Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    २. अग्गिवच्छसुत्तं

    2. Aggivacchasuttaṃ

    १८७. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच –

    187. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca –

    ‘‘किं नु खो, भो गोतम, ‘सस्सतो लोको, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति – एवंदिट्ठि 1 भवं गोतमो’’ति? ‘‘न खो अहं, वच्छ, एवंदिट्ठि – ‘सस्सतो लोको, इदमेव सच्‍चं मोघमञ्‍ञ’’’न्ति।

    ‘‘Kiṃ nu kho, bho gotama, ‘sassato loko, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi 2 bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘sassato loko, idameva saccaṃ moghamañña’’’nti.

    ‘‘किं पन, भो गोतम, ‘असस्सतो लोको, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति – एवंदिट्ठि भवं गोतमो’’ति? ‘‘न खो अहं, वच्छ, एवंदिट्ठि – ‘असस्सतो लोको, इदमेव सच्‍चं मोघमञ्‍ञ’’’न्ति।

    ‘‘Kiṃ pana, bho gotama, ‘asassato loko, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘asassato loko, idameva saccaṃ moghamañña’’’nti.

    ‘‘किं नु खो, भो गोतम, ‘अन्तवा लोको, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति – एवंदिट्ठि भवं गोतमो’’ति? ‘‘न खो अहं, वच्छ, एवंदिट्ठि – ‘अन्तवा लोको, इदमेव सच्‍चं मोघमञ्‍ञ’’’न्ति।

    ‘‘Kiṃ nu kho, bho gotama, ‘antavā loko, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘antavā loko, idameva saccaṃ moghamañña’’’nti.

    ‘‘किं पन, भो गोतम, ‘अनन्तवा लोको, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति – एवंदिट्ठि भवं गोतमो’’ति? ‘‘न खो अहं, वच्छ, एवंदिट्ठि – ‘अनन्तवा लोको, इदमेव सच्‍चं मोघमञ्‍ञ’’’न्ति।

    ‘‘Kiṃ pana, bho gotama, ‘anantavā loko, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘anantavā loko, idameva saccaṃ moghamañña’’’nti.

    ‘‘किं नु खो, भो गोतम, ‘तं जीवं तं सरीरं, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति – एवंदिट्ठि भवं गोतमो’’ति? ‘‘न खो अहं, वच्छ, एवंदिट्ठि – ‘तं जीवं तं सरीरं, इदमेव सच्‍चं मोघमञ्‍ञ’’’न्ति।

    ‘‘Kiṃ nu kho, bho gotama, ‘taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamañña’’’nti.

    ‘‘किं पन, भो गोतम, ‘अञ्‍ञं जीवं अञ्‍ञं सरीरं, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति – एवंदिट्ठि भवं गोतमो’’ति? ‘‘न खो अहं, वच्छ, एवंदिट्ठि – ‘अञ्‍ञं जीवं अञ्‍ञं सरीरं, इदमेव सच्‍चं मोघमञ्‍ञ’’’न्ति।

    ‘‘Kiṃ pana, bho gotama, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamañña’’’nti.

    ‘‘किं नु खो, भो गोतम, ‘होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति – एवंदिट्ठि भवं गोतमो’’ति? ‘‘न खो अहं, वच्छ, एवंदिट्ठि – ‘होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञ’’’न्ति।

    ‘‘Kiṃ nu kho, bho gotama, ‘hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’’nti.

    ‘‘किं पन, भो गोतम, ‘न होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति – एवंदिट्ठि भवं गोतमो’’ति? ‘‘न खो अहं, वच्छ, एवंदिट्ठि – ‘न होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञ’’’न्ति।

    ‘‘Kiṃ pana, bho gotama, ‘na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’’nti.

    ‘‘किं नु खो, भो गोतम, ‘होति च न च होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति – एवंदिट्ठि भवं गोतमो’’ति ? ‘‘न खो अहं, वच्छ, एवंदिट्ठि – ‘होति च न च होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञ’’’न्ति।

    ‘‘Kiṃ nu kho, bho gotama, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti ? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’’nti.

    ‘‘किं पन, भो गोतम, ‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति – एवंदिट्ठि भवं गोतमो’’ति? ‘‘न खो अहं, वच्छ, एवंदिट्ठि – ‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञ’’’न्ति।

    ‘‘Kiṃ pana, bho gotama, ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’’nti.

    १८८. ‘‘‘किं नु खो, भो गोतम, सस्सतो लोको, इदमेव सच्‍चं मोघमञ्‍ञन्ति – एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि – सस्सतो लोको, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति वदेसि 3। ‘किं पन, भो गोतम, असस्सतो लोको, इदमेव सच्‍चं मोघमञ्‍ञन्ति – एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ , एवंदिट्ठि – असस्सतो लोको, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति वदेसि। ‘किं नु खो, भो गोतम, अन्तवा लोको, इदमेव सच्‍चं मोघमञ्‍ञन्ति – एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि – अन्तवा लोको, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति वदेसि। ‘किं पन, भो गोतम, अनन्तवा लोको, इदमेव सच्‍चं मोघमञ्‍ञन्ति – एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि – अनन्तवा लोको, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति वदेसि। ‘किं नु खो, भो गोतम, तं जीवं तं सरीरं, इदमेव सच्‍चं मोघमञ्‍ञन्ति – एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि – तं जीवं तं सरीरं, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति वदेसि। ‘किं पन, भो गोतम, अञ्‍ञं जीवं अञ्‍ञं सरीरं, इदमेव सच्‍चं मोघमञ्‍ञन्ति – एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि – अञ्‍ञं जीवं अञ्‍ञं सरीरं, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति वदेसि। ‘किं नु खो, भो गोतम, होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञन्ति – एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि – होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति वदेसि।

    188. ‘‘‘Kiṃ nu kho, bho gotama, sassato loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – sassato loko, idameva saccaṃ moghamañña’nti vadesi 4. ‘Kiṃ pana, bho gotama, asassato loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha , evaṃdiṭṭhi – asassato loko, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ nu kho, bho gotama, antavā loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – antavā loko, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ pana, bho gotama, anantavā loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – anantavā loko, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ nu kho, bho gotama, taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ pana, bho gotama, aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ nu kho, bho gotama, hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti vadesi.

    ‘‘‘किं पन, भो गोतम, न होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञन्ति – एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि – न होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति वदेसि। ‘किं नु खो, भो गोतम, होति च न च होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञन्ति – एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि – होति च न च होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति वदेसि। ‘किं पन, भो गोतम, नेव होति न न होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञन्ति – एवंदिट्ठि भवं गोतमो’ति इति पुट्ठो समानो ‘न खो अहं, वच्छ, एवंदिट्ठि – नेव होति न न होति तथागतो परं मरणा, इदमेव सच्‍चं मोघमञ्‍ञ’न्ति वदेसि।

    ‘‘‘Kiṃ pana, bho gotama, na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ nu kho, bho gotama, hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ pana, bho gotama, neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti vadesi.

    ‘‘किं पन भो गोतमो आदीनवं सम्पस्समानो एवं इमानि सब्बसो दिट्ठिगतानि अनुपगतो’’ति?

    ‘‘Kiṃ pana bho gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato’’ti?

    १८९. ‘‘‘सस्सतो लोको’ति खो, वच्छ, दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारो 5 दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं सदुक्खं सविघातं सउपायासं सपरिळाहं, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्‍ञाय न सम्बोधाय न निब्बानाय संवत्तति । ‘असस्सतो लोको’ति खो, वच्छ…पे॰… ‘अन्तवा लोको’ति खो, वच्छ…पे॰… ‘अनन्तवा लोको’ति खो, वच्छ…पे॰… ‘तं जीवं तं सरीर’न्ति खो, वच्छ…पे॰… ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति खो, वच्छ…पे॰… ‘होति तथागतो परं मरणा’ति खो, वच्छ …पे॰… ‘न होति तथागतो परं मरणा’ति खो, वच्छ…पे॰… ‘होति च न च होति तथागतो परं मरणा’ति खो, वच्छ…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति खो, वच्छ, दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं सदुक्खं सविघातं सउपायासं सपरिळाहं, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्‍ञाय न सम्बोधाय न निब्बानाय संवत्तति। इमं खो अहं, वच्छ, आदीनवं सम्पस्समानो एवं इमानि सब्बसो दिट्ठिगतानि अनुपगतो’’ति।

    189. ‘‘‘Sassato loko’ti kho, vaccha, diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro 6 diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati . ‘Asassato loko’ti kho, vaccha…pe… ‘antavā loko’ti kho, vaccha…pe… ‘anantavā loko’ti kho, vaccha…pe… ‘taṃ jīvaṃ taṃ sarīra’nti kho, vaccha…pe… ‘aññaṃ jīvaṃ aññaṃ sarīra’nti kho, vaccha…pe… ‘hoti tathāgato paraṃ maraṇā’ti kho, vaccha …pe… ‘na hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti kho, vaccha, diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Imaṃ kho ahaṃ, vaccha, ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato’’ti.

    ‘‘अत्थि पन भोतो गोतमस्स किञ्‍चि दिट्ठिगत’’न्ति? ‘‘दिट्ठिगतन्ति खो, वच्छ, अपनीतमेतं तथागतस्स। दिट्ठञ्हेतं, वच्छ, तथागतेन – ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थङ्गमो; इति सञ्‍ञा, इति सञ्‍ञाय समुदयो, इति सञ्‍ञाय अत्थङ्गमो; इति सङ्खारा, इति सङ्खारानं समुदयो, इति सङ्खारानं अत्थङ्गमो; इति विञ्‍ञाणं, इति विञ्‍ञाणस्स समुदयो, इति विञ्‍ञाणस्स अत्थङ्गमो’ति। तस्मा तथागतो सब्बमञ्‍ञितानं सब्बमथितानं सब्बअहंकारममंकारमानानुसयानं खया विरागा निरोधा चागा पटिनिस्सग्गा अनुपादा विमुत्तोति वदामी’’ति।

    ‘‘Atthi pana bhoto gotamassa kiñci diṭṭhigata’’nti? ‘‘Diṭṭhigatanti kho, vaccha, apanītametaṃ tathāgatassa. Diṭṭhañhetaṃ, vaccha, tathāgatena – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Tasmā tathāgato sabbamaññitānaṃ sabbamathitānaṃ sabbaahaṃkāramamaṃkāramānānusayānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimuttoti vadāmī’’ti.

    १९०. ‘‘एवं विमुत्तचित्तो पन, भो गोतम, भिक्खु कुहिं उपपज्‍जती’’ति? ‘‘उपपज्‍जतीति खो, वच्छ, न उपेति’’। ‘‘तेन हि, भो गोतम, न उपपज्‍जती’’ति? ‘‘न उपपज्‍जतीति खो, वच्छ, न उपेति’’। ‘‘तेन हि, भो गोतम, उपपज्‍जति च न च उपपज्‍जती’’ति? ‘‘उपपज्‍जति च न च उपपज्‍जतीति खो, वच्छ, न उपेति’’। ‘‘तेन हि, भो गोतम, नेव उपपज्‍जति न न उपपज्‍जती’’ति? ‘‘नेव उपपज्‍जति न न उपपज्‍जतीति खो, वच्छ, न उपेति’’।

    190. ‘‘Evaṃ vimuttacitto pana, bho gotama, bhikkhu kuhiṃ upapajjatī’’ti? ‘‘Upapajjatīti kho, vaccha, na upeti’’. ‘‘Tena hi, bho gotama, na upapajjatī’’ti? ‘‘Na upapajjatīti kho, vaccha, na upeti’’. ‘‘Tena hi, bho gotama, upapajjati ca na ca upapajjatī’’ti? ‘‘Upapajjati ca na ca upapajjatīti kho, vaccha, na upeti’’. ‘‘Tena hi, bho gotama, neva upapajjati na na upapajjatī’’ti? ‘‘Neva upapajjati na na upapajjatīti kho, vaccha, na upeti’’.

    ‘‘‘एवं विमुत्तचित्तो पन, भो गोतम, भिक्खु कुहिं उपपज्‍जती’ति इति पुट्ठो समानो ‘उपपज्‍जतीति खो, वच्छ, न उपेती’ति वदेसि। ‘तेन हि, भो गोतम, न उपपज्‍जती’ति इति पुट्ठो समानो ‘न उपपज्‍जतीति खो, वच्छ, न उपेती’ति वदेसि। ‘तेन हि, भो गोतम, उपपज्‍जति च न च उपपज्‍जती’ति इति पुट्ठो समानो ‘उपपज्‍जति च न च उपपज्‍जतीति खो, वच्छ, न उपेती’ति वदेसि। ‘तेन हि, भो गोतम, नेव उपपज्‍जति न न उपपज्‍जती’ति इति पुट्ठो समानो ‘नेव उपपज्‍जति न न उपपज्‍जतीति खो, वच्छ, न उपेती’ति वदेसि। एत्थाहं, भो गोतम, अञ्‍ञाणमापादिं, एत्थ सम्मोहमापादिं। यापि मे एसा भोतो गोतमस्स पुरिमेन कथासल्‍लापेन अहु पसादमत्ता सापि मे एतरहि अन्तरहिता’’ति। ‘‘अलञ्हि ते, वच्छ, अञ्‍ञाणाय, अलं सम्मोहाय। गम्भीरो हायं, वच्छ, धम्मो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्‍कावचरो निपुणो पण्डितवेदनीयो। सो तया दुज्‍जानो अञ्‍ञदिट्ठिकेन अञ्‍ञखन्तिकेन अञ्‍ञरुचिकेन अञ्‍ञत्रयोगेन 7 अञ्‍ञत्राचरियकेन’’ 8

    ‘‘‘Evaṃ vimuttacitto pana, bho gotama, bhikkhu kuhiṃ upapajjatī’ti iti puṭṭho samāno ‘upapajjatīti kho, vaccha, na upetī’ti vadesi. ‘Tena hi, bho gotama, na upapajjatī’ti iti puṭṭho samāno ‘na upapajjatīti kho, vaccha, na upetī’ti vadesi. ‘Tena hi, bho gotama, upapajjati ca na ca upapajjatī’ti iti puṭṭho samāno ‘upapajjati ca na ca upapajjatīti kho, vaccha, na upetī’ti vadesi. ‘Tena hi, bho gotama, neva upapajjati na na upapajjatī’ti iti puṭṭho samāno ‘neva upapajjati na na upapajjatīti kho, vaccha, na upetī’ti vadesi. Etthāhaṃ, bho gotama, aññāṇamāpādiṃ, ettha sammohamāpādiṃ. Yāpi me esā bhoto gotamassa purimena kathāsallāpena ahu pasādamattā sāpi me etarahi antarahitā’’ti. ‘‘Alañhi te, vaccha, aññāṇāya, alaṃ sammohāya. Gambhīro hāyaṃ, vaccha, dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. So tayā dujjāno aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena 9 aññatrācariyakena’’ 10.

    १९१. ‘‘तेन हि, वच्छ, तञ्‍ञेवेत्थ पटिपुच्छिस्सामि; यथा ते खमेय्य तथा नं ब्याकरेय्यासि। तं किं मञ्‍ञसि, वच्छ, सचे ते पुरतो अग्गि जलेय्य, जानेय्यासि त्वं – ‘अयं मे पुरतो अग्गि जलती’’’ति? ‘‘सचे मे, भो गोतम, पुरतो अग्गि जलेय्य, जानेय्याहं – ‘अयं मे पुरतो अग्गि जलती’’’ति।

    191. ‘‘Tena hi, vaccha, taññevettha paṭipucchissāmi; yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, vaccha, sace te purato aggi jaleyya, jāneyyāsi tvaṃ – ‘ayaṃ me purato aggi jalatī’’’ti? ‘‘Sace me, bho gotama, purato aggi jaleyya, jāneyyāhaṃ – ‘ayaṃ me purato aggi jalatī’’’ti.

    ‘‘सचे पन तं, वच्छ, एवं पुच्छेय्य – ‘यो ते अयं पुरतो अग्गि जलति अयं अग्गि किं पटिच्‍च जलती’ति, एवं पुट्ठो त्वं, वच्छ, किन्ति ब्याकरेय्यासी’’ति? ‘‘सचे मं, भो गोतम, एवं पुच्छेय्य – ‘यो ते अयं पुरतो अग्गि जलति अयं अग्गि किं पटिच्‍च जलती’ति, एवं पुट्ठो अहं, भो गोतम, एवं ब्याकरेय्यं – ‘यो मे अयं पुरतो अग्गि जलति अयं अग्गि तिणकट्ठुपादानं पटिच्‍च जलती’’’ति।

    ‘‘Sace pana taṃ, vaccha, evaṃ puccheyya – ‘yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatī’ti, evaṃ puṭṭho tvaṃ, vaccha, kinti byākareyyāsī’’ti? ‘‘Sace maṃ, bho gotama, evaṃ puccheyya – ‘yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatī’ti, evaṃ puṭṭho ahaṃ, bho gotama, evaṃ byākareyyaṃ – ‘yo me ayaṃ purato aggi jalati ayaṃ aggi tiṇakaṭṭhupādānaṃ paṭicca jalatī’’’ti.

    ‘‘सचे ते, वच्छ, पुरतो सो अग्गि निब्बायेय्य, जानेय्यासि त्वं – ‘अयं मे पुरतो अग्गि निब्बुतो’’’ति? ‘‘सचे मे, भो गोतम, पुरतो सो अग्गि निब्बायेय्य, जानेय्याहं – ‘अयं मे पुरतो अग्गि निब्बुतो’’’ति।

    ‘‘Sace te, vaccha, purato so aggi nibbāyeyya, jāneyyāsi tvaṃ – ‘ayaṃ me purato aggi nibbuto’’’ti? ‘‘Sace me, bho gotama, purato so aggi nibbāyeyya, jāneyyāhaṃ – ‘ayaṃ me purato aggi nibbuto’’’ti.

    ‘‘सचे पन तं, वच्छ, एवं पुच्छेय्य – ‘यो ते अयं पुरतो अग्गि निब्बुतो सो अग्गि इतो कतमं दिसं गतो – पुरत्थिमं वा दक्खिणं वा पच्छिमं वा उत्तरं वा’ति, एवं पुट्ठो त्वं, वच्छ, किन्ति ब्याकरेय्यासी’’ति? ‘‘न उपेति, भो गोतम, यञ्हि सो, भो गोतम, अग्गि तिणकट्ठुपादानं पटिच्‍च अजलि 11 तस्स च परियादाना अञ्‍ञस्स च अनुपहारा अनाहारो निब्बुतो त्वेव सङ्ख्यं गच्छती’’ति।

    ‘‘Sace pana taṃ, vaccha, evaṃ puccheyya – ‘yo te ayaṃ purato aggi nibbuto so aggi ito katamaṃ disaṃ gato – puratthimaṃ vā dakkhiṇaṃ vā pacchimaṃ vā uttaraṃ vā’ti, evaṃ puṭṭho tvaṃ, vaccha, kinti byākareyyāsī’’ti? ‘‘Na upeti, bho gotama, yañhi so, bho gotama, aggi tiṇakaṭṭhupādānaṃ paṭicca ajali 12 tassa ca pariyādānā aññassa ca anupahārā anāhāro nibbuto tveva saṅkhyaṃ gacchatī’’ti.

    १९२. ‘‘एवमेव खो, वच्छ, येन रूपेन तथागतं पञ्‍ञापयमानो पञ्‍ञापेय्य तं रूपं तथागतस्स पहीनं उच्छिन्‍नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं। रूपसङ्खयविमुत्तो 13 खो, वच्छ, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाळ्हो – सेय्यथापि महासमुद्दो। उपपज्‍जतीति न उपेति, न उपपज्‍जतीति न उपेति, उपपज्‍जति च न च उपपज्‍जतीति न उपेति, नेव उपपज्‍जति न न उपपज्‍जतीति न उपेति।

    192. ‘‘Evameva kho, vaccha, yena rūpena tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Rūpasaṅkhayavimutto 14 kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho – seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.

    ‘‘याय वेदनाय तथागतं पञ्‍ञापयमानो पञ्‍ञापेय्य सा वेदना तथागतस्स पहीना उच्छिन्‍नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। वेदनासङ्खयविमुत्तो खो, वच्छ, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाळ्हो – सेय्यथापि महासमुद्दो। उपपज्‍जतीति न उपेति, न उपपज्‍जतीति न उपेति, उपपज्‍जति च न च उपपज्‍जतीति न उपेति, नेव उपपज्‍जति न न उपपज्‍जतीति न उपेति।

    ‘‘Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Vedanāsaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho – seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.

    ‘‘याय सञ्‍ञाय तथागतं पञ्‍ञापयमानो पञ्‍ञापेय्य सा सञ्‍ञा तथागतस्स पहीना उच्छिन्‍नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। सञ्‍ञासङ्खयविमुत्तो खो, वच्छ, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाळ्हो – सेय्यथापि महासमुद्दो। उपपज्‍जतीति न उपेति, न उपपज्‍जतीति न उपेति, उपपज्‍जति च न च उपपज्‍जतीति न उपेति, नेव उपपज्‍जति न न उपपज्‍जतीति न उपेति।

    ‘‘Yāya saññāya tathāgataṃ paññāpayamāno paññāpeyya sā saññā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Saññāsaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho – seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.

    ‘‘येहि सङ्खारेहि तथागतं पञ्‍ञापयमानो पञ्‍ञापेय्य ते सङ्खारा तथागतस्स पहीना उच्छिन्‍नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। सङ्खारसङ्खयविमुत्तो खो, वच्छ, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाळ्हो – सेय्यथापि महासमुद्दो। उपपज्‍जतीति न उपेति , न उपपज्‍जतीति न उपेति, उपपज्‍जति च न च उपपज्‍जतीति न उपेति, नेव उपपज्‍जति न न उपपज्‍जतीति न उपेति।

    ‘‘Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Saṅkhārasaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho – seyyathāpi mahāsamuddo. Upapajjatīti na upeti , na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.

    ‘‘येन विञ्‍ञाणेन तथागतं पञ्‍ञापयमानो पञ्‍ञापेय्य तं विञ्‍ञाणं तथागतस्स पहीनं उच्छिन्‍नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं। विञ्‍ञाणसङ्खयविमुत्तो खो, वच्छ, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाळ्हो – सेय्यथापि महासमुद्दो। उपपज्‍जतीति न उपेति, न उपपज्‍जतीति न उपेति, उपपज्‍जति च न च उपपज्‍जतीति न उपेति, नेव उपपज्‍जति न न उपपज्‍जतीति न उपेति’’।

    ‘‘Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Viññāṇasaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho – seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti’’.

    एवं वुत्ते, वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘सेय्यथापि, भो गोतम, गामस्स वा निगमस्स वा अविदूरे महासालरुक्खो। तस्स अनिच्‍चता साखापलासा पलुज्‍जेय्युं 15, तचपपटिका पलुज्‍जेय्युं, फेग्गू पलुज्‍जेय्युं 16; सो अपरेन समयेन अपगतसाखापलासो अपगततचपपटिको अपगतफेग्गुको सुद्धो अस्स, सारे पतिट्ठितो; एवमेव भोतो गोतमस्स पावचनं अपगतसाखापलासं अपगततचपपटिकं अपगतफेग्गुकं सुद्धं, सारे पतिट्ठितं। अभिक्‍कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्‍जतग्गे पाणुपेतं सरणं गत’’न्ति।

    Evaṃ vutte, vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘seyyathāpi, bho gotama, gāmassa vā nigamassa vā avidūre mahāsālarukkho. Tassa aniccatā sākhāpalāsā palujjeyyuṃ 17, tacapapaṭikā palujjeyyuṃ, pheggū palujjeyyuṃ 18; so aparena samayena apagatasākhāpalāso apagatatacapapaṭiko apagataphegguko suddho assa, sāre patiṭṭhito; evameva bhoto gotamassa pāvacanaṃ apagatasākhāpalāsaṃ apagatatacapapaṭikaṃ apagatapheggukaṃ suddhaṃ, sāre patiṭṭhitaṃ. Abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

    अग्गिवच्छसुत्तं निट्ठितं दुतियं।

    Aggivacchasuttaṃ niṭṭhitaṃ dutiyaṃ.







    Footnotes:
    1. एवंदिट्ठी (सी॰ स्या॰ कं॰ क॰)
    2. evaṃdiṭṭhī (sī. syā. kaṃ. ka.)
    3. मोघमञ्‍ञन्तीति वदेसि (सी॰), मोघमञ्‍ञन्ति इति वदेसि (?)
    4. moghamaññantīti vadesi (sī.), moghamaññanti iti vadesi (?)
    5. दिट्ठिकन्तारं (सी॰ पी॰)
    6. diṭṭhikantāraṃ (sī. pī.)
    7. अञ्‍ञत्रायोगेन (दी॰ नि॰ १.४२०)
    8. अञ्‍ञत्थाचरियकेन (सी॰ स्या॰ कं॰ पी॰)
    9. aññatrāyogena (dī. ni. 1.420)
    10. aññatthācariyakena (sī. syā. kaṃ. pī.)
    11. जलति (स्या॰ कं॰ क॰)
    12. jalati (syā. kaṃ. ka.)
    13. रूपसङ्खाविमुत्तो (सी॰ स्या॰ कं॰ पी॰) एवं वेदनासङ्खयादीसुपि
    14. rūpasaṅkhāvimutto (sī. syā. kaṃ. pī.) evaṃ vedanāsaṅkhayādīsupi
    15. साखापलासं पलुज्‍जेय्य
    16. फेग्गु पलुज्‍जेय्य (सी॰ स्या॰ कं॰ पी॰)
    17. sākhāpalāsaṃ palujjeyya
    18. pheggu palujjeyya (sī. syā. kaṃ. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. अग्गिवच्छसुत्तवण्णना • 2. Aggivacchasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / २. अग्गिवच्छसुत्तवण्णना • 2. Aggivacchasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact