Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཀཐཱཝཏྠུཔཱལི༹ • Kathāvatthupāḷi |
༦. ཚཊྛཝགྒོ
6. Chaṭṭhavaggo
(༥༨) ༦. ཨཱཀཱསཀཐཱ
(58) 6. Ākāsakathā
༤༦༠. ཨཱཀཱསོ ཨསངྑཏོཏི? ཨཱམནྟཱ། ནིབྦཱནཾ ཏཱཎཾ ལེཎཾ སརཎཾ པརཱཡནཾ ཨཙྩུཏཾ ཨམཏནྟི? ན ཧེཝཾ ཝཏྟབྦེ…པེ॰… ཨཱཀཱསོ ཨསངྑཏོ, ནིབྦཱནཾ ཨསངྑཏནྟི? ཨཱམནྟཱ། དྭེ ཨསངྑཏཱནཱིཏི? ན ཧེཝཾ ཝཏྟབྦེ…པེ॰…། དྭེ ཨསངྑཏཱནཱིཏི? ཨཱམནྟཱ ། དྭེ ཏཱཎཱནི…པེ॰… ཨནྟརིཀཱ ཝཱཏི? ན ཧེཝཾ ཝཏྟབྦེ…པེ॰…།
460. Ākāso asaṅkhatoti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… ākāso asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe…. Dve asaṅkhatānīti? Āmantā . Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
ཨཱཀཱསོ ཨསངྑཏོཏི? ཨཱམནྟཱ། ཨཏྠི ཀེཙི ཨནཱཀཱསཾ ཨཱཀཱསཾ ཀརོནྟཱིཏི? ཨཱམནྟཱ། ཨཏྠི ཀེཙི སངྑཏཾ ཨསངྑཏཾ ཀརོནྟཱིཏི? ན ཧེཝཾ ཝཏྟབྦེ…པེ॰… ཨཏྠི ཀེཙི ཨཱཀཱསཾ ཨནཱཀཱསཾ ཀརོནྟཱིཏི? ཨཱམནྟཱ། ཨཏྠི ཀེཙི ཨསངྑཏཾ སངྑཏཾ ཀརོནྟཱིཏི? ན ཧེཝཾ ཝཏྟབྦེ…པེ॰…།
Ākāso asaṅkhatoti? Āmantā. Atthi keci anākāsaṃ ākāsaṃ karontīti? Āmantā. Atthi keci saṅkhataṃ asaṅkhataṃ karontīti? Na hevaṃ vattabbe…pe… atthi keci ākāsaṃ anākāsaṃ karontīti? Āmantā. Atthi keci asaṅkhataṃ saṅkhataṃ karontīti? Na hevaṃ vattabbe…pe….
ཨཱཀཱསེ པཀྑིནོ གཙྪནྟི, ཙནྡིམསཱུརིཡཱ གཙྪནྟི, ཏཱརཀརཱུཔཱནི གཙྪནྟི, ཨིདྡྷིཾ ཝིཀུབྦནྟི, བཱཧུཾ ཙཱལེནྟི, པཱཎིཾ ཙཱལེནྟི, ལེཌྜུཾ ཁིཔནྟི, ལགུལ༹ཾ ཁིཔནྟི, ཨིདྡྷིཾ 1 ཁིཔནྟི, ཨུསུཾ ཁིཔནྟཱིཏི? ཨཱམནྟཱ། ཨསངྑཏེ པཀྑིནོ གཙྪནྟི, ཙནྡིམསཱུརིཡཱ གཙྪནྟི, ཏཱརཀརཱུཔཱནི གཙྪནྟི, ཨིདྡྷིཾ ཝིཀུབྦནྟི, བཱཧུཾ ཙཱལེནྟི, པཱཎིཾ ཙཱལེནྟི, ལེཌྜུཾ ཁིཔནྟི, ལགུལ༹ཾ ཁིཔནྟི, ཨིདྡྷིཾ ཁིཔནྟི, ཨུསུཾ ཁིཔནྟཱིཏི? ན ཧེཝཾ ཝཏྟབྦེ…པེ॰…།
Ākāse pakkhino gacchanti, candimasūriyā gacchanti, tārakarūpāni gacchanti, iddhiṃ vikubbanti, bāhuṃ cālenti, pāṇiṃ cālenti, leḍḍuṃ khipanti, laguḷaṃ khipanti, iddhiṃ 2 khipanti, usuṃ khipantīti? Āmantā. Asaṅkhate pakkhino gacchanti, candimasūriyā gacchanti, tārakarūpāni gacchanti, iddhiṃ vikubbanti, bāhuṃ cālenti, pāṇiṃ cālenti, leḍḍuṃ khipanti, laguḷaṃ khipanti, iddhiṃ khipanti, usuṃ khipantīti? Na hevaṃ vattabbe…pe….
༤༦༡. ཨཱཀཱསཾ པརིཝཱརེཏྭཱ གྷརཱནི ཀརོནྟི ཀོཊྛཱནི ཀརོནྟཱིཏི? ཨཱམནྟཱ། ཨསངྑཏཾ པརིཝཱརེཏྭཱ གྷརཱནི ཀརོནྟི ཀོཊྛཱནི ཀརོནྟཱིཏི? ན ཧེཝཾ ཝཏྟབྦེ…པེ॰…།
461. Ākāsaṃ parivāretvā gharāni karonti koṭṭhāni karontīti? Āmantā. Asaṅkhataṃ parivāretvā gharāni karonti koṭṭhāni karontīti? Na hevaṃ vattabbe…pe….
ཨུདཔཱནེ ཁཉྙམཱནེ ཨནཱཀཱསོ ཨཱཀཱསོ ཧོཏཱིཏི? ཨཱམནྟཱ། སངྑཏཾ ཨསངྑཏཾ ཧོཏཱིཏི? ན ཧེཝཾ ཝཏྟབྦེ…པེ॰…།
Udapāne khaññamāne anākāso ākāso hotīti? Āmantā. Saṅkhataṃ asaṅkhataṃ hotīti? Na hevaṃ vattabbe…pe….
ཏུཙྪཨུདཔཱནེ པཱུརིཡམཱནེ, ཏུཙྪཀོཊྛེ པཱུརིཡམཱནེ, ཏུཙྪཀུམྦྷིཡཱ པཱུརིཡམཱནཱཡ ཨཱཀཱསོ ཨནྟརདྷཱཡཏཱིཏི? ཨཱམནྟཱ། ཨསངྑཏཾ ཨནྟརདྷཱཡཏཱིཏི? ན ཧེཝཾ ཝཏྟབྦེ…པེ॰…།
Tucchaudapāne pūriyamāne, tucchakoṭṭhe pūriyamāne, tucchakumbhiyā pūriyamānāya ākāso antaradhāyatīti? Āmantā. Asaṅkhataṃ antaradhāyatīti? Na hevaṃ vattabbe…pe….
༤༦༢. ན ཝཏྟབྦཾ – ‘‘ཨཱཀཱསོ ཨསངྑཏོ’’ཏི? ཨཱམནྟཱ། ཨཱཀཱསོ སངྑཏོཏི? ན ཧེཝཾ ཝཏྟབྦེ…པེ॰… ཏེན ཧི ཨཱཀཱསོ ཨསངྑཏོཏི།
462. Na vattabbaṃ – ‘‘ākāso asaṅkhato’’ti? Āmantā. Ākāso saṅkhatoti? Na hevaṃ vattabbe…pe… tena hi ākāso asaṅkhatoti.
ཨཱཀཱསཀཐཱ ནིཊྛིཏཱ།
Ākāsakathā niṭṭhitā.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / ཨབྷིདྷམྨཔིཊཀ (ཨཊྛཀཐཱ) • Abhidhammapiṭaka (aṭṭhakathā) / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā / ༦. ཨཱཀཱསཀཐཱཝཎྞནཱ • 6. Ākāsakathāvaṇṇanā