Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ६. आकङ्खेय्यसुत्तं

    6. Ākaṅkheyyasuttaṃ

    ६४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    64. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘सम्पन्‍नसीला, भिक्खवे, विहरथ सम्पन्‍नपातिमोक्खा; पातिमोक्खसंवरसंवुता विहरथ आचारगोचरसम्पन्‍ना अणुमत्तेसु वज्‍जेसु भयदस्साविनो; समादाय सिक्खथ सिक्खापदेसु।

    ‘‘Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā; pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino; samādāya sikkhatha sikkhāpadesu.

    ६५. ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘सब्रह्मचारीनं पियो च अस्सं मनापो च गरु च भावनीयो चा’ति 1, सीलेस्वेवस्स परिपूरकारी अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्‍नागतो ब्रूहेता सुञ्‍ञागारानं।

    65. ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cā’ti 2, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

    ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘लाभी अस्सं चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारान’न्ति, सीलेस्वेवस्स परिपूरकारी अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्‍नागतो ब्रूहेता सुञ्‍ञागारानं।

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘lābhī assaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

    ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘येसाहं चीवरपिण्डपातसेनासन गिलानप्पच्‍चयभेसज्‍जपरिक्खारं परिभुञ्‍जामि तेसं ते कारा महप्फला अस्सु महानिसंसा’ति, सीलेस्वेवस्स परिपूरकारी अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्‍नागतो ब्रूहेता सुञ्‍ञागारानं।

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘yesāhaṃ cīvarapiṇḍapātasenāsana gilānappaccayabhesajjaparikkhāraṃ paribhuñjāmi tesaṃ te kārā mahapphalā assu mahānisaṃsā’ti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

    ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘ये मं 3 ञाती सालोहिता पेता कालङ्कता 4 पसन्‍नचित्ता अनुस्सरन्ति तेसं तं महप्फलं अस्स महानिसंस’न्ति, सीलेस्वेवस्स परिपूरकारी अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्‍नागतो ब्रूहेता सुञ्‍ञागारानं।

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘ye maṃ 5 ñātī sālohitā petā kālaṅkatā 6 pasannacittā anussaranti tesaṃ taṃ mahapphalaṃ assa mahānisaṃsa’nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

    ६६. ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘अरतिरतिसहो अस्सं, न च मं अरति सहेय्य, उप्पन्‍नं अरतिं अभिभुय्य अभिभुय्य विहरेय्य’न्ति, सीलेस्वेवस्स परिपूरकारी…पे॰… ब्रूहेता सुञ्‍ञागारानं।

    66. ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘aratiratisaho assaṃ, na ca maṃ arati saheyya, uppannaṃ aratiṃ abhibhuyya abhibhuyya vihareyya’nti, sīlesvevassa paripūrakārī…pe… brūhetā suññāgārānaṃ.

    ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘भयभेरवसहो अस्सं, न च मं भयभेरवं सहेय्य, उप्पन्‍नं भयभेरवं अभिभुय्य अभिभुय्य विहरेय्य’न्ति, सीलेस्वेवस्स परिपूरकारी…पे॰… ब्रूहेता सुञ्‍ञागारानं।

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘bhayabheravasaho assaṃ, na ca maṃ bhayabheravaṃ saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyya’nti, sīlesvevassa paripūrakārī…pe… brūhetā suññāgārānaṃ.

    ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘चतुन्‍नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अस्सं अकिच्छलाभी अकसिरलाभी’ति, सीलेस्वेवस्स परिपूरकारी…पे॰… ब्रूहेता सुञ्‍ञागारानं।

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī’ti, sīlesvevassa paripūrakārī…pe… brūhetā suññāgārānaṃ.

    ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा, ते कायेन फुसित्वा विहरेय्य’न्ति, सीलेस्वेवस्स परिपूरकारी…पे॰… ब्रूहेता सुञ्‍ञागारानं।

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā vihareyya’nti, sīlesvevassa paripūrakārī…pe… brūhetā suññāgārānaṃ.

    ६७. ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘तिण्णं संयोजनानं परिक्खया सोतापन्‍नो अस्सं अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति, सीलेस्वेवस्स परिपूरकारी…पे॰… ब्रूहेता सुञ्‍ञागारानं।

    67. ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno assaṃ avinipātadhammo niyato sambodhiparāyaṇo’ti, sīlesvevassa paripūrakārī…pe… brūhetā suññāgārānaṃ.

    ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी अस्सं सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करेय्य’न्ति, सीलेस्वेवस्स परिपूरकारी…पे॰… ब्रूहेता सुञ्‍ञागारानं।

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī assaṃ sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ kareyya’nti, sīlesvevassa paripūrakārī…pe… brūhetā suññāgārānaṃ.

    ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको अस्सं तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका’ति, सीलेस्वेवस्स परिपूरकारी…पे॰… ब्रूहेता सुञ्‍ञागारानं।

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko assaṃ tattha parinibbāyī anāvattidhammo tasmā lokā’ti, sīlesvevassa paripūrakārī…pe… brūhetā suññāgārānaṃ.

    ६८. ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘अनेकविहितं इद्धिविधं पच्‍चनुभवेय्यं – एकोपि हुत्वा बहुधा अस्सं, बहुधापि हुत्वा एको अस्सं; आविभावं तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्‍जमानो गच्छेय्यं, सेय्यथापि आकासे; पथवियापि उम्मुज्‍जनिमुज्‍जं करेय्यं, सेय्यथापि उदके; उदकेपि अभिज्‍जमाने गच्छेय्यं, सेय्यथापि पथवियं; आकासेपि पल्‍लङ्केन कमेय्यं, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसेय्यं परिमज्‍जेय्यं; याव ब्रह्मलोकापि कायेन वसं वत्तेय्य’न्ति, सीलेस्वेवस्स परिपूरकारी…पे॰… ब्रूहेता सुञ्‍ञागारानं।

    68. ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ – ekopi hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ; āvibhāvaṃ tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ kareyyaṃ, seyyathāpi udake; udakepi abhijjamāne gaccheyyaṃ, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kameyyaṃ, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmaseyyaṃ parimajjeyyaṃ; yāva brahmalokāpi kāyena vasaṃ vatteyya’nti, sīlesvevassa paripūrakārī…pe… brūhetā suññāgārānaṃ.

    ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘दिब्बाय सोतधातुया विसुद्धाय अतिक्‍कन्तमानुसिकाय उभो सद्दे सुणेय्यं – दिब्बे च मानुसे च ये दूरे सन्तिके चा’ति, सीलेस्वेवस्स परिपूरकारी…पे॰… ब्रूहेता सुञ्‍ञागारानं।

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ – dibbe ca mānuse ca ye dūre santike cā’ti, sīlesvevassa paripūrakārī…pe… brūhetā suññāgārānaṃ.

    ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्‍च पजानेय्यं – सरागं वा चित्तं सरागं चित्तन्ति पजानेय्यं, वीतरागं वा चित्तं वीतरागं चित्तन्ति पजानेय्यं; सदोसं वा चित्तं सदोसं चित्तन्ति पजानेय्यं, वीतदोसं वा चित्तं वीतदोसं चित्तन्ति पजानेय्यं; समोहं वा चित्तं समोहं चित्तन्ति पजानेय्यं, वीतमोहं वा चित्तं वीतमोहं चित्तन्ति पजानेय्यं; संखित्तं वा चित्तं संखित्तं चित्तन्ति पजानेय्यं, विक्खित्तं वा चित्तं विक्खित्तं चित्तन्ति पजानेय्यं; महग्गतं वा चित्तं महग्गतं चित्तन्ति पजानेय्यं, अमहग्गतं वा चित्तं अमहग्गतं चित्तन्ति पजानेय्यं; सउत्तरं वा चित्तं सउत्तरं चित्तन्ति पजानेय्यं, अनुत्तरं वा चित्तं अनुत्तरं चित्तन्ति पजानेय्यं; समाहितं वा चित्तं समाहितं चित्तन्ति पजानेय्यं, असमाहितं वा चित्तं असमाहितं चित्तन्ति पजानेय्यं; विमुत्तं वा चित्तं विमुत्तं चित्तन्ति पजानेय्यं, अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानेय्य’न्ति, सीलेस्वेवस्स परिपूरकारी…पे॰… ब्रूहेता सुञ्‍ञागारानं।

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ – sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ; sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ; samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ; saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ; mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ; sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ; samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ; vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyya’nti, sīlesvevassa paripūrakārī…pe… brūhetā suññāgārānaṃ.

    ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘अनेकविहितं पुब्बेनिवासं अनुस्सरेय्यं, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्‍चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्‍ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जाति सतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्‍नोति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरेय्य’न्ति, सीलेस्वेवस्स परिपूरकारी…पे॰… ब्रूहेता सुञ्‍ञागारानं।

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya’nti, sīlesvevassa paripūrakārī…pe… brūhetā suññāgārānaṃ.

    ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सेय्यं चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानेय्यं – इमे वत भोन्तो सत्ता कायदुच्‍चरितेन समन्‍नागता वचीदुच्‍चरितेन समन्‍नागता मनोदुच्‍चरितेन समन्‍नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्‍ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्‍नागता वचीसुचरितेन समन्‍नागता मनोसुचरितेन समन्‍नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍नाति, इति दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सेय्यं चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानेय्य’न्ति, सीलेस्वेवस्स परिपूरकारी अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्‍नागतो ब्रूहेता सुञ्‍ञागारानं।

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ – ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya’nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

    ६९. ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेवधम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्य’न्ति, सीलेस्वेवस्स परिपूरकारी अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्‍नागतो ब्रूहेता सुञ्‍ञागारानं।

    69. ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya’nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

    ‘‘सम्पन्‍नसीला, भिक्खवे, विहरथ सम्पन्‍नपातिमोक्खा; पातिमोक्खसंवरसंवुता विहरथ आचारगोचरसम्पन्‍ना अणुमत्तेसु वज्‍जेसु भयदस्साविनो; समादाय सिक्खथ सिक्खापदेसू’’ति – इति यं तं वुत्तं इदमेतं पटिच्‍च वुत्त’’न्ति।

    ‘‘Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā; pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino; samādāya sikkhatha sikkhāpadesū’’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vutta’’nti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    आकङ्खेय्यसुत्तं निट्ठितं छट्ठं।

    Ākaṅkheyyasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.







    Footnotes:
    1. मनापो गरुभावनियो चाति (सी॰)
    2. manāpo garubhāvaniyo cāti (sī.)
    3. ये मे (सी॰ स्या॰)
    4. कालकता (सी॰ स्या॰ पी॰)
    5. ye me (sī. syā.)
    6. kālakatā (sī. syā. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. आकङ्खेय्यसुत्तवण्णना • 6. Ākaṅkheyyasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ६. आकङ्खेय्यसुत्तवण्णना • 6. Ākaṅkheyyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact