Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya

    ༢. ཨཱཧཱརཝགྒོ

    2. Āhāravaggo

    ༡. ཨཱཧཱརསུཏྟཾ

    1. Āhārasuttaṃ

    ༡༡. ཨེཝཾ མེ སུཏཾ – ཨེཀཾ སམཡཾ བྷགཝཱ སཱཝཏྠིཡཾ ཝིཧརཏི ཛེཏཝནེ ཨནཱཐཔིཎྜིཀསྶ ཨཱརཱམེ…པེ॰… ཨེཏདཝོཙ – ‘‘ཙཏྟཱརོམེ, བྷིཀྑཝེ, ཨཱཧཱརཱ བྷཱུཏཱནཾ ཝཱ སཏྟཱནཾ ཋིཏིཡཱ སམྦྷཝེསཱིནཾ ཝཱ ཨནུགྒཧཱཡ། ཀཏམེ ཙཏྟཱརོ? ཀབལཱི༹ཀཱརོ 1 ཨཱཧཱརོ – ཨོལཱ༹རིཀོ ཝཱ སུཁུམོ ཝཱ, ཕསྶོ དུཏིཡོ, མནོསཉྩེཏནཱ ཏཏིཡཱ, ཝིཉྙཱཎཾ ཙཏུཏྠཾ། ཨིམེ ཁོ, བྷིཀྑཝེ, ཙཏྟཱརོ ཨཱཧཱརཱ བྷཱུཏཱནཾ ཝཱ སཏྟཱནཾ ཋིཏིཡཱ སམྦྷཝེསཱིནཾ ཝཱ ཨནུགྒཧཱཡ’’།

    11. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme…pe… etadavoca – ‘‘cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro 2 āhāro – oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho, bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya’’.

    ‘‘ཨིམེ, བྷིཀྑཝེ, ཙཏྟཱརོ ཨཱཧཱརཱ ཀིཾནིདཱནཱ ཀིཾསམུདཡཱ ཀིཾཛཱཏིཀཱ ཀིཾཔབྷཝཱ? ཨིམེ ཙཏྟཱརོ ཨཱཧཱརཱ ཏཎྷཱནིདཱནཱ ཏཎྷཱསམུདཡཱ ཏཎྷཱཛཱཏིཀཱ ཏཎྷཱཔབྷཝཱ། ཏཎྷཱ ཙཱཡཾ, བྷིཀྑཝེ, ཀིཾནིདཱནཱ ཀིཾསམུདཡཱ ཀིཾཛཱཏིཀཱ ཀིཾཔབྷཝཱ? ཏཎྷཱ ཝེདནཱནིདཱནཱ ཝེདནཱསམུདཡཱ ཝེདནཱཛཱཏིཀཱ ཝེདནཱཔབྷཝཱ། ཝེདནཱ ཙཱཡཾ, བྷིཀྑཝེ, ཀིཾནིདཱནཱ ཀིཾསམུདཡཱ ཀིཾཛཱཏིཀཱ ཀིཾཔབྷཝཱ? ཝེདནཱ ཕསྶནིདཱནཱ ཕསྶསམུདཡཱ ཕསྶཛཱཏིཀཱ ཕསྶཔབྷཝཱ། ཕསྶོ ཙཱཡཾ, བྷིཀྑཝེ, ཀིཾནིདཱནོ ཀིཾསམུདཡོ ཀིཾཛཱཏིཀོ ཀིཾཔབྷཝོ? ཕསྶོ སལཱ༹ཡཏནནིདཱནོ སལཱ༹ཡཏནསམུདཡོ སལཱ༹ཡཏནཛཱཏིཀོ སལཱ༹ཡཏནཔབྷཝོ། སལཱ༹ཡཏནཉྩིདཾ, བྷིཀྑཝེ, ཀིཾནིདཱནཾ ཀིཾསམུདཡཾ ཀིཾཛཱཏིཀཾ ཀིཾཔབྷཝཾ? སལཱ༹ཡཏནཾ ནཱམརཱུཔནིདཱནཾ ནཱམརཱུཔསམུདཡཾ ནཱམརཱུཔཛཱཏིཀཾ ནཱམརཱུཔཔབྷཝཾ། ནཱམརཱུཔཉྩིདཾ, བྷིཀྑཝེ, ཀིཾནིདཱནཾ ཀིཾསམུདཡཾ ཀིཾཛཱཏིཀཾ ཀིཾཔབྷཝཾ? ནཱམརཱུཔཾ ཝིཉྙཱཎནིདཱནཾ ཝིཉྙཱཎསམུདཡཾ ཝིཉྙཱཎཛཱཏིཀཾ ཝིཉྙཱཎཔབྷཝཾ། ཝིཉྙཱཎཉྩིདཾ, བྷིཀྑཝེ, ཀིཾནིདཱནཾ ཀིཾསམུདཡཾ ཀིཾཛཱཏིཀཾ ཀིཾཔབྷཝཾ? ཝིཉྙཱཎཾ སངྑཱརནིདཱནཾ སངྑཱརསམུདཡཾ སངྑཱརཛཱཏིཀཾ སངྑཱརཔབྷཝཾ། སངྑཱརཱ ཙིམེ, བྷིཀྑཝེ, ཀིཾནིདཱནཱ ཀིཾསམུདཡཱ ཀིཾཛཱཏིཀཱ ཀིཾཔབྷཝཱ? སངྑཱརཱ ཨཝིཛྫཱནིདཱནཱ ཨཝིཛྫཱསམུདཡཱ ཨཝིཛྫཱཛཱཏིཀཱ ཨཝིཛྫཱཔབྷཝཱ།

    ‘‘Ime, bhikkhave, cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā. Vedanā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā. Phasso cāyaṃ, bhikkhave, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo. Saḷāyatanañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ. Nāmarūpañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ. Viññāṇañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ. Saṅkhārā cime, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.

    ‘‘ཨིཏི ཁོ, བྷིཀྑཝེ, ཨཝིཛྫཱཔཙྩཡཱ སངྑཱརཱ; སངྑཱརཔཙྩཡཱ ཝིཉྙཱཎཾ…པེ॰… ཨེཝམེཏསྶ ཀེཝལསྶ དུཀྑཀྑནྡྷསྶ སམུདཡོ ཧོཏི། ཨཝིཛྫཱཡ ཏྭེཝ ཨསེསཝིརཱགནིརོདྷཱ སངྑཱརནིརོདྷོ; སངྑཱརནིརོདྷཱ ཝིཉྙཱཎནིརོདྷོ …པེ॰… ཨེཝམེཏསྶ ཀེཝལསྶ དུཀྑཀྑནྡྷསྶ ནིརོདྷོ ཧོཏཱི’’ཏི། པཋམཾ།

    ‘‘Iti kho, bhikkhave, avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti. Paṭhamaṃ.







    Footnotes:
    1. ཀབལི༹ཾཀཱརོ (སཱི॰ པཱི॰), ཀཝལཱི༹ཀཱརོ (སྱཱ॰ ཀཾ॰)
    2. kabaḷiṃkāro (sī. pī.), kavaḷīkāro (syā. kaṃ.)



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / སཾཡུཏྟནིཀཱཡ (ཨཊྛཀཐཱ) • Saṃyuttanikāya (aṭṭhakathā) / ༡. ཨཱཧཱརསུཏྟཝཎྞནཱ • 1. Āhārasuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / སཾཡུཏྟནིཀཱཡ (ཊཱིཀཱ) • Saṃyuttanikāya (ṭīkā) / ༡. ཨཱཧཱརསུཏྟཝཎྞནཱ • 1. Āhārasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact