Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. अजिनत्थेरगाथावण्णना

    5. Ajinattheragāthāvaṇṇanā

    अपि चे होति तेविज्‍जोतिआदिका आयस्मतो अजिनत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो बुद्धसुञ्‍ञे लोके कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो केनचिदेव करणीयेन अरञ्‍ञं गतो तत्थ सुचिन्तितं नाम पच्‍चेकसम्बुद्धं आबाधेन पीळितं निसिन्‍नं दिस्वा उपसङ्कमित्वा वन्दित्वा भेसज्‍जत्थाय पसन्‍नमानसो घतमण्डं अदासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्‍ञतरस्स दलिद्दब्राह्मणस्स गेहे पटिसन्धिं गण्हि। तं विजायनकाले अजिनचम्मेन सम्पटिच्छिंसु। तेनस्स अजिनोत्वेव नामं अकंसु। सो भोगसंवत्तनियस्स कम्मस्स अकतत्ता दलिद्दकुले निब्बत्तो वयप्पत्तोपि अप्पन्‍नपानभोजनो हुत्वा विचरन्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.४३.७८-८७) –

    Api ce hoti tevijjotiādikā āyasmato ajinattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena araññaṃ gato tattha sucintitaṃ nāma paccekasambuddhaṃ ābādhena pīḷitaṃ nisinnaṃ disvā upasaṅkamitvā vanditvā bhesajjatthāya pasannamānaso ghatamaṇḍaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa daliddabrāhmaṇassa gehe paṭisandhiṃ gaṇhi. Taṃ vijāyanakāle ajinacammena sampaṭicchiṃsu. Tenassa ajinotveva nāmaṃ akaṃsu. So bhogasaṃvattaniyassa kammassa akatattā daliddakule nibbatto vayappattopi appannapānabhojano hutvā vicaranto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.43.78-87) –

    ‘‘सुचिन्तितं भगवन्तं, लोकजेट्ठं नरासभं।

    ‘‘Sucintitaṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;

    उपविट्ठं महारञ्‍ञं, वाताबाधेन पीळितं॥

    Upaviṭṭhaṃ mahāraññaṃ, vātābādhena pīḷitaṃ.

    ‘‘दिस्वा चित्तं पसादेत्वा, घतमण्डमुपानयिं।

    ‘‘Disvā cittaṃ pasādetvā, ghatamaṇḍamupānayiṃ;

    कतत्ता आचितत्ता च, गङ्गा भागीरथी अयं॥

    Katattā ācitattā ca, gaṅgā bhāgīrathī ayaṃ.

    ‘‘महासमुद्दा चत्तारो, घतं सम्पज्‍जरे मम।

    ‘‘Mahāsamuddā cattāro, ghataṃ sampajjare mama;

    अयञ्‍च पथवी घोरा, अप्पमाणा असङ्खिया॥

    Ayañca pathavī ghorā, appamāṇā asaṅkhiyā.

    ‘‘मम सङ्कप्पमञ्‍ञाय, भवते मधुसक्‍करा।

    ‘‘Mama saṅkappamaññāya, bhavate madhusakkarā;

    चातुद्दीपा इमे रुक्खा, पादपा धरणीरुहा॥

    Cātuddīpā ime rukkhā, pādapā dharaṇīruhā.

    ‘‘मम सङ्कप्पमञ्‍ञाय, कप्परुक्खा भवन्ति ते।

    ‘‘Mama saṅkappamaññāya, kapparukkhā bhavanti te;

    पञ्‍ञासक्खत्तुं देविन्दो, देवरज्‍जमकारयिं॥

    Paññāsakkhattuṃ devindo, devarajjamakārayiṃ.

    ‘‘एकपञ्‍ञासक्खत्तुञ्‍च, चक्‍कवत्ती अहोसहं।

    ‘‘Ekapaññāsakkhattuñca, cakkavattī ahosahaṃ;

    पदेसरज्‍जं विपुलं, गणनातो असङ्खियं॥

    Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं दानमददिं तदा।

    ‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, घतमण्डस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, ghatamaṇḍassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वापि पुरिमकम्मनिस्सन्देन अप्पलाभी अप्पञ्‍ञातोव अहोसि। उद्देसभत्तसलाकभत्तानिपि लामकानेव पापुणन्ति। कम्मफलेनेव च नं पुथुज्‍जना भिक्खू सामणेरा च ‘‘अप्पञ्‍ञातो’’ति अवमञ्‍ञन्ति। थेरो ते भिक्खू संवेजेन्तो –

    Arahattaṃ pana patvāpi purimakammanissandena appalābhī appaññātova ahosi. Uddesabhattasalākabhattānipi lāmakāneva pāpuṇanti. Kammaphaleneva ca naṃ puthujjanā bhikkhū sāmaṇerā ca ‘‘appaññāto’’ti avamaññanti. Thero te bhikkhū saṃvejento –

    १२९.

    129.

    ‘‘अपि चे होति तेविज्‍जो, मच्‍चुहायी अनासवो।

    ‘‘Api ce hoti tevijjo, maccuhāyī anāsavo;

    अप्पञ्‍ञातोति नं बाला, अवजानन्ति अजानता॥

    Appaññātoti naṃ bālā, avajānanti ajānatā.

    १३०.

    130.

    ‘‘यो च खो अन्‍नपानस्स, लाभी होतीध पुग्गलो।

    ‘‘Yo ca kho annapānassa, lābhī hotīdha puggalo;

    पापधम्मोपि चे होति, सो नेसं होति सक्‍कतो’’ति॥ –

    Pāpadhammopi ce hoti, so nesaṃ hoti sakkato’’ti. –

    गाथाद्वयं अभासि।

    Gāthādvayaṃ abhāsi.

    तत्थ अपीति सम्भावने निपातो। चेति परिकप्पने। होतीति भवति। तिस्सो विज्‍जा एतस्साति तेविज्‍जो। मच्‍चुं पजहतीति मच्‍चुहायी। कामासवादीनं अभावेन अनासवो। इदं वुत्तं होति – दिब्बचक्खुञाणं पुब्बेनिवासञाणं आसवक्खयञाणन्ति इमासं तिस्सन्‍नं विज्‍जानं अधिगतत्ता तेविज्‍जो ततो एव सब्बसो कामासवादीनं परिक्खीणत्ता अनासवो आयतिं पुनब्भवस्स अग्गहणतो मरणाभावेन मच्‍चुहायी यदिपि होति, एवं सन्तेपि अप्पञ्‍ञातोति नं बाला अवजानन्ति यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तं सदत्थं अनुपापुणित्वा ठितम्पि नं उत्तमं पुरिसं ‘‘धुतवादो बहुस्सुतो धम्मकथिको’’ति उप्पन्‍नलाभस्स अभावतो ‘‘न पञ्‍ञातो न पाकटो’’ति बाला दुम्मेधपुग्गला अवजानन्ति, कस्मा? अजानता अजाननकारणा गुणानं अजाननमेव तत्थ कारणन्ति दस्सेति।

    Tattha apīti sambhāvane nipāto. Ceti parikappane. Hotīti bhavati. Tisso vijjā etassāti tevijjo. Maccuṃ pajahatīti maccuhāyī. Kāmāsavādīnaṃ abhāvena anāsavo. Idaṃ vuttaṃ hoti – dibbacakkhuñāṇaṃ pubbenivāsañāṇaṃ āsavakkhayañāṇanti imāsaṃ tissannaṃ vijjānaṃ adhigatattā tevijjo tato eva sabbaso kāmāsavādīnaṃ parikkhīṇattā anāsavo āyatiṃ punabbhavassa aggahaṇato maraṇābhāvena maccuhāyī yadipi hoti, evaṃ santepi appaññātoti naṃ bālā avajānanti yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, taṃ sadatthaṃ anupāpuṇitvā ṭhitampi naṃ uttamaṃ purisaṃ ‘‘dhutavādo bahussuto dhammakathiko’’ti uppannalābhassa abhāvato ‘‘na paññāto na pākaṭo’’ti bālā dummedhapuggalā avajānanti, kasmā? Ajānatā ajānanakāraṇā guṇānaṃ ajānanameva tattha kāraṇanti dasseti.

    यथा च गुणानं अजाननतो बाला लाभगरुताय सम्भावनीयम्पि अवजानन्ति, एवं गुणानं अजाननतो लाभगरुताय एवं अवजानितब्बम्पि सम्भावेन्तीति दस्सेन्तो दुतियं गाथं आह। तत्थ योति अनियमवचनं। -सद्दो ब्यतिरेके, तेन यथावुत्तपुग्गलतो इमस्स पुग्गलस्स वुच्‍चमानंयेव विसेसं जनेति। खोति अवधारणे। अन्‍नपानस्साति निदस्सनमत्तं। लाभीति लाभवा। इधाति इमस्मिं लोके। जरामरणेहि तस्स तस्स सत्तावासस्स पूरणतो गलनतो च पुग्गलो। पापधम्मोति लामकधम्मो। अयञ्हेत्थ अत्थो – यो पन पुग्गलो चीवरादिपच्‍चयमत्तस्सेव लाभी होति, न झानादीनं, सो पापिच्छताय दुस्सीलभावेन हीनधम्मोपि समानो इध इमस्मिं लोके बालानं लाभगरुताय सक्‍कतो गरुकतो होतीति।

    Yathā ca guṇānaṃ ajānanato bālā lābhagarutāya sambhāvanīyampi avajānanti, evaṃ guṇānaṃ ajānanato lābhagarutāya evaṃ avajānitabbampi sambhāventīti dassento dutiyaṃ gāthaṃ āha. Tattha yoti aniyamavacanaṃ. Ca-saddo byatireke, tena yathāvuttapuggalato imassa puggalassa vuccamānaṃyeva visesaṃ janeti. Khoti avadhāraṇe. Annapānassāti nidassanamattaṃ. Lābhīti lābhavā. Idhāti imasmiṃ loke. Jarāmaraṇehi tassa tassa sattāvāsassa pūraṇato galanato ca puggalo. Pāpadhammoti lāmakadhammo. Ayañhettha attho – yo pana puggalo cīvarādipaccayamattasseva lābhī hoti, na jhānādīnaṃ, so pāpicchatāya dussīlabhāvena hīnadhammopi samāno idha imasmiṃ loke bālānaṃ lābhagarutāya sakkato garukato hotīti.

    अजिनत्थेरगाथावण्णना निट्ठिता।

    Ajinattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. अजिनत्थेरगाथा • 5. Ajinattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact