Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. अज्‍जुनत्थेरगाथावण्णना

    8. Ajjunattheragāthāvaṇṇanā

    असक्खिं वत अत्तानन्ति आयस्मतो अज्‍जुनत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो विपस्सिस्स भगवतो काले सीहयोनियं निब्बत्तो एकदिवसं अरञ्‍ञे अञ्‍ञतरस्मिं रुक्खमूले निसिन्‍नं सत्थारं दिस्वा ‘‘अयं खो इमस्मिं काले सब्बसेट्ठो पुरिससीहो’’ति पसन्‍नमानसो सुपुप्फितसालसाखं भञ्‍जित्वा सत्थारं पूजेसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सेट्ठिकुले निब्बत्ति। अज्‍जुनोतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो निगण्ठेहि कतपरिचयो हुत्वा ‘‘एवाहं अमतं अधिगमिस्सामी’’ति विवट्टज्झासयताय दहरकालेयेव निगण्ठेसु पब्बजित्वा तत्थ सारं अलभन्तो सत्थु यमकपाटिहारियं दिस्वा पटिलद्धसद्धो सासने पब्बजित्वा विपस्सनं आरभित्वा नचिरस्सेव अरहा अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.१४.६०-६५) –

    Asakkhiṃ vata attānanti āyasmato ajjunattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle sīhayoniyaṃ nibbatto ekadivasaṃ araññe aññatarasmiṃ rukkhamūle nisinnaṃ satthāraṃ disvā ‘‘ayaṃ kho imasmiṃ kāle sabbaseṭṭho purisasīho’’ti pasannamānaso supupphitasālasākhaṃ bhañjitvā satthāraṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule nibbatti. Ajjunotissa nāmaṃ ahosi. So viññutaṃ patto nigaṇṭhehi kataparicayo hutvā ‘‘evāhaṃ amataṃ adhigamissāmī’’ti vivaṭṭajjhāsayatāya daharakāleyeva nigaṇṭhesu pabbajitvā tattha sāraṃ alabhanto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho sāsane pabbajitvā vipassanaṃ ārabhitvā nacirasseva arahā ahosi. Tena vuttaṃ apadāne (apa. thera 1.14.60-65) –

    ‘‘मिगराजा तदा आसिं, अभिजातो सुकेसरी।

    ‘‘Migarājā tadā āsiṃ, abhijāto sukesarī;

    गिरिदुग्गं गवेसन्तो, अद्दसं लोकनायकं॥

    Giriduggaṃ gavesanto, addasaṃ lokanāyakaṃ.

    ‘‘अयं नु खो महावीरो, निब्बापेति महाजनं।

    ‘‘Ayaṃ nu kho mahāvīro, nibbāpeti mahājanaṃ;

    यंनूनाहं उपासेय्यं, देवदेवं नरासभं॥

    Yaṃnūnāhaṃ upāseyyaṃ, devadevaṃ narāsabhaṃ.

    ‘‘साखं सालस्स भञ्‍जित्वा, सकोसं पुप्फमाहरिं।

    ‘‘Sākhaṃ sālassa bhañjitvā, sakosaṃ pupphamāhariṃ;

    उपगन्त्वान सम्बुद्धं, अदासिं पुप्फमुत्तमं॥

    Upagantvāna sambuddhaṃ, adāsiṃ pupphamuttamaṃ.

    ‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

    ‘‘इतो च नवमे कप्पे, विरोचनसनामका।

    ‘‘Ito ca navame kappe, virocanasanāmakā;

    तयो आसिंसु राजानो, चक्‍कवत्ती महब्बला॥

    Tayo āsiṃsu rājāno, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अनुत्तरसुखाधिगमसम्भूतेन पीतिवेगेन उदानं उदानेन्तो –

    Arahattaṃ pana patvā anuttarasukhādhigamasambhūtena pītivegena udānaṃ udānento –

    ८८.

    88.

    ‘‘असक्खिं वत अत्तानं, उद्धातुं उदका थलं।

    ‘‘Asakkhiṃ vata attānaṃ, uddhātuṃ udakā thalaṃ;

    वुय्हमानो महोघेव, सच्‍चानि पटिविज्झह’’न्ति॥ – गाथं अभासि।

    Vuyhamāno mahogheva, saccāni paṭivijjhaha’’nti. – gāthaṃ abhāsi;

    तत्थ असक्खिन्ति सक्‍कोसिं। वताति विम्हये निपातो। अतिविम्हयनीयञ्हेतं यदिदं सच्‍चपटिवेधो। तेनाह –

    Tattha asakkhinti sakkosiṃ. Vatāti vimhaye nipāto. Ativimhayanīyañhetaṃ yadidaṃ saccapaṭivedho. Tenāha –

    ‘‘तं किंमञ्‍ञथ, भिक्खवे, कतमं नु खो दुक्‍करतरं वा दुरभिसम्भवतरं वा, यं सत्तधा भिन्‍नस्स वालस्स कोटिया कोटिं पटिविज्झेय्या’’तिआदि (सं॰ नि॰ ५.१११५)?

    ‘‘Taṃ kiṃmaññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā, yaṃ sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyā’’tiādi (saṃ. ni. 5.1115)?

    अत्तानन्ति नियकज्झत्तं सन्धाय वदति। यो हि परो न होति सो अत्ताति। उद्धातुन्ति उद्धरितुं, ‘‘उद्धट’’न्तिपि पाठो। उदकाति संसारमहोघसङ्खाता उदका। थलन्ति निब्बानथलं। वुय्हमानो महोघेवाति महण्णवे वुय्हमानो विय। इदं वुत्तं होति – यथा नाम गम्भीरवित्थते अप्पतिट्ठे महति उदकोघे वेगसा वुय्हमानो पुरिसो केनचि अत्थकामेन उपनीतं फियारित्तसम्पन्‍नं दळ्हनावं लभित्वा सुखेनेव ततो अत्तानं उद्धरितुं सक्‍कुणेय्य पारं पापुणेय्य, एवमेवाहं संसारमहोघे किलेसाभिसङ्खारवेगेन वुय्हमानो सत्थारा उपनीतं समथविपस्सनुपेतं अरियमग्गनावं लभित्वा ततो अत्तानं उद्धरितुं निब्बानथलं पत्तुं अहो असक्खिन्ति। यथा पन असक्खि, तं दस्सेतुं ‘‘सच्‍चानि पटिविज्झह’’न्ति आह। यस्मा अहं दुक्खादीनि चत्तारि अरियसच्‍चानि परिञ्‍ञापहानसच्छिकिरियाभावनापटिवेधेन पटिविज्झिं अरियमग्गञाणेन अञ्‍ञासिं, तस्मा असक्खिं वत अत्तानं उद्धातुं उदका थलन्ति योजना।

    Attānanti niyakajjhattaṃ sandhāya vadati. Yo hi paro na hoti so attāti. Uddhātunti uddharituṃ, ‘‘uddhaṭa’’ntipi pāṭho. Udakāti saṃsāramahoghasaṅkhātā udakā. Thalanti nibbānathalaṃ. Vuyhamāno mahoghevāti mahaṇṇave vuyhamāno viya. Idaṃ vuttaṃ hoti – yathā nāma gambhīravitthate appatiṭṭhe mahati udakoghe vegasā vuyhamāno puriso kenaci atthakāmena upanītaṃ phiyārittasampannaṃ daḷhanāvaṃ labhitvā sukheneva tato attānaṃ uddharituṃ sakkuṇeyya pāraṃ pāpuṇeyya, evamevāhaṃ saṃsāramahoghe kilesābhisaṅkhāravegena vuyhamāno satthārā upanītaṃ samathavipassanupetaṃ ariyamagganāvaṃ labhitvā tato attānaṃ uddharituṃ nibbānathalaṃ pattuṃ aho asakkhinti. Yathā pana asakkhi, taṃ dassetuṃ ‘‘saccāni paṭivijjhaha’’nti āha. Yasmā ahaṃ dukkhādīni cattāri ariyasaccāni pariññāpahānasacchikiriyābhāvanāpaṭivedhena paṭivijjhiṃ ariyamaggañāṇena aññāsiṃ, tasmā asakkhiṃ vata attānaṃ uddhātuṃ udakā thalanti yojanā.

    अज्‍जुनत्थेरगाथावण्णना निट्ठिता।

    Ajjunattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ८. अज्‍जुनत्थेरगाथा • 8. Ajjunattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact