यं पनेत्थ वत्तब्बं, तं इतिवुत्तकवण्णनायं (इतिवु॰ अट्ठ॰ ३८) वित्थारतो वुत्तमेवाति तत्थ वुत्तनयेनेव वेदितब्बं। पञ्‍चन्‍नम्पि मारानं विजयतो जिनो, हीनादिविभागभिन्‍ने सब्बस्मिं सत्तनिकाये अधिमुत्तवुत्तिताय महतिया करुणाय समन्‍नागतत्ता महाकारुणिको, दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं वेनेय्यानं अनुसासनतो सत्था, ततो एव सब्बलोकस्स किलेसरोगतिकिच्छनतो सब्बलोकतिकिच्छको, सम्मासम्बुद्धो आचरियो ममाति योजना। खयगामीति निब्बानगामी।

    Taṃ sutvā thero tesaṃ paṭivacanaṃ dento ‘‘sabbaññū’’tiādimāha. Tattha sabbaññūti paropadesena vinā sabbapakārena sabbadhammāvabodhanasamatthassa ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇassa adhigamena atītādibhedaṃ sabbaṃ jānātīti, sabbaññū. Teneva samantacakkhunā sabbassa dassanato sabbadassāvī. Yamhi anāvaraṇañāṇaṃ, tadeva sabbaññutaññāṇaṃ, nattheva asādhāraṇañāṇapāḷiyā virodho visayuppattimukhena aññehi asādhāraṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Yaṃ panettha vattabbaṃ, taṃ itivuttakavaṇṇanāyaṃ (itivu. aṭṭha. 38) vitthārato vuttamevāti tattha vuttanayeneva veditabbaṃ. Pañcannampi mārānaṃ vijayato jino, hīnādivibhāgabhinne sabbasmiṃ sattanikāye adhimuttavuttitāya mahatiyā karuṇāya samannāgatattā mahākāruṇiko, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ veneyyānaṃ anusāsanato satthā, tato eva sabbalokassa kilesarogatikicchanato sabbalokatikicchako, sammāsambuddho ācariyo mamāti yojanā. Khayagāmīti nibbānagāmī.

    एवं थेरेन सत्थु सासनस्स च गुणे पकासिते पटिलद्धसद्धा एकच्‍चे चोरा पब्बजिंसु, एकच्‍चे उपासकत्तं पवेदेसुं। तमत्थं दीपेन्तो धम्मसङ्गाहका ‘‘सुत्वान चोरा’’तिआदिना द्वे गाथा अभासिंसु। तत्थ इसिनोति अधिसीलसिक्खादीनं एसनट्ठेन इसिनो, अधिमुत्तत्थेरस्स। निक्खिप्पाति पहाय। सत्थानि च आवुधानि चाति असिआदिसत्थानि चेव धनुकलापादिआवुधानि च। तम्हा च कम्माति ततो चोरकम्मतो।

    Evaṃ therena satthu sāsanassa ca guṇe pakāsite paṭiladdhasaddhā ekacce corā pabbajiṃsu, ekacce upāsakattaṃ pavedesuṃ. Tamatthaṃ dīpento dhammasaṅgāhakā ‘‘sutvāna corā’’tiādinā dve gāthā abhāsiṃsu. Tattha isinoti adhisīlasikkhādīnaṃ esanaṭṭhena isino, adhimuttattherassa. Nikkhippāti pahāya. Satthāni ca āvudhāni cāti asiādisatthāni ceva dhanukalāpādiāvudhāni ca. Tamhā ca kammāti tato corakammato.

    ते पब्बजित्वा सुगतस्स सासनेति ते चोरा सोभनगमनतादीहि सुगतस्स भगवतो सासने पब्बज्‍जं उपगन्त्वा। भावनाविसेसाधिगताय ओदग्यलक्खणाय पीतिया समन्‍नागमेन उदग्गचित्ता। सुमनाति सोमनस्सप्पत्ता। कतिन्द्रियाति भावितिन्द्रिया। फुसिंसूति अग्गमग्गाधिगमेन असङ्खतं निब्बानं अधिगच्छिंसु। अधिमुत्तो किर चोरे निब्बिसेवने कत्वा, ते तत्थेव ठपेत्वा, मातु सन्तिकं गन्त्वा, मातरं आपुच्छित्वा, पच्‍चागन्त्वा तेहि सद्धिं उपज्झायस्स सन्तिकं गन्त्वा, पब्बाजेत्वा उपसम्पदं अकासि। अथ तेसं कम्मट्ठानं आचिक्खि , ते नचिरस्सेव अरहत्ते पतिट्ठहिंसु। तेन वुत्तं ‘‘पब्बजित्वा…पे॰… असङ्खत’’न्ति।

    Te pabbajitvā sugatassa sāsaneti te corā sobhanagamanatādīhi sugatassa bhagavato sāsane pabbajjaṃ upagantvā. Bhāvanāvisesādhigatāya odagyalakkhaṇāya pītiyā samannāgamena udaggacittā. Sumanāti somanassappattā. Katindriyāti bhāvitindriyā. Phusiṃsūti aggamaggādhigamena asaṅkhataṃ nibbānaṃ adhigacchiṃsu. Adhimutto kira core nibbisevane katvā, te tattheva ṭhapetvā, mātu santikaṃ gantvā, mātaraṃ āpucchitvā, paccāgantvā tehi saddhiṃ upajjhāyassa santikaṃ gantvā, pabbājetvā upasampadaṃ akāsi. Atha tesaṃ kammaṭṭhānaṃ ācikkhi , te nacirasseva arahatte patiṭṭhahiṃsu. Tena vuttaṃ ‘‘pabbajitvā…pe… asaṅkhata’’nti.

    अधिमुत्तत्थेरगाथावण्णना निट्ठिता।

    Adhimuttattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. अधिमुत्तत्थेरगाथा • 1. Adhimuttattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact