Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya |
(༢༢) ༢. ཨཀྐོསཀཝགྒོ
(22) 2. Akkosakavaggo
༡. ཨཀྐོསཀསུཏྟཾ
1. Akkosakasuttaṃ
༢༡༡. ‘‘ཡོ སོ, བྷིཀྑཝེ, བྷིཀྑུ ཨཀྐོསཀཔརིབྷཱསཀོ ཨརིཡཱུཔཝཱདཱི སབྲཧྨཙཱརཱིནཾ, ཏསྶ པཉྩ ཨཱདཱིནཝཱ པཱཊིཀངྑཱ། ཀཏམེ པཉྩ? པཱརཱཛིཀོ ཝཱ ཧོཏི ཚིནྣཔརིཔནྠོ 1, ཨཉྙཏརཾ ཝཱ སཾཀིལིཊྛཾ ཨཱཔཏྟིཾ ཨཱཔཛྫཏི, བཱལ༹ྷཾ ཝཱ རོགཱཏངྐཾ ཕུསཏི, སམྨཱུལ༹ྷོ ཀཱལཾ ཀརོཏི, ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ ཨཔཱཡཾ དུགྒཏིཾ ཝིནིཔཱཏཾ ནིརཡཾ ཨུཔཔཛྫཏི། ཡོ སོ, བྷིཀྑཝེ, བྷིཀྑུ ཨཀྐོསཀཔརིབྷཱསཀོ ཨརིཡཱུཔཝཱདཱི སབྲཧྨཙཱརཱིནཾ, ཏསྶ ཨིམེ པཉྩ ཨཱདཱིནཝཱ པཱཊིཀངྑཱ’’ཏི། པཋམཾ།
211. ‘‘Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, tassa pañca ādīnavā pāṭikaṅkhā. Katame pañca? Pārājiko vā hoti chinnaparipantho 2, aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjati, bāḷhaṃ vā rogātaṅkaṃ phusati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, tassa ime pañca ādīnavā pāṭikaṅkhā’’ti. Paṭhamaṃ.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༡. ཨཀྐོསཀསུཏྟཝཎྞནཱ • 1. Akkosakasuttavaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡-༢. ཨཀྐོསཀསུཏྟཱདིཝཎྞནཱ • 1-2. Akkosakasuttādivaṇṇanā