Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    २. अलगद्दूपमसुत्तवण्णना

    2. Alagaddūpamasuttavaṇṇanā

    २३४. बाधयिंसूति (सारत्थ॰ टी॰ पाचित्तिय ३.४१७) हनिंसु। तंतंसम्पत्तिया विबन्धनवसेन सत्तसन्तानस्स अन्तरे वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो, अनतिक्‍कमनट्ठेन तस्मिं अन्तराये नियुत्ता, अन्तरायं वा फलं अरहन्ति, अन्तरायस्स वा करणसीलाति अन्तरायिका। तेनाह ‘‘अन्तरायं करोन्तीति अन्तरायिका’’ति। आनन्तरियधम्माति आनन्तरियसभावचेतनाधम्मा। तत्रायं वचनत्थो – चुतिअनन्तरफलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्ता, तन्‍निब्बत्तनेन अनन्तरकरणसीला, अनन्तरपयोजनाति वा आनन्तरिका, ते एव आनन्तरियाति वुत्ता। कम्मानि एव अन्तरायिकाति कम्मन्तरायिका। मोक्खस्सेव अन्तरायं करोति, न सग्गस्स मिच्छाचारलक्खणाभावतो। न हि भिक्खुनिया धम्मरक्खितभावो अत्थि। पाकतिकभिक्खुनीवसेन चेतं वुत्तं, अरियाय पन पवत्तं अपायसंवत्तनियमेव। नन्दमाणवको चेत्थ निदस्सनं। उभिन्‍नं समानच्छन्दतावसेन वा असग्गन्तरायिकता, मोक्खन्तरायिकता पन मोक्खत्थपटिपत्तिया विदूसनतो, अभिभवित्वा पन पवत्तियं सग्गन्तरायिकतापि न सक्‍का निवारेतुन्ति। अहेतुकदिट्ठिअकिरियदिट्ठिनत्थिकदिट्ठियोव नियतभावं पत्ता नियतमिच्छादिट्ठिधम्मा। पटिसन्धिधम्माति पटिसन्धिचित्तुप्पादमाह। पण्डकादिग्गहणञ्‍चेत्थ निदस्सनमत्तं सब्बायपि अहेतुकपटिसन्धिया विपाकन्तरायिकभावतो। या हि अरिये उपवदति, सा चेतना अरियूपवादधम्मा। ततो परन्ति खमापनतो उपरि। यं पनेत्थ वत्तब्बं, तं महासीहनादस्स लीनत्थपकासने वुत्तमेव। याव भिक्खुभावं पटिजानाति पाराजिकं आपन्‍नो। न वुट्ठाति सेसं गरुकापत्तिं। न देसेति लहुकापत्तिं।

    234.Bādhayiṃsūti (sārattha. ṭī. pācittiya 3.417) haniṃsu. Taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho, anatikkamanaṭṭhena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā. Tenāha ‘‘antarāyaṃ karontīti antarāyikā’’ti. Ānantariyadhammāti ānantariyasabhāvacetanādhammā. Tatrāyaṃ vacanattho – cutianantaraphalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttā, tannibbattanena anantarakaraṇasīlā, anantarapayojanāti vā ānantarikā, te eva ānantariyāti vuttā. Kammāni eva antarāyikāti kammantarāyikā. Mokkhasseva antarāyaṃ karoti, na saggassa micchācāralakkhaṇābhāvato. Na hi bhikkhuniyā dhammarakkhitabhāvo atthi. Pākatikabhikkhunīvasena cetaṃ vuttaṃ, ariyāya pana pavattaṃ apāyasaṃvattaniyameva. Nandamāṇavako cettha nidassanaṃ. Ubhinnaṃ samānacchandatāvasena vā asaggantarāyikatā, mokkhantarāyikatā pana mokkhatthapaṭipattiyā vidūsanato, abhibhavitvā pana pavattiyaṃ saggantarāyikatāpi na sakkā nivāretunti. Ahetukadiṭṭhiakiriyadiṭṭhinatthikadiṭṭhiyova niyatabhāvaṃ pattā niyatamicchādiṭṭhidhammā. Paṭisandhidhammāti paṭisandhicittuppādamāha. Paṇḍakādiggahaṇañcettha nidassanamattaṃ sabbāyapi ahetukapaṭisandhiyā vipākantarāyikabhāvato. Yā hi ariye upavadati, sā cetanā ariyūpavādadhammā. Tato paranti khamāpanato upari. Yaṃ panettha vattabbaṃ, taṃ mahāsīhanādassa līnatthapakāsane vuttameva. Yāva bhikkhubhāvaṃ paṭijānāti pārājikaṃ āpanno. Na vuṭṭhāti sesaṃ garukāpattiṃ. Na deseti lahukāpattiṃ.

    अयं भिक्खु अरिट्ठो। रसेन रसं संसन्दित्वाति अनवज्‍जेन पच्‍चयपरिभुञ्‍जनरसेन सावज्‍जं कामगुणपरिभोगरसं समानेत्वा। उपनेन्तो वियाति बन्धनं उपनेन्तो विय। ‘‘घटेन्तो विया’’तिपि पाठो। उपसंहरन्तो वियाति सदिसतं उपसंहरन्तो विय एकन्तसावज्‍जे अनवज्‍जभावपक्खेपेन। पापकन्ति लामकट्ठेन दुग्गतिसम्पापनट्ठेन च पापकं। सेतुकरणवसेन महासमुद्दं बन्धन्तेन विय। सब्बञ्‍ञुतञ्‍ञाणेन ‘‘सावज्‍ज’’न्ति दिट्ठं ‘‘अनवज्‍ज’’न्ति गहणेन तेन पटिविरुज्झन्तो। एकन्ततो अनन्तरायिकन्ति गहणेन वेसारज्‍जञाणं पटिबाहन्तो। कामकण्टकेहि अरियमग्गसम्मापटिपत्ति न उपक्‍किलिस्सतीति वदन्तो ‘‘अरियमग्गे खाणुकण्टकादीनि पक्खिपन्तो’’ति वुत्तो। पठमपाराजिकसिक्खापदसङ्खाते, ‘‘अब्रह्मचरियं पहाया’’ति (दी॰ नि॰ १.८, १९४) आदिदेसनासङ्खाते च आणाचक्‍के

    Ayaṃ bhikkhu ariṭṭho. Rasena rasaṃ saṃsanditvāti anavajjena paccayaparibhuñjanarasena sāvajjaṃ kāmaguṇaparibhogarasaṃ samānetvā. Upanento viyāti bandhanaṃ upanento viya. ‘‘Ghaṭento viyā’’tipi pāṭho. Upasaṃharanto viyāti sadisataṃ upasaṃharanto viya ekantasāvajje anavajjabhāvapakkhepena. Pāpakanti lāmakaṭṭhena duggatisampāpanaṭṭhena ca pāpakaṃ. Setukaraṇavasena mahāsamuddaṃ bandhantena viya. Sabbaññutaññāṇena ‘‘sāvajja’’nti diṭṭhaṃ ‘‘anavajja’’nti gahaṇena tena paṭivirujjhanto. Ekantato anantarāyikanti gahaṇena vesārajjañāṇaṃ paṭibāhanto. Kāmakaṇṭakehi ariyamaggasammāpaṭipatti na upakkilissatīti vadanto ‘‘ariyamagge khāṇukaṇṭakādīnipakkhipanto’’ti vutto. Paṭhamapārājikasikkhāpadasaṅkhāte, ‘‘abrahmacariyaṃ pahāyā’’ti (dī. ni. 1.8, 194) ādidesanāsaṅkhāte ca āṇācakke.

    पुच्छमाना समनुयुञ्‍जन्ति नाम। पुच्छा हि अनुयोगोति। तेनाधिगताय लद्धिया अनुवज्‍जनत्थं पच्‍चनुभासनेन पुन पटिजानापनं पतिट्ठापनं, तं पनस्स आदाय समादापनं विय होतीति आह ‘‘समनुगाहन्ति नामा’’ति। तस्सा पन लद्धिया अनुयुञ्‍जिताय वुच्‍चमानम्पि कारणं कारणपतिरूपकमेवाति तस्स पुच्छनं समनुभासनं। अनुदहनट्ठेन अनुपायपटिपत्तिया सम्पति आयतिञ्‍च अनुदहनट्ठेन। महाभितापनट्ठेन अनवट्ठितसभावताय। इत्तरपच्‍चुपट्ठानट्ठेन मुहुत्तरमणीयताय। तावकालिकट्ठेन परेहि अभिभवनीयताय। सब्बङ्गपच्‍चङ्गपलिभञ्‍जनट्ठेन छेदनभेदनादिअधिकरणभावेन। उग्घाटसदिसताय अधिकुट्टनट्ठेन। अवणे वणं उप्पादेत्वा अन्तो अनुपविसनसभावताय विनिविज्झनट्ठेन। दिट्ठधम्मिकसम्परायिकअनत्थनिमित्तताय सासङ्कसप्पटिभयट्ठेन। दिट्ठिथामेनाति तस्सा दिट्ठिया थामगतभावेन। दिट्ठिपरामासेनाति दिट्ठिसङ्खातपरामसनेन। दिट्ठियेव हि धम्मसभावं अतिक्‍कमित्वा परतो आमसनेन परामासो। अभिनिविस्साति तण्हाभिनिवेसपुब्बङ्गमेन दिट्ठाभिनिवेसेन ‘‘इदमेवेत्थ तथ’’न्ति अभिनिविसित्वा। यस्मा हि अभिनिवेसनं तत्थ अभिनिविट्ठं नाम होति।तस्मा आह ‘‘अधिट्ठहित्वा’’ति।

    Pucchamānā samanuyuñjanti nāma. Pucchā hi anuyogoti. Tenādhigatāya laddhiyā anuvajjanatthaṃ paccanubhāsanena puna paṭijānāpanaṃ patiṭṭhāpanaṃ, taṃ panassa ādāya samādāpanaṃ viya hotīti āha ‘‘samanugāhanti nāmā’’ti. Tassā pana laddhiyā anuyuñjitāya vuccamānampi kāraṇaṃ kāraṇapatirūpakamevāti tassa pucchanaṃ samanubhāsanaṃ. Anudahanaṭṭhena anupāyapaṭipattiyā sampati āyatiñca anudahanaṭṭhena. Mahābhitāpanaṭṭhena anavaṭṭhitasabhāvatāya. Ittarapaccupaṭṭhānaṭṭhena muhuttaramaṇīyatāya. Tāvakālikaṭṭhena parehi abhibhavanīyatāya. Sabbaṅgapaccaṅgapalibhañjanaṭṭhena chedanabhedanādiadhikaraṇabhāvena. Ugghāṭasadisatāya adhikuṭṭanaṭṭhena. Avaṇe vaṇaṃ uppādetvā anto anupavisanasabhāvatāya vinivijjhanaṭṭhena. Diṭṭhadhammikasamparāyikaanatthanimittatāya sāsaṅkasappaṭibhayaṭṭhena.Diṭṭhithāmenāti tassā diṭṭhiyā thāmagatabhāvena. Diṭṭhiparāmāsenāti diṭṭhisaṅkhātaparāmasanena. Diṭṭhiyeva hi dhammasabhāvaṃ atikkamitvā parato āmasanena parāmāso. Abhinivissāti taṇhābhinivesapubbaṅgamena diṭṭhābhinivesena ‘‘idamevettha tatha’’nti abhinivisitvā. Yasmā hi abhinivesanaṃ tattha abhiniviṭṭhaṃ nāma hoti.Tasmā āha ‘‘adhiṭṭhahitvā’’ti.

    २३५. नत्थीति वत्तुकामोपीति अत्तनो लद्धिं निगुहेतुकामताय अवजानितुकामोपि। सम्पटिच्छति पटिजानाति। द्वे कथाति विसंवादनकथं सन्धाय वदति। अभूतकथा हि पुब्बे पवत्ता भूतकथाय वसेन द्वे कथाति वुच्‍चति।

    235.Natthīti vattukāmopīti attano laddhiṃ niguhetukāmatāya avajānitukāmopi. Sampaṭicchati paṭijānāti. Dve kathāti visaṃvādanakathaṃ sandhāya vadati. Abhūtakathā hi pubbe pavattā bhūtakathāya vasena dve kathāti vuccati.

    २३६. कस्स खो नामाति इमिना सत्था ‘‘न मम तुय्हं तादिसस्स अत्थाय धम्मदेसना नाम भूतपुब्बा’’ति दस्सेति। तेनाह ‘‘खत्तियस्स वा’’तिआदि।

    236.Kassa kho nāmāti iminā satthā ‘‘na mama tuyhaṃ tādisassa atthāya dhammadesanā nāma bhūtapubbā’’ti dasseti. Tenāha ‘‘khattiyassa vā’’tiādi.

    ञाणमया उस्मा एतस्स अत्थीति उस्मी, तथारूपेहि पच्‍चयेहि अनुस्मीकतो तस्मिं अत्तभावे पटिवेधगब्भोअपि उस्मीकतोति विकतभावतो पञ्‍ञाबीजमस्स इमस्मिं धम्मविनये अपि नु अत्थीति भगवा भिक्खू पुच्छति। ते पटिक्खिपन्ता वदन्ति ठानगतेन दुच्‍चरितेन ञाणुपहतभावं सम्पस्सन्ता। नित्तेजभूतोति नित्तेजं भूतो तेजोहानिप्पत्तो। ततो एव भिक्खूनम्पि सम्मुखा ओलोकेतुं असमत्थताय पत्तक्खन्धो अधोमुखो। सहधम्मिकं किञ्‍चि वत्तुं अविसहनतो अप्पटिभानो। सम्पत्तूपगन्ति सम्पत्तिआवहं। पटिप्पस्सम्भेन्तोति पटिसेधेन्तो।

    Ñāṇamayā usmā etassa atthīti usmī, tathārūpehi paccayehi anusmīkato tasmiṃ attabhāve paṭivedhagabbhoapi usmīkatoti vikatabhāvato paññābījamassa imasmiṃ dhammavinaye api nu atthīti bhagavā bhikkhū pucchati. Te paṭikkhipantā vadanti ṭhānagatena duccaritena ñāṇupahatabhāvaṃ sampassantā. Nittejabhūtoti nittejaṃ bhūto tejohānippatto. Tato eva bhikkhūnampi sammukhā oloketuṃ asamatthatāya pattakkhandho adhomukho. Sahadhammikaṃ kiñci vattuṃ avisahanato appaṭibhāno. Sampattūpaganti sampattiāvahaṃ. Paṭippassambhentoti paṭisedhento.

    २३७. अन्तरायकरलद्धिया सभावविभावनेन परिसं सोधेति। निस्सारेति नीहरति अविसुद्धदिट्ठिताय। कस्सचि बुद्धानुभावं अजानन्तस्स। तस्स हि एवं भवेय्य ‘‘सहसा कथित’’न्ति। न हि कदाचि बुद्धानं सहसा किरिया नाम अत्थि। अस्साति ‘‘कस्सची’’ति वुत्तभिक्खुस्स। सुत्वापि तुण्हीभावं आपज्‍जेय्याति अथापि सियाति सम्बन्धो। तं सब्बन्ति ‘‘सचे ही’’तिआदिना वुत्तं सब्बं परिकप्पनं। न करिस्सन्तीति परिसाय लद्धिं सोधेतीति सम्बन्धो। लद्धिं पकासेन्तोति महासावज्‍जतावसेन पकासेन्तो। सञ्‍ञावितक्‍केहीति सुभनिमित्तानुब्यञ्‍जनग्गाहादिवसेन पवत्तेहि सञ्‍ञावितक्‍केहि। तेनाह ‘‘किलेसकामसम्पयुत्तेही’’ति। मेथुनसमाचारन्ति इदं अधिकारवसेन वुत्तं। तदञ्‍ञम्पि पन – ‘‘अपिच खो मातुगामस्स उच्छादनं परिमद्दनं नहापनं सम्बाहनं सादियती’’तिआदिना (अ॰ नि॰ ७.५०) आगतं विसभागवत्थुविसयं आमिसपरिभोगं। ‘‘अञ्‍ञत्रेव कामेहि अञ्‍ञत्र कामसञ्‍ञाहि अञ्‍ञत्र कामवितक्‍केहि समाचरिस्सती’’ति नेतं ठानं विज्‍जति

    237. Antarāyakaraladdhiyā sabhāvavibhāvanena parisaṃ sodheti. Nissāreti nīharati avisuddhadiṭṭhitāya. Kassaci buddhānubhāvaṃ ajānantassa. Tassa hi evaṃ bhaveyya ‘‘sahasā kathita’’nti. Na hi kadāci buddhānaṃ sahasā kiriyā nāma atthi. Assāti ‘‘kassacī’’ti vuttabhikkhussa. Sutvāpituṇhībhāvaṃ āpajjeyyāti athāpi siyāti sambandho. Taṃ sabbanti ‘‘sace hī’’tiādinā vuttaṃ sabbaṃ parikappanaṃ. Na karissantīti parisāya laddhiṃ sodhetīti sambandho. Laddhiṃ pakāsentoti mahāsāvajjatāvasena pakāsento. Saññāvitakkehīti subhanimittānubyañjanaggāhādivasena pavattehi saññāvitakkehi. Tenāha ‘‘kilesakāmasampayuttehī’’ti. Methunasamācāranti idaṃ adhikāravasena vuttaṃ. Tadaññampi pana – ‘‘apica kho mātugāmassa ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ sādiyatī’’tiādinā (a. ni. 7.50) āgataṃ visabhāgavatthuvisayaṃ āmisaparibhogaṃ. ‘‘Aññatreva kāmehi aññatra kāmasaññāhi aññatra kāmavitakkehi samācarissatī’’ti netaṃ ṭhānaṃ vijjati.

    २३८. योनिसो पच्‍चवेक्खणेन नत्थि एत्थ छन्दरागोति निच्छन्दरागो, तं निच्छन्दरागं। कदाचि उपोसथिकभावेन समादिन्‍नसीलापि होन्ति कदाचि नोति अनिबद्धसीलानं गहट्ठानं। सीलसमादानभावतो अन्तरायकरं। वत्थुकामानं सच्छन्दरागपरिभोगञ्‍च। अपच्‍चवेक्खणेन भिक्खूनं आवरणकरं। पच्‍चयानं सच्छन्दरागपरिभोगञ्‍च। अयं अरिट्ठो दुग्गहिताय परियत्तिया वसेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्‍च खनति, बहुञ्‍च अपुञ्‍ञं पसवतीति एवं सञ्‍ञा मा होन्तूति दुग्गहिताय परियत्तिया दोसं दस्सेन्तो आह। उग्गण्हन्तीति सज्झायन्ति चेव वाचुग्गतं करोन्ता धारेन्ति चाति अत्थो।

    238. Yoniso paccavekkhaṇena natthi ettha chandarāgoti nicchandarāgo, taṃ nicchandarāgaṃ. Kadāci uposathikabhāvena samādinnasīlāpi honti kadāci noti anibaddhasīlānaṃ gahaṭṭhānaṃ. Sīlasamādānabhāvato antarāyakaraṃ. Vatthukāmānaṃ sacchandarāgaparibhogañca. Apaccavekkhaṇena bhikkhūnaṃ āvaraṇakaraṃ. Paccayānaṃ sacchandarāgaparibhogañca. Ayaṃ ariṭṭho duggahitāya pariyattiyā vasena amhe ceva abbhācikkhati, attānañca khanati, bahuñca apuññaṃ pasavatīti evaṃ saññā mā hontūti duggahitāya pariyattiyā dosaṃ dassento āha. Uggaṇhantīti sajjhāyanti ceva vācuggataṃ karontā dhārenti cāti attho.

    सुत्तन्तिआदिना नवप्पभेदम्पि परियत्तिधम्मं परियादियति। कथं सुत्तं नवप्पभेदं? सगाथकञ्हि सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणं, तदुभयविनिमुत्तञ्‍च सुत्तं उदानादिविसेससञ्‍ञाविरहितं नत्थि, यं सुत्तङ्गं सिया, मङ्गलसुत्तादीनञ्‍च सुत्तङ्गसङ्गहो न सिया गाथाभावतो धम्मपदादीनं विय, गेय्यङ्गसङ्गहो वा सिया सगाथकत्ता सगाथावग्गस्स विय, तथा उभतोविभङ्गादीसु सगाथकप्पदेसानन्ति? वुच्‍चते –

    Suttantiādinā navappabhedampi pariyattidhammaṃ pariyādiyati. Kathaṃ suttaṃ navappabhedaṃ? Sagāthakañhi suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇaṃ, tadubhayavinimuttañca suttaṃ udānādivisesasaññāvirahitaṃ natthi, yaṃ suttaṅgaṃ siyā, maṅgalasuttādīnañca suttaṅgasaṅgaho na siyā gāthābhāvato dhammapadādīnaṃ viya, geyyaṅgasaṅgaho vā siyā sagāthakattā sagāthāvaggassa viya, tathā ubhatovibhaṅgādīsu sagāthakappadesānanti? Vuccate –

    सुत्तन्ति सामञ्‍ञविधि, विसेसविधयो परे।

    Suttanti sāmaññavidhi, visesavidhayo pare;

    सनिमित्ता निरूळ्हत्ता, सहताञ्‍ञेन नञ्‍ञतो॥ (दी॰ नि॰ टी॰ १.निदानकथावण्णना; अ॰ नि॰ टी॰ २.४.६; सारत्थ॰ टी॰ १.बाहिरनिदानकथा)।

    Sanimittā nirūḷhattā, sahatāññena naññato. (dī. ni. ṭī. 1.nidānakathāvaṇṇanā; a. ni. ṭī. 2.4.6; sārattha. ṭī. 1.bāhiranidānakathā);

    सब्बस्सपि हि बुद्धवचनस्स सुत्तन्ति अयं सामञ्‍ञविधि। तेनेवाह आयस्मा महाकच्‍चानो नेत्तियं (नेत्ति॰ १.सङ्गहवार) ‘‘नवविधसुत्तन्तपरियेट्ठी’’ति। ‘‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्‍नं (पाचि॰ ६५५, १२४२), सकवादे पञ्‍च सुत्तसतानी’’ति (ध॰ स॰ अट्ठ॰ निदानकथा; कथा॰ अट्ठ॰ निदानकथा) एवमादि च एतस्स अत्थस्स साधकं। तदेकदेसेसु पन गेय्यादयो विसेसविधयो तेन तेन निमित्तेन पतिट्ठिता। तथा हि गेय्यस्स सगाथकत्तं तब्भावनिमित्तं। लोकेपि हि ससिलोकं सगाथकं वा चुण्णियगन्थं ‘‘गेय्य’’न्ति वदन्ति। गाथाविरहे पन सति पुच्छं कत्वा विस्सज्‍जनभावो वेय्याकरणस्स तब्भावनिमित्तं। पुच्छाविस्सज्‍जनञ्हि ‘‘ब्याकरण’’न्ति वुच्‍चति, ब्याकरणमेव वेय्याकरणं।

    Sabbassapi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tenevāha āyasmā mahākaccāno nettiyaṃ (netti. 1.saṅgahavāra) ‘‘navavidhasuttantapariyeṭṭhī’’ti. ‘‘Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ (pāci. 655, 1242), sakavāde pañca suttasatānī’’ti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) evamādi ca etassa atthassa sādhakaṃ. Tadekadesesu pana geyyādayo visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ vā cuṇṇiyaganthaṃ ‘‘geyya’’nti vadanti. Gāthāvirahe pana sati pucchaṃ katvā vissajjanabhāvo veyyākaraṇassa tabbhāvanimittaṃ. Pucchāvissajjanañhi ‘‘byākaraṇa’’nti vuccati, byākaraṇameva veyyākaraṇaṃ.

    एवं सन्ते सगाथकादीनम्पि पुच्छं कत्वा विस्सज्‍जनवसेन पवत्तानं वेय्याकरणभावो आपज्‍जतीति? नापज्‍जति गेय्यादिसञ्‍ञानं अनोकासभावतो, ‘‘गाथाविरहे सती’’ति विसेसितत्ता च। तथा हि धम्मपदादीसु केवलं गाथाबन्धेसु, सगाथकत्तेपि सोमनस्सञाणमयिकगाथायुत्तेसु, ‘‘वुत्तञ्हेत’’न्ति (इतिवु॰ १) आदिवचनसम्बन्धेसु, अब्भुतधम्मपटिसंयुत्तेसु च सुत्तविसेसेसु यथाक्‍कमं गाथा-उदान-इतिवुत्तक-अब्भुतधम्म-सञ्‍ञा पतिट्ठिता, तथा सतिपि गाथाबन्धभावे भगवतो अतीतासु जातीसु चरियानुभावप्पकासकेसु जातकसञ्‍ञा, सतिपि पञ्हविस्सज्‍जनभावे सगाथकत्ते च केसुचि सुत्तन्तेसु वेदस्स लभापनतो वेदल्‍लसञ्‍ञा पतिट्ठिताति एवं तेन तेन सगाथकत्तादिना निमित्तेन तेसु तेसु सुत्तविसेसेसु गेय्यादिसञ्‍ञा पतिट्ठिताति विसेसविधयो सुत्तङ्गतो परे गेय्यादयो। यं पनेत्थ गेय्यङ्गादिनिमित्तरहितं, तं सुत्तङ्गं विसेससञ्‍ञापरिहारेन सामञ्‍ञसञ्‍ञाय पवत्तनतोति। ननु च सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणन्ति सुत्तङ्गं न सम्भवतीति चोदना तदवत्था एवाति? न तदवत्था सोधितत्ता। सोधितञ्हि पुब्बे ‘‘गाथाविरहे सति पुच्छाविस्सज्‍जनभावो वेय्याकरणस्स तब्भावनिमित्त’’न्ति।

    Evaṃ sante sagāthakādīnampi pucchaṃ katvā vissajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati geyyādisaññānaṃ anokāsabhāvato, ‘‘gāthāvirahe satī’’ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu, sagāthakattepi somanassañāṇamayikagāthāyuttesu, ‘‘vuttañheta’’nti (itivu. 1) ādivacanasambandhesu, abbhutadhammapaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthā-udāna-itivuttaka-abbhutadhamma-saññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā, satipi pañhavissajjanabhāve sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyādayo. Yaṃ panettha geyyaṅgādinimittarahitaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanatoti. Nanu ca sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthā evāti? Na tadavatthā sodhitattā. Sodhitañhi pubbe ‘‘gāthāvirahe sati pucchāvissajjanabhāvo veyyākaraṇassa tabbhāvanimitta’’nti.

    यञ्‍च वुत्तं ‘‘गाथाभावतो मङ्गलसुत्तादीनं सुत्तङ्गसङ्गहो न सिया’’ति (खु॰ पा॰ ५.१; सु॰ नि॰ २६१), तं न, निरुळ्हत्ता। निरुळ्हो हि मङ्गलसुत्तादीनं सुत्तभावो। न हि तानि धम्मपदबुद्धवंसादयो विय गाथाभावेन पञ्‍ञातानि, किन्तु सुत्तभावेनेव। तेनेव हि अट्ठकथायं ‘‘सुत्तनामक’’न्ति नामग्गहणं कतं। यं पन वुत्तं ‘‘सगाथकत्ता गेय्यङ्गसङ्गहो सिया’’ति , तदपि नत्थि, यस्मा सहताञ्‍ञेन। सह गाथाहीति हि सगाथकं, सहभावो च नाम अत्थतो अञ्‍ञेन होति, न च मङ्गलसुत्तादीसु गाथाविनिमुत्तो कोचि सुत्तपदेसो अत्थि, यो ‘‘सह गाथाही’’ति वुच्‍चेय्य, न च समुदायो नाम कोचि अत्थि। यदपि वुत्तं ‘‘उभतोविभङ्गादीसु सगाथकप्पदेसानं गेय्यङ्गसङ्गहो सिया’’ति, तदपि न अञ्‍ञतो। अञ्‍ञा एव हि ता गाथा जातकादिपरियापन्‍नत्ता, अतो न ताहि उभतोविभङ्गादीनं गेय्यङ्गभावोति। एवं सुत्तादीनं अङ्गानं अञ्‍ञमञ्‍ञसङ्कराभावो वेदितब्बो।

    Yañca vuttaṃ ‘‘gāthābhāvato maṅgalasuttādīnaṃ suttaṅgasaṅgaho na siyā’’ti (khu. pā. 5.1; su. ni. 261), taṃ na, niruḷhattā. Niruḷho hi maṅgalasuttādīnaṃ suttabhāvo. Na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, kintu suttabhāveneva. Teneva hi aṭṭhakathāyaṃ ‘‘suttanāmaka’’nti nāmaggahaṇaṃ kataṃ. Yaṃ pana vuttaṃ ‘‘sagāthakattā geyyaṅgasaṅgaho siyā’’ti , tadapi natthi, yasmā sahatāññena. Saha gāthāhīti hi sagāthakaṃ, sahabhāvo ca nāma atthato aññena hoti, na ca maṅgalasuttādīsu gāthāvinimutto koci suttapadeso atthi, yo ‘‘saha gāthāhī’’ti vucceyya, na ca samudāyo nāma koci atthi. Yadapi vuttaṃ ‘‘ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā’’ti, tadapi na aññato. Aññā eva hi tā gāthā jātakādipariyāpannattā, ato na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti. Evaṃ suttādīnaṃ aṅgānaṃ aññamaññasaṅkarābhāvo veditabbo.

    अत्थत्थन्ति अत्थभूतं यथाभूतं अत्थं। अनत्थम्पि केचि विपल्‍लासवसेन ‘‘अत्थो’’ति गण्हन्तीति ‘‘अत्थत्थ’’न्ति विसेसेत्वा वुत्तं। कारणत्थन्ति कारणभूतं अत्थं, सीलं समाधिस्स कारणं, समाधि विपस्सनायाति एवं तस्स तस्स कारणभूतं अत्थं। तेनाह ‘‘इमस्मिं ठाने सील’’न्तिआदि। तेनेतं दस्सेति – इमस्मिं ठाने सीलं कथितं, तञ्‍च यावदेव समाधत्थं, समाधि विपस्सनत्थो, विपस्सना मग्गत्था, मग्गो फलत्थो, वट्टं कथितं यावदेव विवट्टाधिगमत्थन्ति जानितुं न सक्‍कोन्तीति। एवं पाळियं ‘‘अत्थ’’न्ति इमिना भासितत्थपयोजनत्थानं गहितता वेदितब्बा। न परिग्गण्हन्तीति न विचारेन्ति, निज्झानपञ्‍ञाक्खमा न होन्ति, निज्झायित्वा पञ्‍ञाय रोचेत्वा गहेतब्बा न होन्तीति अधिप्पायो। इति एवं एताय परियत्तिया वादप्पमोक्खानिसंसा अत्तनो उपरि परेहि आरोपितवादस्स निग्गहस्स मोक्खपयोजना हुत्वा धम्मं परियापुणन्ति। वादप्पमोक्खो वा निन्दापमोक्खो। यस्स चाति यस्स च सीलादिपूरणेन पत्तब्बस्स, मग्गस्स वा तदधिगमेन पत्तब्बस्स, फलस्स वा तदधिगमेन पत्तब्बस्स, अनुपादाविमोक्खस्स वा अत्थाय। धम्मं परियापुणन्ति, ञायेन परियापुणन्तीति अधिप्पायो। नानुभोन्ति न विन्दन्ति। तेसं ते धम्मा दुग्गहिता उपारम्भमानदप्पमक्खपळासादिहेतुभावेन दीघरत्तं अहिताय दुक्खाय संवत्तन्ति

    Atthatthanti atthabhūtaṃ yathābhūtaṃ atthaṃ. Anatthampi keci vipallāsavasena ‘‘attho’’ti gaṇhantīti ‘‘atthattha’’nti visesetvā vuttaṃ. Kāraṇatthanti kāraṇabhūtaṃ atthaṃ, sīlaṃ samādhissa kāraṇaṃ, samādhi vipassanāyāti evaṃ tassa tassa kāraṇabhūtaṃ atthaṃ. Tenāha ‘‘imasmiṃ ṭhāne sīla’’ntiādi. Tenetaṃ dasseti – imasmiṃ ṭhāne sīlaṃ kathitaṃ, tañca yāvadeva samādhatthaṃ, samādhi vipassanattho, vipassanā maggatthā, maggo phalattho, vaṭṭaṃ kathitaṃ yāvadeva vivaṭṭādhigamatthanti jānituṃ na sakkontīti. Evaṃ pāḷiyaṃ ‘‘attha’’nti iminā bhāsitatthapayojanatthānaṃ gahitatā veditabbā. Na pariggaṇhantīti na vicārenti, nijjhānapaññākkhamā na honti, nijjhāyitvā paññāya rocetvā gahetabbā na hontīti adhippāyo. Iti evaṃ etāya pariyattiyā vādappamokkhānisaṃsā attano upari parehi āropitavādassa niggahassa mokkhapayojanā hutvā dhammaṃ pariyāpuṇanti. Vādappamokkho vā nindāpamokkho. Yassa cāti yassa ca sīlādipūraṇena pattabbassa, maggassa vā tadadhigamena pattabbassa, phalassa vā tadadhigamena pattabbassa, anupādāvimokkhassa vā atthāya. Dhammaṃ pariyāpuṇanti, ñāyena pariyāpuṇantīti adhippāyo. Nānubhonti na vindanti. Tesaṃ te dhammā duggahitā upārambhamānadappamakkhapaḷāsādihetubhāvena dīgharattaṃ ahitāya dukkhāya saṃvattanti.

    २३९. अलं परियत्तो गदो अस्साति अलगद्दो अनुनासिकलोपं द-कारागमञ्‍च कत्वा। वट्टदुक्खकन्तारतो नित्थरणत्थाय परियत्ति नित्थरणपरियत्ति। भण्डागारे नियुत्तो भण्डागारिको, भण्डागारिको विय भण्डागारिको, धम्मरतनानुपालको। अञ्‍ञं अत्थं अनपेक्खित्वा भण्डागारिकस्सेव सतो परियत्ति भण्डागारिकपरियत्ति। ‘‘वंसानुरक्खकोवा’’ति अवधारणं सीहावलोकनञायेन तन्तिधारकोव पवेणिपालकोवाति पुरिमपदद्वयेपि योजेतब्बं।

    239. Alaṃ pariyatto gado assāti alagaddo anunāsikalopaṃ da-kārāgamañca katvā. Vaṭṭadukkhakantārato nittharaṇatthāya pariyatti nittharaṇapariyatti. Bhaṇḍāgāre niyutto bhaṇḍāgāriko, bhaṇḍāgāriko viya bhaṇḍāgāriko, dhammaratanānupālako. Aññaṃ atthaṃ anapekkhitvā bhaṇḍāgārikasseva sato pariyatti bhaṇḍāgārikapariyatti. ‘‘Vaṃsānurakkhakovā’’ti avadhāraṇaṃ sīhāvalokanañāyena tantidhārakova paveṇipālakovāti purimapadadvayepi yojetabbaṃ.

    यदि तन्तिधारणादिअत्थं बुद्धवचनस्स परियापुणनं भण्डागारिकपरियत्ति, कस्मा ‘‘खीणासवस्सा’’ति विसेसेत्वा वुत्तं, ननु एकच्‍चस्स पुथुज्‍जनस्सपि अयं नयो लब्भतीति अनुयोगं सन्धायाह ‘‘यो पना’’तिआदि। अत्तनो ठानेति नित्थरणट्ठाने। कामं पुथुज्‍जनो ‘‘पवेणिं पालेस्सामी’’ति अज्झासयेन परियापुणाति। अत्तनो पन भवकन्तारतो अनित्तिण्णत्ता तस्स सा परियत्ति नित्थरणपरियत्ति एव नाम होतीति अधिप्पायो। तेनाह ‘‘पुथुज्‍जनस्सा’’तिआदि।

    Yadi tantidhāraṇādiatthaṃ buddhavacanassa pariyāpuṇanaṃ bhaṇḍāgārikapariyatti, kasmā ‘‘khīṇāsavassā’’ti visesetvā vuttaṃ, nanu ekaccassa puthujjanassapi ayaṃ nayo labbhatīti anuyogaṃ sandhāyāha ‘‘yo panā’’tiādi. Attano ṭhāneti nittharaṇaṭṭhāne. Kāmaṃ puthujjano ‘‘paveṇiṃ pālessāmī’’ti ajjhāsayena pariyāpuṇāti. Attano pana bhavakantārato anittiṇṇattā tassa sā pariyatti nittharaṇapariyatti eva nāma hotīti adhippāyo. Tenāha ‘‘puthujjanassā’’tiādi.

    निज्झानं खमन्तीति निज्झानपञ्‍ञं खमन्ति। तत्थ तत्थ आगते सीलादिधम्मे निज्झायित्वा पञ्‍ञाय रोचेत्वा याथावतो गहेतब्बा होन्ति। तेनाह ‘‘इध सील’’न्तिआदि। न केवलं सुग्गहितं परियत्तिं निस्साय मग्गभावनाफलसच्छिकिरिया, परवादनिग्गहसकवादपतिट्ठापनादीनिपि इज्झन्तीति दस्सेतुं ‘‘परवादे’’तिआदि वुत्तं। तेनाह ‘‘उप्पन्‍नं परप्पवादं सहधम्मेन सुनिग्गहं निग्गहित्वा’’तिआदि (दी॰ नि॰ २.२६८)। इच्छितिच्छितट्ठानन्ति दिट्ठिविनिवेठनादिवसेन इच्छितं इच्छितं पाळिपदेसं। मोचेतुन्ति अपनेतुं। अहिताय दुक्खाय असंवत्तनम्पि तदभावे उप्पज्‍जनकहितसुखस्स कारणमेव तस्मिं सति भावतोति। सुग्गहितअलगद्दस्सपि हिताय सुखाय संवत्तनता दट्ठब्बा।

    Nijjhānaṃ khamantīti nijjhānapaññaṃ khamanti. Tattha tattha āgate sīlādidhamme nijjhāyitvā paññāya rocetvā yāthāvato gahetabbā honti. Tenāha ‘‘idha sīla’’ntiādi. Na kevalaṃ suggahitaṃ pariyattiṃ nissāya maggabhāvanāphalasacchikiriyā, paravādaniggahasakavādapatiṭṭhāpanādīnipi ijjhantīti dassetuṃ ‘‘paravāde’’tiādi vuttaṃ. Tenāha ‘‘uppannaṃ parappavādaṃ sahadhammena suniggahaṃ niggahitvā’’tiādi (dī. ni. 2.268). Icchiticchitaṭṭhānanti diṭṭhiviniveṭhanādivasena icchitaṃ icchitaṃ pāḷipadesaṃ. Mocetunti apanetuṃ. Ahitāya dukkhāya asaṃvattanampi tadabhāve uppajjanakahitasukhassa kāraṇameva tasmiṃ sati bhāvatoti. Suggahitaalagaddassapi hitāya sukhāya saṃvattanatā daṭṭhabbā.

    २४०. उत्तरन्ति एतेनाति उत्तरो, सिनन्ति बन्धन्तीति सेतु, उत्तरो च सो सेतु चाति उत्तरसेतु। कूलं परतीरं वहति पापेतीति कुल्‍लं। कलापं कत्वा बद्धोति वेळुनळादीहि कलापवसेन बद्धो। अणुन्ति इदं अट्ठसमापत्तिआरम्मणं सञ्‍ञोजनं सन्धाय वदति। थूलन्ति इतरं। दिट्ठिन्ति यथाभूतदस्सनं, विपस्सनन्ति अत्थो। एवं परिसुद्धं एवं परियोदातन्ति तेभूमकेसु धम्मेसु ञातं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति, एवं तण्हादिट्ठिसंकिलेसाभावेन सब्बसो विसुद्धं, परिसुद्धत्ता एव परियोदातं। न अल्‍लीयेथाति निकन्तिवसेन न निस्सयेथ। न केलायेथाति न ममायेथ। न धनायेथाति धनं द्रब्यं न कयिराथ। उभयत्थाति समथे विपस्सनाय च।

    240. Uttaranti etenāti uttaro, sinanti bandhantīti setu, uttaro ca so setu cāti uttarasetu. Kūlaṃ paratīraṃ vahati pāpetīti kullaṃ. Kalāpaṃ katvā baddhoti veḷunaḷādīhi kalāpavasena baddho. Aṇunti idaṃ aṭṭhasamāpattiārammaṇaṃ saññojanaṃ sandhāya vadati. Thūlanti itaraṃ. Diṭṭhinti yathābhūtadassanaṃ, vipassananti attho. Evaṃ parisuddhaṃ evaṃ pariyodātanti tebhūmakesu dhammesu ñātaṃ ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti, evaṃ taṇhādiṭṭhisaṃkilesābhāvena sabbaso visuddhaṃ, parisuddhattā eva pariyodātaṃ. Na allīyethāti nikantivasena na nissayetha. Na kelāyethāti na mamāyetha. Na dhanāyethāti dhanaṃ drabyaṃ na kayirātha. Ubhayatthāti samathe vipassanāya ca.

    असद्धम्मेतिआदीसु असतं हीनज्झासयानं धम्मोति असद्धम्मो। गामवासीनं धम्मोति गामधम्मो। किलेसानं वस्सनसभावताय वसलधम्मो। किलेसेहि दूसितत्ता थूलत्ता च दुट्ठुल्‍लो। उदकसुद्धिपरियोसानताय ओदकन्तिको। ‘‘धम्मापि वो पहातब्बा’’ति इमिनापि ओवादेन भिक्खू उद्दिस्स कथेन्तोपि अरिट्ठंयेव निग्गण्हाति

    Asaddhammetiādīsu asataṃ hīnajjhāsayānaṃ dhammoti asaddhammo. Gāmavāsīnaṃ dhammoti gāmadhammo. Kilesānaṃ vassanasabhāvatāya vasaladhammo. Kilesehi dūsitattā thūlattā ca duṭṭhullo. Udakasuddhipariyosānatāya odakantiko. ‘‘Dhammāpi vo pahātabbā’’ti imināpi ovādena bhikkhū uddissa kathentopi ariṭṭhaṃyeva niggaṇhāti.

    २४१. तिविधग्गाहवसेनाति तण्हामानदिट्ठिग्गाहवसेन। यदि एवं ‘‘अहं ममाति गण्हाती’’ति गाहद्वयमेव कस्मा वुत्तन्ति? नयिदमेवं तत्थापि गाहत्तयस्सेव वुत्तत्ता। ‘‘अह’’न्ति हि इमिना मानदिट्ठिग्गाहा वुत्ता ‘‘अहमस्मी’’ति गाहसामञ्‍ञतो। दिट्ठिपि दिट्ठिट्ठानं पुरिमुप्पन्‍नाय दिट्ठिया उत्तरदिट्ठिया सक्‍कायदिट्ठिया सस्सतदिट्ठिया च कारणभावतो। आरम्मणं पञ्‍च खन्धा, रूपारम्मणादीनि च। दिट्ठिया पच्‍चयो अविज्‍जा-फस्स-सञ्‍ञा-वितक्‍क-अयोनिसोमनसिकार-पापमित्तपरतोघोसादिको दिट्ठिया उपनिस्सयादिपच्‍चयो। वुत्तञ्हेतं पटिसम्भिदायं (पटि॰ म॰ १.१२४)‘‘कतमानि अट्ठ दिट्ठिट्ठानानि अविज्‍जापि फस्सोपि सञ्‍ञापि वितक्‍कोपि अयोनिसोमनसिकारोपि पापमित्तोपि परतोघोसोपि दिट्ठिट्ठान’’न्तिआदि। रूपारम्मणाति रुप्पनसभावधम्मारम्मणा। रूपं पन अत्ताति न वत्तब्बं इध ‘‘रूपं अत्ततो समनुपस्सती’’ति (सं॰ नि॰ ३.८१, ३४५) इमस्स गाहस्स अनधिप्पेतत्ता। सो हि ‘‘यम्पि तं दिट्ठिट्ठान’’न्तिआदिना परतो वुच्‍चति। इध पन ‘‘रूपवन्तं अत्तानं समनुपस्सति, अत्तनि रूपं, रूपस्मिं अत्तान’’न्ति इमे तयो गाहा अधिप्पेताति केचि, तदयुत्तं। यस्मा रूपं अत्ता न होति, अत्तग्गाहस्स पन आलम्बनं होति, अत्तसभावेयेव वा रूपादिधम्मे आरब्भ अत्तदिट्ठि उप्पज्‍जति, न अत्तानं तस्स परमत्थतो अनुपलब्भनतो, तस्मा रूपादिआरम्मणाव अत्तदिट्ठीति कत्वा वुत्तं, रूपं पन ‘‘अत्ता’’ति न वत्तब्बन्ति अयमेत्थ अत्थो। ‘‘यम्पि तं दिट्ठिट्ठान’’न्तिआदिना पन विपस्सनापटिविपस्सना विय दिट्ठिअनुपस्सना नाम दस्सिता।

    241.Tividhaggāhavasenāti taṇhāmānadiṭṭhiggāhavasena. Yadi evaṃ ‘‘ahaṃ mamāti gaṇhātī’’ti gāhadvayameva kasmā vuttanti? Nayidamevaṃ tatthāpi gāhattayasseva vuttattā. ‘‘Aha’’nti hi iminā mānadiṭṭhiggāhā vuttā ‘‘ahamasmī’’ti gāhasāmaññato. Diṭṭhipi diṭṭhiṭṭhānaṃ purimuppannāya diṭṭhiyā uttaradiṭṭhiyā sakkāyadiṭṭhiyā sassatadiṭṭhiyā ca kāraṇabhāvato. Ārammaṇaṃ pañca khandhā, rūpārammaṇādīni ca. Diṭṭhiyā paccayo avijjā-phassa-saññā-vitakka-ayonisomanasikāra-pāpamittaparatoghosādiko diṭṭhiyā upanissayādipaccayo. Vuttañhetaṃ paṭisambhidāyaṃ (paṭi. ma. 1.124)‘‘katamāni aṭṭha diṭṭhiṭṭhānāni avijjāpi phassopi saññāpi vitakkopi ayonisomanasikāropi pāpamittopi paratoghosopi diṭṭhiṭṭhāna’’ntiādi. Rūpārammaṇāti ruppanasabhāvadhammārammaṇā. Rūpaṃ pana attāti na vattabbaṃ idha ‘‘rūpaṃ attato samanupassatī’’ti (saṃ. ni. 3.81, 345) imassa gāhassa anadhippetattā. So hi ‘‘yampi taṃ diṭṭhiṭṭhāna’’ntiādinā parato vuccati. Idha pana ‘‘rūpavantaṃ attānaṃ samanupassati, attani rūpaṃ, rūpasmiṃ attāna’’nti ime tayo gāhā adhippetāti keci, tadayuttaṃ. Yasmā rūpaṃ attā na hoti, attaggāhassa pana ālambanaṃ hoti, attasabhāveyeva vā rūpādidhamme ārabbha attadiṭṭhi uppajjati, na attānaṃ tassa paramatthato anupalabbhanato, tasmā rūpādiārammaṇāva attadiṭṭhīti katvā vuttaṃ, rūpaṃ pana ‘‘attā’’ti na vattabbanti ayamettha attho. ‘‘Yampi taṃ diṭṭhiṭṭhāna’’ntiādinā pana vipassanāpaṭivipassanā viya diṭṭhianupassanā nāma dassitā.

    गन्धरसफोट्ठब्बायतनानं सम्पत्तगाहिन्द्रियविसयताय पत्वा गहेतब्बता। तञ्हि तस्स अत्तनो विसयं परिभुत्वा सम्बन्धं हुत्वा गण्हाति। अवसेसानि सत्तायतनानि विञ्‍ञातं नाम मनसा विञ्‍ञातब्बतो। अञ्‍ञथा इतरेसम्पि विञ्‍ञातता सिया। पत्तन्ति अधिगतं। परियेसितन्ति गवेसितं। अनुविचरितन्ति चिन्तितं। तेनाह ‘‘मनसा’’ति। एत्थ च पत्तपरियेसनानं अपटिक्खेपस्स, विसुं, एकज्झं पटिक्खेपस्स च वसेन चतुक्‍कोटिकं दस्सेत्वा पत्तपरियेसितेहि अनुविचरितस्स भेदं दस्सेतुं ‘‘लोकस्मिञ्ही’’तिआदि वुत्तं। परियेसित्वा पत्तं पठमं चेतसा पच्छा कायेन पत्तत्ता पत्तं नाम। परियेसित्वा नोपत्तं परियेसितं नाम केवलं परियेसितभावतो। अपरियेसित्वा पत्तञ्‍च नोपत्तञ्‍च मनसा अनुविचरितब्बतो मनसानुविचरितं नाम

    Gandharasaphoṭṭhabbāyatanānaṃ sampattagāhindriyavisayatāya patvā gahetabbatā. Tañhi tassa attano visayaṃ paribhutvā sambandhaṃ hutvā gaṇhāti. Avasesāni sattāyatanāni viññātaṃ nāma manasā viññātabbato. Aññathā itaresampi viññātatā siyā. Pattanti adhigataṃ. Pariyesitanti gavesitaṃ. Anuvicaritanti cintitaṃ. Tenāha ‘‘manasā’’ti. Ettha ca pattapariyesanānaṃ apaṭikkhepassa, visuṃ, ekajjhaṃ paṭikkhepassa ca vasena catukkoṭikaṃ dassetvā pattapariyesitehi anuvicaritassa bhedaṃ dassetuṃ ‘‘lokasmiñhī’’tiādi vuttaṃ. Pariyesitvā pattaṃ paṭhamaṃ cetasā pacchā kāyena pattattā pattaṃ nāma. Pariyesitvā nopattaṃ pariyesitaṃ nāma kevalaṃ pariyesitabhāvato. Apariyesitvā pattañca nopattañca manasā anuvicaritabbato manasānuvicaritaṃ nāma.

    अयञ्‍च विकप्पो आकुलो वियाति ‘‘अथ वा’’तिआदि वुत्तं। पत्तट्ठेनाति पत्तभावेन पत्ततासामञ्‍ञेन। अपरियेसित्वा नोपत्तं मनसानुविचरितं नाम पत्तिया परियेसनाय च अभावतो। सब्बं वा एतन्ति ‘‘परियेसित्वा पत्तम्पी’’तिआदिना वुत्तं चतुब्बिधम्पि। इमिनाति ‘‘यम्पि तं दिट्ठिट्ठानं’’तिआदिवचनेन। विञ्‍ञाणारम्मणा तण्हामानदिट्ठियो कथिता पारिसेसञायेन । एवं पारिसेसञायपरिग्गहे किं पयोजनन्ति आह ‘‘देसनाविलासेना’’तिआदि। येसं विनेय्यानं देसेतब्बधम्मस्स सरूपं अनामसित्वा आरम्मणकिच्‍च-सम्पयुत्तधम्म-फलविसेसादि-पकारन्तरविभावनेन पटिवेधो होति, तेसं तप्पकारभेदेहि धम्मेहि, येसं पन येन एकेनेव पकारेन सरूपेनेव वा विभावने कते पटिवेधो होति, तेसं तं वत्वा धम्मिस्सरत्ता तदञ्‍ञं निरवसेसाकारविभावनञ्‍च देसनाविलासो। तेनाह ‘‘दिट्ठादिआरम्मणवसेन विञ्‍ञाणं दस्सित’’न्ति।

    Ayañca vikappo ākulo viyāti ‘‘atha vā’’tiādi vuttaṃ. Pattaṭṭhenāti pattabhāvena pattatāsāmaññena. Apariyesitvā nopattaṃ manasānuvicaritaṃ nāma pattiyā pariyesanāya ca abhāvato. Sabbaṃ vā etanti ‘‘pariyesitvā pattampī’’tiādinā vuttaṃ catubbidhampi. Imināti ‘‘yampi taṃ diṭṭhiṭṭhānaṃ’’tiādivacanena. Viññāṇārammaṇā taṇhāmānadiṭṭhiyo kathitā pārisesañāyena . Evaṃ pārisesañāyapariggahe kiṃ payojananti āha ‘‘desanāvilāsenā’’tiādi. Yesaṃ vineyyānaṃ desetabbadhammassa sarūpaṃ anāmasitvā ārammaṇakicca-sampayuttadhamma-phalavisesādi-pakārantaravibhāvanena paṭivedho hoti, tesaṃ tappakārabhedehi dhammehi, yesaṃ pana yena ekeneva pakārena sarūpeneva vā vibhāvane kate paṭivedho hoti, tesaṃ taṃ vatvā dhammissarattā tadaññaṃ niravasesākāravibhāvanañca desanāvilāso. Tenāha ‘‘diṭṭhādiārammaṇavasena viññāṇaṃ dassita’’nti.

    दिट्ठिट्ठानन्ति दिट्ठि एव दिट्ठिट्ठानं, तं हेट्ठा वुत्तनयमेव। यं रूपं एसा दिट्ठि ‘‘लोको च अत्ता चा’’ति गण्हाति। तं रूपं सन्धाय ‘‘सो लोको सो अत्ता’’ति वचनं वुत्तन्ति योजना। सो पेच्‍च भविस्सामीति उद्धमाघातनिकवादवसेनायं दिट्ठीति आह ‘‘सो अहं परलोकं गन्त्वा निच्‍चो भविस्सामी’’तिआदि। धुवोति थिरो। सस्सतोति सब्बदाभावी। अविपरिणामधम्मोति जराय मरणेन च अविपरिणामेतब्बसभावो, निब्बिकारोति अत्थो। तम्पि दस्सनन्ति तम्पि तथावुत्तं दिट्ठिदस्सनं अत्तानं विय तण्हादिट्ठिग्गाहविसेसेन गण्हाति। तेनाह ‘‘एतं ममा’’तिआदि। दिट्ठारम्मणाति दिट्ठिविसया। कथं पन दिट्ठि दिट्ठिविसया होतीति आह ‘‘विपस्सनाया’’तिआदि। पटिविपस्सनाकालेति यमकतो सम्मसनादिकालं सन्धायाह। तत्थ अक्खरचिन्तकानं सद्दे विय, वेदज्झायीनं वेदसत्थे विय च दिट्ठियं दिट्ठिगतिकानं दिट्ठिग्गाहप्पवत्ति दट्ठब्बा।

    Diṭṭhiṭṭhānanti diṭṭhi eva diṭṭhiṭṭhānaṃ, taṃ heṭṭhā vuttanayameva. Yaṃ rūpaṃ esā diṭṭhi ‘‘loko ca attā cā’’ti gaṇhāti. Taṃ rūpaṃ sandhāya ‘‘so loko so attā’’ti vacanaṃ vuttanti yojanā. So peccabhavissāmīti uddhamāghātanikavādavasenāyaṃ diṭṭhīti āha ‘‘so ahaṃ paralokaṃ gantvā nicco bhavissāmī’’tiādi. Dhuvoti thiro. Sassatoti sabbadābhāvī. Avipariṇāmadhammoti jarāya maraṇena ca avipariṇāmetabbasabhāvo, nibbikāroti attho. Tampi dassananti tampi tathāvuttaṃ diṭṭhidassanaṃ attānaṃ viya taṇhādiṭṭhiggāhavisesena gaṇhāti. Tenāha ‘‘etaṃ mamā’’tiādi. Diṭṭhārammaṇāti diṭṭhivisayā. Kathaṃ pana diṭṭhi diṭṭhivisayā hotīti āha ‘‘vipassanāyā’’tiādi. Paṭivipassanākāleti yamakato sammasanādikālaṃ sandhāyāha. Tattha akkharacintakānaṃ sadde viya, vedajjhāyīnaṃ vedasatthe viya ca diṭṭhiyaṃ diṭṭhigatikānaṃ diṭṭhiggāhappavatti daṭṭhabbā.

    समनुपस्सतीति पदस्स च तस्सो समनुपस्सना अत्थोति योजना। तेन समनुपस्सना नाम चतुब्बिधाति दस्सेति। तत्थ ञाणं ताव समविसमं सम्मा याथावतो अनुपस्सतीति समनुपस्सना। इतरा पन संकिलेसवसेन अनु अनु पस्सन्तीति समनुपस्सना। यदि एवं होतु ताव दिट्ठिसमनुपस्सना मिच्छादस्सनभावतो, कथं तण्हामानाति? तण्हायपि सत्तानं पापकरणे उपायदस्सनवसेन पञ्‍ञापतिरूपिका पवत्ति लब्भतेव, याय वञ्‍चननिकतिसाचियोगा सम्भवन्ति। मानोपि सेय्यादिना दस्सनवसेनेव तथा अत्तानं ऊहतीति तण्हामानानं समनुपस्सनापतिरूपिका पवत्ति लब्भतीति दट्ठब्बं। अविज्‍जमानेति ‘‘एतं ममा’’ति एवं गहेतब्बे तण्हावत्थुस्मिं अज्झत्तखन्धपञ्‍चके अनुपलब्भमाने विनट्ठे। न परितस्सति भयपरित्तासतण्हापरित्तासानं मग्गेन समुग्घातितत्ता।

    Samanupassatīti padassa ca tasso samanupassanā atthoti yojanā. Tena samanupassanā nāma catubbidhāti dasseti. Tattha ñāṇaṃ tāva samavisamaṃ sammā yāthāvato anupassatīti samanupassanā. Itarā pana saṃkilesavasena anu anu passantīti samanupassanā. Yadi evaṃ hotu tāva diṭṭhisamanupassanā micchādassanabhāvato, kathaṃ taṇhāmānāti? Taṇhāyapi sattānaṃ pāpakaraṇe upāyadassanavasena paññāpatirūpikā pavatti labbhateva, yāya vañcananikatisāciyogā sambhavanti. Mānopi seyyādinā dassanavaseneva tathā attānaṃ ūhatīti taṇhāmānānaṃ samanupassanāpatirūpikā pavatti labbhatīti daṭṭhabbaṃ. Avijjamāneti ‘‘etaṃ mamā’’ti evaṃ gahetabbe taṇhāvatthusmiṃ ajjhattakhandhapañcake anupalabbhamāne vinaṭṭhe. Na paritassati bhayaparittāsataṇhāparittāsānaṃ maggena samugghātitattā.

    २४२. चतूहि कारणेहीति ‘‘असति न परितस्सती’’ति वुत्तम्पि इतरेहि तीहि सह गहेत्वा वुत्तं। चतूहि कारणेहीति चतुक्‍कोटिकसुञ्‍ञताकथनस्स कारणेहि। बहिद्धा असतीति बाहिरे वत्थुस्मिं अविज्‍जमाने। सा पनस्स अविज्‍जमानता लद्धविनासेन वा अलद्धालाभेन वाति पाळियं – ‘‘अहु वत मे, तं वत मे नत्थि, सिया वत मे, तं वताहं न लभामी’’ति वुत्तन्ति तदुभयं परिक्खारवसेन विभजित्वा तत्थ परितस्सनं दस्सेतुं ‘‘बहिद्धा परिक्खारविनासे’’तिआदि वुत्तं। तत्थ यानं ‘‘रथो वय्ह’’न्ति एवमादि। वाहनं हत्थिअस्सादि।

    242.Catūhi kāraṇehīti ‘‘asati na paritassatī’’ti vuttampi itarehi tīhi saha gahetvā vuttaṃ. Catūhi kāraṇehīti catukkoṭikasuññatākathanassa kāraṇehi. Bahiddhā asatīti bāhire vatthusmiṃ avijjamāne. Sā panassa avijjamānatā laddhavināsena vā aladdhālābhena vāti pāḷiyaṃ – ‘‘ahu vata me, taṃ vata me natthi, siyā vata me, taṃ vatāhaṃ na labhāmī’’ti vuttanti tadubhayaṃ parikkhāravasena vibhajitvā tattha paritassanaṃ dassetuṃ ‘‘bahiddhā parikkhāravināse’’tiādi vuttaṃ. Tattha yānaṃ ‘‘ratho vayha’’nti evamādi. Vāhanaṃ hatthiassādi.

    येहि किलेसेहीति येहि असन्तपत्थनादीहि किलेसेहि। एवं भवेय्याति एवं ‘‘अहु वत मे’’तिआदिना चोदनादि भवेय्य। दिट्ठिट्ठानाधिट्ठानपरियुट्ठानाभिनिवेसानुसयानन्ति एत्थ अपरापरं पवत्तासु दिट्ठीसु या परतो उप्पन्‍ना दिट्ठियो, तासं पुरिमुप्पन्‍ना दिट्ठियो कारणट्ठेन दिट्ठिट्ठानानि। अधिकरणट्ठेन दिट्ठाधिट्ठानानि, परियुट्ठानप्पत्तिया सब्बापि दिट्ठिपरियुट्ठानानि। ‘‘इदमेव सच्‍चं मोघमञ्‍ञ’’न्ति (म॰ नि॰ २.२०२, ४२७; ३.२७-२९; उदा॰ ५५; महानि॰ २०; नेत्ति॰ ५९) पवत्तिया अभिनिवेसा। अप्पहीनभावेन सन्ताने सयन्तीति अनुसयाति एवं दिट्ठिट्ठानादीनं पदानं विभागो वेदितब्बो। तण्हादीहि कम्पनियताय सब्बसङ्खाराव इञ्‍जितानीति सब्बसङ्खारइञ्‍जितानि। सेसपदद्वयेपि एसेव नयो। उपधीयति एत्थ दुक्खन्ति उपधि, खन्धाव उपधि खन्धूपधि। एस नयो सेसेसुपि। तदेव च आगम्म तण्हा खीयति विरज्‍जति निरुज्झतीति योजना। उच्छिज्‍जिस्सामि नामस्सूतिआदीसु निपातमत्तं, संसये वा। तासोति अत्तनियाभावं पटिच्‍च तण्हापरित्तासो चेव भयपरित्तासो च। तेनाह ‘‘तासो हेसो’’तिआदि। नो चस्सं, नो च मे सियाति ‘‘अह’’न्ति किर कोचि नो चस्सं, ‘‘मे’’ति च किञ्‍चि नो सियाति। तासप्पतीकारदस्सनञ्हेतं।

    Yehikilesehīti yehi asantapatthanādīhi kilesehi. Evaṃ bhaveyyāti evaṃ ‘‘ahu vata me’’tiādinā codanādi bhaveyya. Diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānanti ettha aparāparaṃ pavattāsu diṭṭhīsu yā parato uppannā diṭṭhiyo, tāsaṃ purimuppannā diṭṭhiyo kāraṇaṭṭhena diṭṭhiṭṭhānāni. Adhikaraṇaṭṭhena diṭṭhādhiṭṭhānāni, pariyuṭṭhānappattiyā sabbāpi diṭṭhipariyuṭṭhānāni. ‘‘Idameva saccaṃ moghamañña’’nti (ma. ni. 2.202, 427; 3.27-29; udā. 55; mahāni. 20; netti. 59) pavattiyā abhinivesā. Appahīnabhāvena santāne sayantīti anusayāti evaṃ diṭṭhiṭṭhānādīnaṃ padānaṃ vibhāgo veditabbo. Taṇhādīhi kampaniyatāya sabbasaṅkhārāva iñjitānīti sabbasaṅkhāraiñjitāni. Sesapadadvayepi eseva nayo. Upadhīyati ettha dukkhanti upadhi, khandhāva upadhi khandhūpadhi. Esa nayo sesesupi. Tadeva ca āgamma taṇhā khīyati virajjati nirujjhatīti yojanā. Ucchijjissāmi nāmassūtiādīsu nipātamattaṃ, saṃsaye vā. Tāsoti attaniyābhāvaṃ paṭicca taṇhāparittāso ceva bhayaparittāso ca. Tenāha ‘‘tāso heso’’tiādi. No cassaṃ,no ca me siyāti ‘‘aha’’nti kira koci no cassaṃ, ‘‘me’’ti ca kiñci no siyāti. Tāsappatīkāradassanañhetaṃ.

    २४३. एत्तावताति ‘‘एवं वुत्ते’’तिआदिना, पुच्छानुसन्धिवसेन पवत्ताय ‘‘छयिमानि, भिक्खवे, दिट्ठिट्ठानानी’’तिआदिना (म॰ नि॰ १.२४१) वा। सापि हि अज्झत्तखन्धविनासे परितस्सनकं दस्सेत्वा अपरितस्सनकं दस्सेन्ती पवत्ताति तस्सनकस्स सुञ्‍ञतादस्सनं अकिच्‍चसाधकम्पि सुञ्‍ञतादस्सनमेवाति इमेसं वसेन ‘‘चतुक्‍कोटिका सुञ्‍ञता कथिता’’ति वुत्तं। बहिद्धा परिक्खारन्ति बाहिरं सविञ्‍ञाणकं अविञ्‍ञाणकञ्‍च सत्तोपकरणं। तञ्हि जीवितवुत्तिया परिक्खारकट्ठेन ‘‘परिक्खारो’’ति वुत्तं। परिग्गहं नाम कत्वाति ‘‘मम इद’’न्ति परिग्गहेतब्बताय परिग्गहितं नाम कत्वा। सब्बोपि दिट्ठिग्गाहो ‘‘अत्ता निच्‍चो धुवो सस्सतो, अत्ता उच्छिज्‍जति विनस्सती’’तिआदिना अत्तदिट्ठिसन्‍निस्सयोयेवाति वुत्तं ‘‘सक्‍कायदिट्ठिपमुखा द्वासट्ठिदिट्ठियो’’ति। अयाथावग्गाहिना अभिनिवेसनपञ्‍ञापनानं उपत्थम्भभावतो दिट्ठि एव निस्सयोति दिट्ठिनिस्सयो। परिग्गण्हेय्याति निच्‍चादिविसेसयुत्तं कत्वा परिग्गण्हेय्य। किमेवं परिग्गहेतुं सक्‍कुणेय्य ? सब्बत्थाति ‘‘तं, भिक्खवे, अत्तवादुपादानं उपादियेथ, तं, भिक्खवे, दिट्ठिनिस्सयं निस्सयेथा’’ति एतेसुपि।

    243.Ettāvatāti ‘‘evaṃ vutte’’tiādinā, pucchānusandhivasena pavattāya ‘‘chayimāni, bhikkhave, diṭṭhiṭṭhānānī’’tiādinā (ma. ni. 1.241) vā. Sāpi hi ajjhattakhandhavināse paritassanakaṃ dassetvā aparitassanakaṃ dassentī pavattāti tassanakassa suññatādassanaṃ akiccasādhakampi suññatādassanamevāti imesaṃ vasena ‘‘catukkoṭikā suññatā kathitā’’ti vuttaṃ. Bahiddhā parikkhāranti bāhiraṃ saviññāṇakaṃ aviññāṇakañca sattopakaraṇaṃ. Tañhi jīvitavuttiyā parikkhārakaṭṭhena ‘‘parikkhāro’’ti vuttaṃ. Pariggahaṃ nāma katvāti ‘‘mama ida’’nti pariggahetabbatāya pariggahitaṃ nāma katvā. Sabbopi diṭṭhiggāho ‘‘attā nicco dhuvo sassato, attā ucchijjati vinassatī’’tiādinā attadiṭṭhisannissayoyevāti vuttaṃ ‘‘sakkāyadiṭṭhipamukhā dvāsaṭṭhidiṭṭhiyo’’ti. Ayāthāvaggāhinā abhinivesanapaññāpanānaṃ upatthambhabhāvato diṭṭhi eva nissayoti diṭṭhinissayo. Pariggaṇheyyāti niccādivisesayuttaṃ katvā pariggaṇheyya. Kimevaṃ pariggahetuṃ sakkuṇeyya ? Sabbatthāti ‘‘taṃ, bhikkhave, attavādupādānaṃ upādiyetha, taṃ, bhikkhave, diṭṭhinissayaṃ nissayethā’’ti etesupi.

    २४४. अत्तनि वा सतीति यस्स अत्तनो सन्तकभावेन किञ्‍चि अत्तनियन्ति वुच्‍चेय्य, तस्मिं अत्तनि सति, सो एव पन अत्ता परमत्थतो नत्थीति अधिप्पायो। सक्‍का हि वत्तुं बाहिरकपरिकप्पितो अत्ता ‘‘परमत्थो’’ति? सिया खन्धपञ्‍चकं ञेय्यसभावत्ता यथा तं घटो, यदि पन तदञ्‍ञं नाम किञ्‍चि अभविस्स, न तं नियमतो विपरीतं सियाति? न च सो परमत्थतो अत्थि पमाणेहि अनुपलब्भमानत्ता तुरङ्गमविसाणं वियाति। अत्तनिये वा परिक्खारे सतीति ‘‘इदं नाम अत्तनो सन्तक’’न्ति तस्स किञ्‍चनभावेन निच्छिते किस्मिञ्‍चि वत्थुस्मिं सति। अत्तनो इदन्ति हि अत्तनियन्ति। अहन्ति सतीति ‘‘अहं नामाय’’न्ति अहंकारवत्थुभूते परमत्थतो निद्धारितसरूपे किस्मिञ्‍चि सति तस्स सन्तकभावेन ममाति किञ्‍चि गहेतुं युत्तं भवेय्य। ममाति सति ‘‘अह’’न्ति एत्थापि एसेव नयो। इति परमत्थतो अत्तनो अनुपलब्भमानत्ता अत्तनियं किञ्‍चि परमत्थतो नत्थेवाति सब्बसङ्खारानं अनत्तताय अनत्तनियतं, अनत्तनियताय च अनत्तकतं दस्सेति। भूततोति भूतत्थतो। तथतोति तथसभावतो। थिरतोति ठितसभावतो निब्बिकारतो।

    244.Attani vā satīti yassa attano santakabhāvena kiñci attaniyanti vucceyya, tasmiṃ attani sati, so eva pana attā paramatthato natthīti adhippāyo. Sakkā hi vattuṃ bāhirakaparikappito attā ‘‘paramattho’’ti? Siyā khandhapañcakaṃ ñeyyasabhāvattā yathā taṃ ghaṭo, yadi pana tadaññaṃ nāma kiñci abhavissa, na taṃ niyamato viparītaṃ siyāti? Na ca so paramatthato atthi pamāṇehi anupalabbhamānattā turaṅgamavisāṇaṃ viyāti. Attaniye vā parikkhāre satīti ‘‘idaṃ nāma attano santaka’’nti tassa kiñcanabhāvena nicchite kismiñci vatthusmiṃ sati. Attano idanti hi attaniyanti. Ahanti satīti ‘‘ahaṃ nāmāya’’nti ahaṃkāravatthubhūte paramatthato niddhāritasarūpe kismiñci sati tassa santakabhāvena mamāti kiñci gahetuṃ yuttaṃ bhaveyya. Mamāti sati ‘‘aha’’nti etthāpi eseva nayo. Iti paramatthato attano anupalabbhamānattā attaniyaṃ kiñci paramatthato natthevāti sabbasaṅkhārānaṃ anattatāya anattaniyataṃ, anattaniyatāya ca anattakataṃ dasseti. Bhūtatoti bhūtatthato. Tathatoti tathasabhāvato. Thiratoti ṭhitasabhāvato nibbikārato.

    यस्मा हुत्वा न होतीति यस्मा पुब्बे असन्तं पच्‍चयसमवायेन हुत्वा उप्पज्‍जित्वा पुन भङ्गुपगमेन न होति, तस्मा न निच्‍चन्ति अनिच्‍चं, अधुवन्ति अत्थो। ततो एव उप्पादवयवत्तितोति उप्पज्‍जनवसेन निरुज्झनवसेन च पवत्तनतो। सभावविगमो इध विपरिणामो, खणिकता तावकालिकता, निच्‍चसभावाभावो एव निच्‍चपटिक्खेपो। अनिच्‍चधम्मा हि तेनेव अत्तनो अनिच्‍चभावेन अत्थतो निच्‍चतं पटिक्खिपन्ति नाम। तथा हि वुत्तं ‘‘न निच्‍चन्ति अनिच्‍च’’न्ति। उप्पादजराभङ्गवसेन रूपस्स निरन्तरबाधताति पटिपीळनाकारेनस्स दुक्खता। सन्तापो दुक्खदुक्खतादिवसेन सन्तापनं परिदहनं, ततो एवस्स दुस्सहताय दुक्खमता। तिस्सन्‍नं दुक्खतानं संसारदुक्खस्स च अधिट्ठानताय दुक्खवत्थुकता। सुखसभावाभावो एव सुखपटिक्खेपोविपरिणामधम्मन्ति जराय मरणेन च विपरिणमनसभावं। यस्मा इदं रूपं पच्‍चयसमवायेन उप्पादं, उप्पादानन्तरं जरं पत्वा अवस्समेव भिज्‍जति, भिन्‍नञ्‍च भिन्‍नमेव, नास्स कस्सचि सङ्कमोति भवन्तरानुपगमनसङ्खातेन सङ्कमाभावेन विपरिणामधम्मतं पाकटं कातुं ‘‘भवसङ्कन्ति उपगमनसभाव’’न्ति वुत्तं। पकतिभावविजहनं सभावविगमो निरुज्झनमेव। न्ति अनिच्‍चं दुक्खं विपरिणामधम्मं रूपं। इमिनाति ‘‘नो हेतं, भन्ते’’ति रूपस्स तण्हादिग्गाहानं वत्थुभावपटिक्खेपेन। रूपञ्हि उप्पन्‍नं ठितिं मा पापुणातु, ठितिप्पत्तं मा जीरतु, जरप्पत्तं मा भिज्‍जतु, उदयब्बयेहि मा किलमियतूति न एत्थ कस्सचि वसीभावो अत्थि, स्वायमस्स अवसवत्तनट्ठो अनत्ततासल्‍लक्खणस्स कारणं होतीति आह ‘‘अवसवत्तनाकारेन रूपं, भन्ते, अनत्ताति पटिजानन्ती’’ति। निवासिकारकवेदकअधिट्ठायकविरहेन ततो सुञ्‍ञता सुञ्‍ञट्ठो, सामिभूतस्स कस्सचि अभावो अस्सामिकट्ठो, यथावुत्तवसवत्तिभावाभावो अनिस्सरट्ठो, परपरिकप्पितअत्तसभावाभावो एव अत्तपटिक्खेपट्ठो

    Yasmā hutvā na hotīti yasmā pubbe asantaṃ paccayasamavāyena hutvā uppajjitvā puna bhaṅgupagamena na hoti, tasmā na niccanti aniccaṃ, adhuvanti attho. Tato eva uppādavayavattitoti uppajjanavasena nirujjhanavasena ca pavattanato. Sabhāvavigamo idha vipariṇāmo, khaṇikatā tāvakālikatā, niccasabhāvābhāvo eva niccapaṭikkhepo. Aniccadhammā hi teneva attano aniccabhāvena atthato niccataṃ paṭikkhipanti nāma. Tathā hi vuttaṃ ‘‘na niccanti anicca’’nti. Uppādajarābhaṅgavasena rūpassa nirantarabādhatāti paṭipīḷanākārenassa dukkhatā. Santāpo dukkhadukkhatādivasena santāpanaṃ paridahanaṃ, tato evassa dussahatāya dukkhamatā. Tissannaṃ dukkhatānaṃ saṃsāradukkhassa ca adhiṭṭhānatāya dukkhavatthukatā. Sukhasabhāvābhāvo eva sukhapaṭikkhepo. Vipariṇāmadhammanti jarāya maraṇena ca vipariṇamanasabhāvaṃ. Yasmā idaṃ rūpaṃ paccayasamavāyena uppādaṃ, uppādānantaraṃ jaraṃ patvā avassameva bhijjati, bhinnañca bhinnameva, nāssa kassaci saṅkamoti bhavantarānupagamanasaṅkhātena saṅkamābhāvena vipariṇāmadhammataṃ pākaṭaṃ kātuṃ ‘‘bhavasaṅkanti upagamanasabhāva’’nti vuttaṃ. Pakatibhāvavijahanaṃ sabhāvavigamo nirujjhanameva. Nti aniccaṃ dukkhaṃ vipariṇāmadhammaṃ rūpaṃ. Imināti ‘‘no hetaṃ, bhante’’ti rūpassa taṇhādiggāhānaṃ vatthubhāvapaṭikkhepena. Rūpañhi uppannaṃ ṭhitiṃ mā pāpuṇātu, ṭhitippattaṃ mā jīratu, jarappattaṃ mā bhijjatu, udayabbayehi mā kilamiyatūti na ettha kassaci vasībhāvo atthi, svāyamassa avasavattanaṭṭho anattatāsallakkhaṇassa kāraṇaṃ hotīti āha ‘‘avasavattanākārena rūpaṃ, bhante, anattāti paṭijānantī’’ti. Nivāsikārakavedakaadhiṭṭhāyakavirahena tato suññatā suññaṭṭho, sāmibhūtassa kassaci abhāvo assāmikaṭṭho, yathāvuttavasavattibhāvābhāvo anissaraṭṭho, paraparikappitaattasabhāvābhāvo eva attapaṭikkhepaṭṭho.

    यस्मा अनिच्‍चलक्खणेन विय दुक्खलक्खणं, तदुभयेन अनत्तलक्खणं सुविञ्‍ञापयं, न केवलं, तस्मा तदुभयेनेत्थ अनत्तलक्खणविभावनं कतन्ति दस्सेन्तो ‘‘भगवा ही’’तिआदिमाह। तत्थ अनिच्‍चवसेनाति अनिच्‍चतावसेन। दुक्खवसेनाति दुक्खतावसेन। न उपपज्‍जतीति न युज्‍जति। तमेव अयुज्‍जमानतं दस्सेतुं ‘‘चक्खुस्स उप्पादोपी’’तिआदि वुत्तं। यस्मा अत्तवादी अत्तानं निच्‍चं पञ्‍ञपेति, चक्खुं पन अनिच्‍चं, तस्मा चक्खु विय अत्तापि अनिच्‍चो आपन्‍नो। तेनाह ‘‘यस्स खो पना’’तिआदि। तत्थ वेतीति विगच्छति निरुज्झति। इति चक्खु अनत्ताति चक्खुस्स उदयब्बयवन्तताय अनिच्‍चता, अत्तनो च अत्तवादिना अनिच्‍चताय अनिच्छितत्ता चक्खु अनत्ता।

    Yasmā aniccalakkhaṇena viya dukkhalakkhaṇaṃ, tadubhayena anattalakkhaṇaṃ suviññāpayaṃ, na kevalaṃ, tasmā tadubhayenettha anattalakkhaṇavibhāvanaṃ katanti dassento ‘‘bhagavā hī’’tiādimāha. Tattha aniccavasenāti aniccatāvasena. Dukkhavasenāti dukkhatāvasena. Na upapajjatīti na yujjati. Tameva ayujjamānataṃ dassetuṃ ‘‘cakkhussa uppādopī’’tiādi vuttaṃ. Yasmā attavādī attānaṃ niccaṃ paññapeti, cakkhuṃ pana aniccaṃ, tasmā cakkhu viya attāpi anicco āpanno. Tenāha ‘‘yassa kho panā’’tiādi. Tattha vetīti vigacchati nirujjhati. Iti cakkhu anattāti cakkhussa udayabbayavantatāya aniccatā, attano ca attavādinā aniccatāya anicchitattā cakkhu anattā.

    कामं अनत्तलक्खणसुत्ते (सं॰ नि॰ ३.५९; महाव॰ २०) – ‘‘यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा रूपं आबाधाय संवत्तती’’ति रूपस्स अनत्तताय दुक्खता विभाविता विय दिस्सति, तथापि ‘‘यस्मा रूपं आबाधाय संवत्तति, तस्मा अनत्ता’’ति पाकटताय साबाधताय रूपस्स अत्तसाराभावो विभावितो, ततो एव च ‘‘न लब्भति रूपे एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’’ति रूपे कस्सचि अनिस्सरता, तस्स च अवसवत्तनाकारो दस्सितोति आह ‘‘दुक्खवसेन अनत्ततं दस्सेती’’ति। यदनिच्‍चं तं दुक्खन्ति यं वत्थु अनिच्‍चं, तं दुक्खं उदयब्बयपटिपीळितत्ता, यं पन निच्‍चं तदभावतो, तं सुखं यथा तं निब्बानन्ति अधिप्पायो। यं तन्ति कारणनिद्देसोवायं, यस्मा रूपं अनिच्‍चं, तं तस्माति अत्थो। यं दुक्खं तदनत्ताति एत्थ वुत्तनयेनेव अत्थो वेदितब्बो। अनिच्‍चन्ति इमिना घटादि विय पच्‍चयुप्पन्‍नत्ता रूपं अनिच्‍चन्ति इममत्थं दस्सेति। इमिनाव नयेन ‘‘अनत्ता’’ति वत्तुं लब्भमानेपि ‘‘अनत्ता’’ति वत्ता नाम नत्थि। एवं दुक्खन्ति वदन्तीति एत्थापि यथारहं वत्तब्बं ‘‘अक्खिसूलादिविकारप्पत्तकाले विय पच्‍चयुप्पन्‍नत्ता दुक्खं रूप’’न्तिआदिना। दुद्दसं दुप्पञ्‍ञापनं। तथा हि सरभङ्गादयोपि सत्थारो नाद्दसंसु, कुतो पञ्‍ञापना। तयिदं अनत्तलक्खणं।

    Kāmaṃ anattalakkhaṇasutte (saṃ. ni. 3.59; mahāva. 20) – ‘‘yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattatī’’ti rūpassa anattatāya dukkhatā vibhāvitā viya dissati, tathāpi ‘‘yasmā rūpaṃ ābādhāya saṃvattati, tasmā anattā’’ti pākaṭatāya sābādhatāya rūpassa attasārābhāvo vibhāvito, tato eva ca ‘‘na labbhati rūpe evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’’ti rūpe kassaci anissaratā, tassa ca avasavattanākāro dassitoti āha ‘‘dukkhavasena anattataṃdassetī’’ti. Yadaniccaṃ taṃ dukkhanti yaṃ vatthu aniccaṃ, taṃ dukkhaṃ udayabbayapaṭipīḷitattā, yaṃ pana niccaṃ tadabhāvato, taṃ sukhaṃ yathā taṃ nibbānanti adhippāyo. Yaṃ tanti kāraṇaniddesovāyaṃ, yasmā rūpaṃ aniccaṃ, taṃ tasmāti attho. Yaṃ dukkhaṃ tadanattāti ettha vuttanayeneva attho veditabbo. Aniccanti iminā ghaṭādi viya paccayuppannattā rūpaṃ aniccanti imamatthaṃ dasseti. Imināva nayena ‘‘anattā’’ti vattuṃ labbhamānepi ‘‘anattā’’ti vattā nāma natthi. Evaṃ dukkhanti vadantīti etthāpi yathārahaṃ vattabbaṃ ‘‘akkhisūlādivikārappattakāle viya paccayuppannattā dukkhaṃ rūpa’’ntiādinā. Duddasaṃ duppaññāpanaṃ. Tathā hi sarabhaṅgādayopi satthāro nāddasaṃsu, kuto paññāpanā. Tayidaṃ anattalakkhaṇaṃ.

    तस्मातिहातिआदिना तियद्धगतरूपं लक्खणत्तयं आरोपेत्वा वुत्तन्ति आह ‘‘एतरहि अञ्‍ञदापी’’ति। तं पन यादिसं तादिसम्पि तथा वुत्तन्ति अज्झत्तादिविसेसोपि वत्तब्बो। पि-सद्देन वा तस्सापि सङ्गहो दट्ठब्बो।

    Tasmātihātiādinā tiyaddhagatarūpaṃ lakkhaṇattayaṃ āropetvā vuttanti āha ‘‘etarahi aññadāpī’’ti. Taṃ pana yādisaṃ tādisampi tathā vuttanti ajjhattādivisesopi vattabbo. Pi-saddena vā tassāpi saṅgaho daṭṭhabbo.

    २४५. उक्‍कण्ठतीति नाभिरमति। अञ्‍ञत्थ ‘‘निब्बिदा’’ति बलवविपस्सना वुच्‍चति, सानुलोमा पन सङ्खारुपेक्खा ‘‘वुट्ठानगामिनी’’ति, सा इध कथं निब्बिदा नाम जाताति आह ‘‘वुट्ठानगामिनिविपस्सनाय ही’’तिआदि। इमिना सिखापत्तनिब्बेदताय वुट्ठानगामिनी इध निब्बिदानामेन वुत्ताति दस्सेति।

    245.Ukkaṇṭhatīti nābhiramati. Aññattha ‘‘nibbidā’’ti balavavipassanā vuccati, sānulomā pana saṅkhārupekkhā ‘‘vuṭṭhānagāminī’’ti, sā idha kathaṃ nibbidā nāma jātāti āha ‘‘vuṭṭhānagāminivipassanāya hī’’tiādi. Iminā sikhāpattanibbedatāya vuṭṭhānagāminī idha nibbidānāmena vuttāti dasseti.

    ‘‘सो अनुपुब्बेन सञ्‍ञग्गं फुसती’’ति (दी॰ नि॰ १.४१४, ४१५) वत्वा ‘‘सञ्‍ञा खो पोट्ठपाद पठमं उप्पज्‍जति, पच्छा ञाण’’न्ति (दी॰ नि॰ १.४१६) वुत्तत्ता सञ्‍ञग्गन्ति वुत्ता लोकियासु पहानसञ्‍ञासु सिखापत्तभावतो। धम्मट्ठितिञाणन्ति वुत्ता इदप्पच्‍चयतादस्सनस्स मत्थकप्पत्तीति कत्वा। ततो परञ्हि असङ्खतारम्मणं ञाणं होति। तेनाह – ‘‘पुब्बे खो सुसिम धम्मट्ठितिञाणं, पच्छा निब्बाने ञाण’’न्ति (सं॰ नि॰ २.७०)। पारिसुद्धिपधानियङ्गन्ति वुत्ता मग्गाधिगमस्स परिपन्थभूतसब्बसंकिलेसविसुद्धि पधानिकस्स योगिनो, पधानभावनाय वा जातं अङ्गन्ति कत्वा। पटिपदाञाणदस्सनविसुद्धीति वुत्ता परमुक्‍कंसगतपटिपदाञाणदस्सनविसुद्धिभावतो। अतम्मयतन्ति एत्थ तम्मयता नाम तण्हा, कामतण्हादीसु ताय ताय निब्बत्तत्ता तम्मयं नाम तेभूमिकप्पवत्तं, तस्स भावोति कत्वा। तस्सा तण्हाय परियादानतो वुट्ठानगामिनिविपस्सना अतम्मयताति वुच्‍चति। निस्सायाति तं अतम्मयतं पच्‍चयं कत्वा। आगम्माति तस्सेव वेवचनं। नानत्ताति नानासभावा बहू अनेकप्पकारा। नानत्तसिताति नानारम्मणनिस्सिता रूपादिविसया। एकत्ताति एकसभावा। एकत्तसिताति एकंयेव आरम्मणं निस्सिता। तं निस्सायाति तं एकत्तसितं उपेक्खं पच्‍चयं कत्वा। एतिस्साति एतिस्सा उपेक्खाय। पहानं होतीति अञ्‍ञाणुपेक्खतो पभुति सब्बं उपेक्खं पजहित्वा ठितस्स ‘‘अतम्मयता’’ति वुत्ताय वुट्ठानगामिनिविपस्सनाय अरूपावचरसमापत्तिउपेक्खाय विपस्सनुपेक्खाय च पहानं होतीति परियादानन्ति वुत्ताति। सब्बसङ्खारगतस्स मुञ्‍चितुकम्यतापटिसङ्खानस्स सिखापत्तभावतो वुट्ठानगामिनी मुञ्‍चितुकम्यता पटिसङ्खानन्ति च वुत्ता। मुदुमज्झादिवसेन पवत्तिआकारमत्तं, अत्थतो एकत्था मुञ्‍चितुकम्यतादयो, ब्यञ्‍जनमेव नानं। द्वीहि नामेहीति गोत्रभु, वोदानन्ति इमेहि द्वीहि नामेहि।

    ‘‘So anupubbena saññaggaṃ phusatī’’ti (dī. ni. 1.414, 415) vatvā ‘‘saññā kho poṭṭhapāda paṭhamaṃ uppajjati, pacchā ñāṇa’’nti (dī. ni. 1.416) vuttattā saññagganti vuttā lokiyāsu pahānasaññāsu sikhāpattabhāvato. Dhammaṭṭhitiñāṇanti vuttā idappaccayatādassanassa matthakappattīti katvā. Tato parañhi asaṅkhatārammaṇaṃ ñāṇaṃ hoti. Tenāha – ‘‘pubbe kho susima dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa’’nti (saṃ. ni. 2.70). Pārisuddhipadhāniyaṅganti vuttā maggādhigamassa paripanthabhūtasabbasaṃkilesavisuddhi padhānikassa yogino, padhānabhāvanāya vā jātaṃ aṅganti katvā. Paṭipadāñāṇadassanavisuddhīti vuttā paramukkaṃsagatapaṭipadāñāṇadassanavisuddhibhāvato. Atammayatanti ettha tammayatā nāma taṇhā, kāmataṇhādīsu tāya tāya nibbattattā tammayaṃ nāma tebhūmikappavattaṃ, tassa bhāvoti katvā. Tassā taṇhāya pariyādānato vuṭṭhānagāminivipassanā atammayatāti vuccati. Nissāyāti taṃ atammayataṃ paccayaṃ katvā. Āgammāti tasseva vevacanaṃ. Nānattāti nānāsabhāvā bahū anekappakārā. Nānattasitāti nānārammaṇanissitā rūpādivisayā. Ekattāti ekasabhāvā. Ekattasitāti ekaṃyeva ārammaṇaṃ nissitā. Taṃ nissāyāti taṃ ekattasitaṃ upekkhaṃ paccayaṃ katvā. Etissāti etissā upekkhāya. Pahānaṃ hotīti aññāṇupekkhato pabhuti sabbaṃ upekkhaṃ pajahitvā ṭhitassa ‘‘atammayatā’’ti vuttāya vuṭṭhānagāminivipassanāya arūpāvacarasamāpattiupekkhāya vipassanupekkhāya ca pahānaṃ hotīti pariyādānanti vuttāti. Sabbasaṅkhāragatassa muñcitukamyatāpaṭisaṅkhānassa sikhāpattabhāvato vuṭṭhānagāminī muñcitukamyatā paṭisaṅkhānanti ca vuttā. Mudumajjhādivasena pavattiākāramattaṃ, atthato ekatthā muñcitukamyatādayo, byañjanameva nānaṃ. Dvīhi nāmehīti gotrabhu, vodānanti imehi dvīhi nāmehi.

    विरागोति मग्गो, अच्‍चन्तमेव विरज्‍जति एतेनाति विरागो, तेन। मग्गेन हेतुभूतेन। विमुच्‍चतीति पटिप्पस्सद्धिविमुत्तिवसेन विमुच्‍चति। तेनाह ‘‘फलं कथित’’न्ति।

    Virāgoti maggo, accantameva virajjati etenāti virāgo, tena. Maggena hetubhūtena. Vimuccatīti paṭippassaddhivimuttivasena vimuccati. Tenāha ‘‘phalaṃ kathita’’nti.

    महाखीणासवोति पसंसावचनं यथा ‘‘महाराजा’’ति। तथा हि तं पसंसन्तो सत्था ‘‘अयं वुच्‍चति, भिक्खवे, भिक्खु उक्खित्तपलिघो इतिपी’’तिआदिमाहाति। तदत्थं विवरितुं ‘‘इदानि तस्सा’’तिआदि वुत्तं। यथाभूतेहीति याथावतो भूतेहि। दुरुक्खिपनट्ठेनाति पचुरजनेहि उक्खिपितुं असक्‍कुणेय्यभावेन। निब्बाननगरप्पवेसे विबन्धनेन पलिघो वियाति पलिघोति वुच्‍चति। मत्थकच्छिन्‍नो तालो पत्तफलादीनं अनङ्गतो तालावत्थु असिवे ‘‘सिवा’’ति समञ्‍ञा विय। तेनाह ‘‘सीसच्छिन्‍नतालो विय कता’’ति। पुनब्भवस्स करणसीलो, पुनब्भवं वा फलं अरहतीति पोनोभविको। एवंभूतो पन पुनब्भवं देति नामाति आह ‘‘पुनब्भवदायको’’ति। पुनब्भवखन्धानं पच्‍चयोति इमिना जातिसंसारोति फलूपचारेन कारणं वुत्तन्ति दस्सेति। परिक्खाति वुच्‍चति सन्तानस्स परिक्खिपनतो। संकिण्णत्ताति सब्बसो किण्णत्ता विनासितत्ता। गब्भीरानुगतट्ठेनाति गम्भीरं अनुपविट्ठट्ठेन। लुञ्‍चित्वाति उद्धरित्वा। एतानीति कामरागसञ्‍ञोजनादीनि। अग्गळाति वुच्‍चन्ति अवधारणट्ठेन। अग्गमग्गेन पतितो मानद्धजो एतस्साति पतितमानद्धजो। इतरभारोरोपनस्स पुरिमपदेहि पकासितत्ता ‘‘मानभारस्सेव ओरोपितत्ता पन्‍नभारोति अधिप्पेतो’’ति वुत्तं। मानसंयोगेनेव विसंयुत्तत्ताति एत्थापि एसेव नयो। पञ्‍चपि खन्धे अविसेसतो अस्मीति गहेत्वा पवत्तमानो ‘‘अस्मिमानो’’ति अधिप्पेतोति वुत्तं ‘‘रूपे अस्मीति मानो’’तिआदि।

    Mahākhīṇāsavoti pasaṃsāvacanaṃ yathā ‘‘mahārājā’’ti. Tathā hi taṃ pasaṃsanto satthā ‘‘ayaṃ vuccati, bhikkhave, bhikkhu ukkhittapaligho itipī’’tiādimāhāti. Tadatthaṃ vivarituṃ ‘‘idāni tassā’’tiādi vuttaṃ. Yathābhūtehīti yāthāvato bhūtehi. Durukkhipanaṭṭhenāti pacurajanehi ukkhipituṃ asakkuṇeyyabhāvena. Nibbānanagarappavese vibandhanena paligho viyāti palighoti vuccati. Matthakacchinno tālo pattaphalādīnaṃ anaṅgato tālāvatthu asive ‘‘sivā’’ti samaññā viya. Tenāha ‘‘sīsacchinnatālo viya katā’’ti. Punabbhavassa karaṇasīlo, punabbhavaṃ vā phalaṃ arahatīti ponobhaviko. Evaṃbhūto pana punabbhavaṃ deti nāmāti āha ‘‘punabbhavadāyako’’ti. Punabbhavakhandhānaṃ paccayoti iminā jātisaṃsāroti phalūpacārena kāraṇaṃ vuttanti dasseti. Parikkhāti vuccati santānassa parikkhipanato. Saṃkiṇṇattāti sabbaso kiṇṇattā vināsitattā. Gabbhīrānugataṭṭhenāti gambhīraṃ anupaviṭṭhaṭṭhena. Luñcitvāti uddharitvā. Etānīti kāmarāgasaññojanādīni. Aggaḷāti vuccanti avadhāraṇaṭṭhena. Aggamaggena patito mānaddhajo etassāti patitamānaddhajo. Itarabhāroropanassa purimapadehi pakāsitattā ‘‘mānabhārasseva oropitattā pannabhāroti adhippeto’’ti vuttaṃ. Mānasaṃyogeneva visaṃyuttattāti etthāpi eseva nayo. Pañcapi khandhe avisesato asmīti gahetvā pavattamāno ‘‘asmimāno’’ti adhippetoti vuttaṃ ‘‘rūpe asmīti māno’’tiādi.

    नगरद्वारस्स परिस्सयपटिबाहनत्थञ्‍चेव सोभनत्थञ्‍च उभोसु पस्सेसु एसिकत्थम्भे निखणित्वा ठपेन्तीति आह ‘‘नगरद्वारे उस्सापिते एसिकत्थम्भे’’ति। पाकारविद्धंसनेनेव परिक्खाय भूमिसमकरणं होतीति आह ‘‘पाकारं भिन्दन्तो परिक्खं संकिरित्वा’’ति। एवन्तिआदि उपमासंसन्दनं। सन्तो संविज्‍जमानो कायो धम्मसमूहोति सक्‍कायो, उपादानक्खन्धपञ्‍चकं। द्वत्तिंस कम्मकारणा दुक्खक्खन्धे आगता। अक्खिरोगसीसरोगादयो अट्ठनवुति रोगा। राजभयादीनि पञ्‍चवीसति महाभयानि

    Nagaradvārassa parissayapaṭibāhanatthañceva sobhanatthañca ubhosu passesu esikatthambhe nikhaṇitvā ṭhapentīti āha ‘‘nagaradvāre ussāpite esikatthambhe’’ti. Pākāraviddhaṃsaneneva parikkhāya bhūmisamakaraṇaṃ hotīti āha ‘‘pākāraṃ bhindanto parikkhaṃ saṃkiritvā’’ti. Evantiādi upamāsaṃsandanaṃ. Santo saṃvijjamāno kāyo dhammasamūhoti sakkāyo, upādānakkhandhapañcakaṃ. Dvattiṃsa kammakāraṇā dukkhakkhandhe āgatā. Akkhirogasīsarogādayo aṭṭhanavuti rogā. Rājabhayādīni pañcavīsati mahābhayāni.

    २४६. अनधिगमनीयविञ्‍ञाणतन्ति ‘‘इदं नाम निस्साय इमिना नाम आकारेन पवत्तती’’ति एवं दुविञ्‍ञेय्यचित्ततं। अन्वेसन्ति पच्‍चत्ते एकवचनन्ति आह ‘‘अन्वेसन्तो’’ति। सत्तोपि तथागतोति वुच्‍चति ‘‘तथागतो परं मरणा’’तिआदीसु (दी॰ नि॰ १.६५) विय। सत्तो हि यथेको कम्मकिलेसेहि इत्थत्तं आगतो, तथा अपरोपि आगतोति ‘‘तथागतो’’ति वुच्‍चति। उत्तमपुग्गलोति भगवन्तं सन्धाय वदति। खीणासवोपीति यो कोचि खीणासवोपि ‘‘तथागतो’’ति अधिप्पेतो। सोपि हि यथेको चतूसु सतिपट्ठानेसु सूपट्ठितचित्तो सत्त बोज्झङ्गे यथाभूतं भावेत्वा अनुत्तरं अरहत्तं आगतो अधिगतो, तथा अपरोपि आगतोति ‘‘तथागतो’’ति वुच्‍चति। असंविज्‍जमानोति परमत्थतो अनुपलब्भनीयो। अविन्देय्योति न विन्दितब्बो, दुविञ्‍ञेय्योति अत्थो।

    246.Anadhigamanīyaviññāṇatanti ‘‘idaṃ nāma nissāya iminā nāma ākārena pavattatī’’ti evaṃ duviññeyyacittataṃ. Anvesanti paccatte ekavacananti āha ‘‘anvesanto’’ti. Sattopi tathāgatoti vuccati ‘‘tathāgato paraṃ maraṇā’’tiādīsu (dī. ni. 1.65) viya. Satto hi yatheko kammakilesehi itthattaṃ āgato, tathā aparopi āgatoti ‘‘tathāgato’’ti vuccati. Uttamapuggaloti bhagavantaṃ sandhāya vadati. Khīṇāsavopīti yo koci khīṇāsavopi ‘‘tathāgato’’ti adhippeto. Sopi hi yatheko catūsu satipaṭṭhānesu sūpaṭṭhitacitto satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ arahattaṃ āgato adhigato, tathā aparopi āgatoti ‘‘tathāgato’’ti vuccati. Asaṃvijjamānoti paramatthato anupalabbhanīyo. Avindeyyoti na vinditabbo, duviññeyyoti attho.

    तथागतो सत्तो पुग्गलोति न पञ्‍ञपेमि परमत्थतो सत्तस्सेव अभावतोति अधिप्पायो। किं पञ्‍ञपेस्सामि पञ्‍ञत्तिउपादानस्सपि धरमानकस्स अभावतो। ‘‘अनुप्पादो खेमं, अनुप्पत्ति खेम’’न्तिआदिना असङ्खताय धातुया पक्खन्धनवसेन पवत्तं अग्गफलसमापत्तिअत्थं विपस्सनाचित्तं वा

    Tathāgato satto puggaloti na paññapemi paramatthato sattasseva abhāvatoti adhippāyo. Kiṃ paññapessāmi paññattiupādānassapi dharamānakassa abhāvato. ‘‘Anuppādo khemaṃ, anuppatti khema’’ntiādinā asaṅkhatāya dhātuyā pakkhandhanavasena pavattaṃ aggaphalasamāpattiatthaṃ vipassanācittaṃ vā.

    तुच्छाति करणे निस्सक्‍कवचनन्ति आह ‘‘तुच्छकेना’’ति। विनयतीति विनयो, सो एव वेनयिको। तथा मन्ति तथाभूतं मं। परमत्थतो विज्‍जमानस्स हि सत्तस्स अभावं वदन्तो सत्तविनासपञ्‍ञापको च नाम सिया, अहं पन परमत्थतो अविज्‍जमानं तं ‘‘नत्थी’’ति वदामि। यथा च लोको वोहरति, तथेव तं वोहरामि, तथाभूतं मं ये समणब्राह्मणा ‘‘वेनयिको समणो गोतमो’’ति वदन्ता असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्तीति योजना। अप्पटिसन्धिकस्स खीणासवस्स चरिमचित्तं निरुपादानतो अनुपादानो विय जातवेदो परिनिब्बुतं इदं नाम निस्सितन्ति न पञ्‍ञायतीति वदन्तो किमेत्तावता उच्छेदवादी भवेय्य, नाहं कदाचिपि अत्थि, नापि कोचि अत्थीति वदामि। एवं सन्ते किं निस्साय ते मोघपुरिसा सतो सत्तस्स नाम उच्छेदं विनासं विभवं पञ्‍ञपेतीति वदन्ता असता…पे॰… अब्भाचिक्खन्तीति अयमेत्थ अधिप्पायो।

    Tucchāti karaṇe nissakkavacananti āha ‘‘tucchakenā’’ti. Vinayatīti vinayo, so eva venayiko. Tathā manti tathābhūtaṃ maṃ. Paramatthato vijjamānassa hi sattassa abhāvaṃ vadanto sattavināsapaññāpako ca nāma siyā, ahaṃ pana paramatthato avijjamānaṃ taṃ ‘‘natthī’’ti vadāmi. Yathā ca loko voharati, tatheva taṃ voharāmi, tathābhūtaṃ maṃ ye samaṇabrāhmaṇā ‘‘venayiko samaṇo gotamo’’ti vadantā asatā tucchā musā abhūtena abbhācikkhantīti yojanā. Appaṭisandhikassa khīṇāsavassa carimacittaṃ nirupādānato anupādāno viya jātavedo parinibbutaṃ idaṃ nāma nissitanti na paññāyatīti vadanto kimettāvatā ucchedavādī bhaveyya, nāhaṃ kadācipi atthi, nāpi koci atthīti vadāmi. Evaṃ sante kiṃ nissāya te moghapurisā sato sattassa nāma ucchedaṃ vināsaṃ vibhavaṃ paññapetīti vadantā asatā…pe… abbhācikkhantīti ayamettha adhippāyo.

    महाबोधिमण्डम्हीति बोधिमण्डग्गहणेन सत्तसत्ताहमाह। तेन धम्मचक्‍कपवत्तनतो (सं॰ नि॰ ५.१०८१; महाव॰ १३; पटि॰ म॰ २.३०) पुब्बे वुत्तं तन्तिदेसनं वदति । चतुसच्‍चमेव पञ्‍ञपेमीति एतेन सच्‍चविमुत्ता सत्थुदेसना नत्थीति दस्सेति। एत्थ च – ‘‘पुब्बे चेव एतरहि च दुक्खञ्‍चेव पञ्‍ञपेमि दुक्खस्स च निरोध’’न्ति वदन्तो भगवा नाहं कदाचिपि ‘‘अत्ता उच्छिज्‍जति, विनस्सती’’ति वा, ‘‘अत्ता नाम कोचि अत्थी’’ति वा वदामि। एवं सन्ते किं निस्साय ते मोघपुरिसा ‘‘सतो सत्तस्स उच्छेदं विनासं विभवं पञ्‍ञपेती’’ति असता तुच्छेन अब्भाचिक्खन्तीति दस्सेति। परेति अमामका, मम ओवादस्स अभाजनभूताति अत्थोति आह ‘‘सच्‍चानि…पे॰… असमत्थपुग्गला’’ति। अधिप्पायेनाति इमिना तेसं अधिप्पायमत्तं, रोसनविहेसनानि पन तथागतस्स आकासस्स विलिखनं विय न सम्भवन्तियेवाति दस्सेति। आहनति चित्तन्ति आघातो। अप्पतीता होन्ति एतेनाति अप्पच्‍चयो। चित्तं न अभिराधयतीति अनभिरद्धि। अतुट्ठीति तुट्ठिपटिपक्खो तथापवत्तो चित्तुप्पादो, कोधो एव वा।

    Mahābodhimaṇḍamhīti bodhimaṇḍaggahaṇena sattasattāhamāha. Tena dhammacakkapavattanato (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) pubbe vuttaṃ tantidesanaṃ vadati . Catusaccameva paññapemīti etena saccavimuttā satthudesanā natthīti dasseti. Ettha ca – ‘‘pubbe ceva etarahi ca dukkhañceva paññapemi dukkhassa ca nirodha’’nti vadanto bhagavā nāhaṃ kadācipi ‘‘attā ucchijjati, vinassatī’’ti vā, ‘‘attā nāma koci atthī’’ti vā vadāmi. Evaṃ sante kiṃ nissāya te moghapurisā ‘‘sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapetī’’ti asatā tucchena abbhācikkhantīti dasseti. Pareti amāmakā, mama ovādassa abhājanabhūtāti atthoti āha ‘‘saccāni…pe… asamatthapuggalā’’ti. Adhippāyenāti iminā tesaṃ adhippāyamattaṃ, rosanavihesanāni pana tathāgatassa ākāsassa vilikhanaṃ viya na sambhavantiyevāti dasseti. Āhanati cittanti āghāto. Appatītā honti etenāti appaccayo. Cittaṃ na abhirādhayatīti anabhiraddhi. Atuṭṭhīti tuṭṭhipaṭipakkho tathāpavatto cittuppādo, kodho eva vā.

    परेति अञ्‍ञे एकच्‍चे। आनन्दन्ति पमोदन्ति एतेनाति आनन्दो, पीतिया एवेतं अधिवचनं। सोभनमनता सोमनस्सं, चेतसिकसुखस्सेतं अधिवचनं। उप्पिलति पुरिमावत्थाय भिज्‍जति विसेसं आपज्‍जतीति उप्पिलं, तदेव उप्पिलावितं, तस्स भावो उप्पिलावितत्तं। याय उप्पन्‍नाय कायचित्तं वातपूरितभत्ता विय उद्धुमायनाकारप्पत्तं होति, तस्सा गेहस्सिताय ओदग्गियपीतिया एतं अधिवचनं। सच्‍चानि पटिविज्झितुं असमत्थाति दुक्खमेव उप्पज्‍जति निरुज्झति च, न अञ्‍ञो सत्तो नाम अत्थीति एवं जानितुं असमत्था ‘‘अत्ता नाम अत्थी’’ति एवंदिट्ठिनो अप्पहीनविपल्‍लासा। उत्तमं पसादनीयट्ठानं तथागतम्पि अक्‍कोसन्ति, किमङ्गं पन भिक्खूति अधिप्पायो।

    Pareti aññe ekacce. Ānandanti pamodanti etenāti ānando, pītiyā evetaṃ adhivacanaṃ. Sobhanamanatā somanassaṃ, cetasikasukhassetaṃ adhivacanaṃ. Uppilati purimāvatthāya bhijjati visesaṃ āpajjatīti uppilaṃ, tadeva uppilāvitaṃ, tassa bhāvo uppilāvitattaṃ. Yāya uppannāya kāyacittaṃ vātapūritabhattā viya uddhumāyanākārappattaṃ hoti, tassā gehassitāya odaggiyapītiyā etaṃ adhivacanaṃ. Saccāni paṭivijjhituṃ asamatthāti dukkhameva uppajjati nirujjhati ca, na añño satto nāma atthīti evaṃ jānituṃ asamatthā ‘‘attā nāma atthī’’ti evaṃdiṭṭhino appahīnavipallāsā. Uttamaṃ pasādanīyaṭṭhānaṃ tathāgatampi akkosanti, kimaṅgaṃ pana bhikkhūti adhippāyo.

    २४७. अनत्तनियेपि खन्धपञ्‍चके मिच्छागाहवसेन अत्तनियसञ्‍ञाय पवत्तस्स छन्दरागस्स पहानं। अम्हाकं नेव अत्ताति यस्मा रूपवेदनादियेव अत्तग्गाहवत्थु तब्बिनिमुत्तस्स लोभनेय्यस्स अभावतो। एतं तिणकट्ठसाखापलासं न अम्हाकं रूपं, न विञ्‍ञाणं, तस्मा अम्हाकं नेव अत्ताति योजना। अज्झत्तिकस्स वत्थुनो नेव अत्ताति पटिक्खित्तत्ता बाहिरवत्थु अत्तनियभावेन पटिक्खित्तं होतीति आह ‘‘अम्हाकं चीवरादिपरिक्खारोपि न होती’’ति। खन्धपञ्‍चकंयेवाति बाहिरवत्थुं निदस्सनं कत्वा खन्धपञ्‍चकंयेव न तुम्हाकन्ति पजहापेति। न उप्पाटेत्वा कन्दं विय। न लुञ्‍चित्वा वा केसे वियाति। इमिना रूपादीनं नाममुखेन पहानं इच्छन्ति। उल्‍लिङ्गितमत्थं छन्दरागविनयेन पजहापेतीति सरूपतो दस्सेति।

    247. Anattaniyepi khandhapañcake micchāgāhavasena attaniyasaññāya pavattassa chandarāgassa pahānaṃ. Amhākaṃ neva attāti yasmā rūpavedanādiyeva attaggāhavatthu tabbinimuttassa lobhaneyyassa abhāvato. Etaṃ tiṇakaṭṭhasākhāpalāsaṃ na amhākaṃ rūpaṃ, na viññāṇaṃ, tasmā amhākaṃ neva attāti yojanā. Ajjhattikassa vatthuno neva attāti paṭikkhittattā bāhiravatthu attaniyabhāvena paṭikkhittaṃ hotīti āha ‘‘amhākaṃ cīvarādiparikkhāropi na hotī’’ti. Khandhapañcakaṃyevāti bāhiravatthuṃ nidassanaṃ katvā khandhapañcakaṃyeva na tumhākanti pajahāpeti. Na uppāṭetvā kandaṃ viya. Na luñcitvā vā kese viyāti. Iminā rūpādīnaṃ nāmamukhena pahānaṃ icchanti. Ulliṅgitamatthaṃ chandarāgavinayena pajahāpetīti sarūpato dasseti.

    २४८. ‘‘तं किं मञ्‍ञथ, भिक्खवे, रूपं निच्‍चं वा’’तिआदि देसना तिपरिवट्टं। याव इमं ठानन्ति ‘‘एवं स्वाक्खातो’’ति यावायं पाळिपदेसो। सुविञ्‍ञेय्यभावेन अक्खातत्तापि स्वाक्खातोति आह ‘‘सुकथितत्ता एव उत्तानो विवटो पकासितो’’ति। तिरियं विदारणेन छिन्‍नं, दीघसो फालनेन भिन्‍नं, ततो एव तत्थ तत्थ सिब्बितगण्ठिकतजिण्णवत्थं पिलोतिका, तदभावतो छिन्‍नपिलोतिको, पिलोतिकरहितोति अत्थो। इरियापथ-सण्ठपनअविज्‍जमानझान-विपस्सनानि छिन्‍नाय अविज्‍जमानाय पटिपत्तिया सिब्बनगण्ठिकरणसदिसानि, तादिसं इध नत्थीति आह ‘‘न हेत्थ…पे॰… अत्थी’’ति। पतिट्ठातुं न लभतीति पेसलेहि सद्धिं संवासवसेनपि पतिट्ठातुं न लभति, विसेसाधिगमवसेन पन वत्तब्बमेव नत्थि।

    248. ‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā’’tiādi desanā tiparivaṭṭaṃ. Yāva imaṃ ṭhānanti ‘‘evaṃ svākkhāto’’ti yāvāyaṃ pāḷipadeso. Suviññeyyabhāvena akkhātattāpi svākkhātoti āha ‘‘sukathitattā eva uttāno vivaṭo pakāsito’’ti. Tiriyaṃ vidāraṇena chinnaṃ, dīghaso phālanena bhinnaṃ, tato eva tattha tattha sibbitagaṇṭhikatajiṇṇavatthaṃ pilotikā, tadabhāvato chinnapilotiko, pilotikarahitoti attho. Iriyāpatha-saṇṭhapanaavijjamānajhāna-vipassanāni chinnāya avijjamānāya paṭipattiyā sibbanagaṇṭhikaraṇasadisāni, tādisaṃ idha natthīti āha ‘‘na hettha…pe… atthī’’ti. Patiṭṭhātuṃ na labhatīti pesalehi saddhiṃ saṃvāsavasenapi patiṭṭhātuṃ na labhati, visesādhigamavasena pana vattabbameva natthi.

    कारण्डवं निद्धमथाति विपन्‍नसीलताय कचवरभूतं पुग्गलं कचवरमिव निरपेक्खा अपनेथ। कसम्बुञ्‍चापकस्सथाति कसटभूतञ्‍च नं खत्तियादीनं मज्झगतं सम्भिन्‍नं पग्घरितकुट्ठं चण्डालं विय अपकस्सथ निक्‍कड्ढथ। किं कारणं? सङ्घारामो नाम सीलवन्तानं कतो, न दुस्सीलानं, यतो एतदेव। ततो पलापे वाहेथ, अस्समणे समणमानिनेति यथा पलापा अन्तोसाररहिता अतण्डुला बहि थुसेन वीहि विय दिस्सन्ति, एवं पापभिक्खू अन्तोसीलरहितापि बहि कासावादिपरिक्खारेन भिक्खू विय दिस्सन्ति, तस्मा ‘‘पलापा’’ति वुच्‍चन्ति, ते पलापे वाहेथ ओधुनाथ विधमथ। परमत्थतो अस्समणे वेसमत्तेन समणमानिने एवं निद्धमित्वान…पे॰… पतिस्सताति। तत्थ कप्पयव्होति कप्पेथ, करोथाति वुत्तं होति। पतिस्सताति पति पति सता सम्पजानन्ता सुट्ठु पजानन्ता। पतिस्सता वा सप्पतिस्सा अञ्‍ञमञ्‍ञं सगारवा। अथेवं सुद्धा सुद्धेहि संवासं कप्पेन्ता दिट्ठिसीलसामञ्‍ञेन समग्गा। अनुक्‍कमेन परिपाकगतपञ्‍ञताय निपका। सब्बस्सेविमस्स दुक्खवट्टस्स अन्तं करिस्सथ, परिनिब्बानं पापुणिस्सथाति अत्थो।

    Kāraṇḍavaṃ niddhamathāti vipannasīlatāya kacavarabhūtaṃ puggalaṃ kacavaramiva nirapekkhā apanetha. Kasambuñcāpakassathāti kasaṭabhūtañca naṃ khattiyādīnaṃ majjhagataṃ sambhinnaṃ paggharitakuṭṭhaṃ caṇḍālaṃ viya apakassatha nikkaḍḍhatha. Kiṃ kāraṇaṃ? Saṅghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ, yato etadeva. Tato palāpe vāhetha, assamaṇe samaṇamānineti yathā palāpā antosārarahitā ataṇḍulā bahi thusena vīhi viya dissanti, evaṃ pāpabhikkhū antosīlarahitāpi bahi kāsāvādiparikkhārena bhikkhū viya dissanti, tasmā ‘‘palāpā’’ti vuccanti, te palāpe vāhetha odhunātha vidhamatha. Paramatthato assamaṇe vesamattena samaṇamānine evaṃ niddhamitvāna…pe…patissatāti. Tattha kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti pati pati satā sampajānantā suṭṭhu pajānantā. Patissatā vā sappatissā aññamaññaṃ sagāravā. Athevaṃ suddhā suddhehi saṃvāsaṃ kappentā diṭṭhisīlasāmaññena samaggā. Anukkamena paripākagatapaññatāya nipakā. Sabbassevimassa dukkhavaṭṭassa antaṃ karissatha, parinibbānaṃ pāpuṇissathāti attho.

    वट्टं तेसं नत्थि पञ्‍ञापनाय सब्बसो समुच्छिन्‍नवट्टमूलकत्ता।

    Vaṭṭaṃ tesaṃ natthi paññāpanāya sabbaso samucchinnavaṭṭamūlakattā.

    धम्मं अनुस्सरन्ति, धम्मस्स वा अनुस्सरणसीलाति धम्मानुसारिनो। एवं सद्धानुसारिनोपि वेदितब्बा। पटिपन्‍नस्साति पटिपज्‍जमानस्स, सोतापत्तिमग्गट्ठोपि अधिप्पेतो। अधिमत्तन्ति बलवं। पञ्‍ञावाहीति पञ्‍ञं वाहेति, पञ्‍ञा वा इमं पुग्गलं वहतीति पञ्‍ञावाहीतिपि वदन्ति। पञ्‍ञापुब्बङ्गमन्ति पञ्‍ञं पुरेचारिकं कत्वा। अयं वुच्‍चतीति अयं एवरूपो पुग्गलो पञ्‍ञासङ्खातेन धम्मेन सरति अनुस्सरतीति धम्मानुसारीसद्धावाहीति सद्धं वाहेति, सद्धा वा इमं पुग्गलं वहतीति सद्धावाहीतिपि वदन्ति। सद्धापुब्बङ्गमन्ति सद्धं पुरेचारिकं कत्वा। अयं वुच्‍चतीति अयं एवरूपो पुग्गलो सद्धाय सरति अनुस्सरतीति सद्धानुसारी। सद्धामत्तन्ति ‘‘इतिपि सो भगवा’’तिआदिना बुद्धसुबुद्धताय सद्दहनमत्तं। मत्त-सद्देन अवेच्‍चप्पसादं निवत्तेति। पेममत्तन्ति यथावुत्तसद्धानुसारेन उप्पन्‍नं तुट्ठिमत्तं। सिनेहोति केचि। एवं विपस्सनं पट्ठपेत्वा निसिन्‍नानन्ति कलापसम्मसनादिवसेन आरद्धविपस्सनानं। एका सद्धाति विपस्सनानुसारेन स्वाक्खातधम्मता सिद्धा, ततो एव एका सेट्ठा उळारा सद्धा उप्पज्‍जति। एकं पेमन्ति एत्थापि एसेव नयो। सग्गे ठपिता विय होन्तीति तेसं सद्धापेमानं सग्गसंवत्तनियताय अब्यभिचारीभावमाह। चूळसोतापन्‍नोति वदन्ति एकदेसेन सच्‍चानुबोधे ठितत्ता। सेसं सुविञ्‍ञेय्यमेव।

    Dhammaṃ anussaranti, dhammassa vā anussaraṇasīlāti dhammānusārino. Evaṃ saddhānusārinopi veditabbā. Paṭipannassāti paṭipajjamānassa, sotāpattimaggaṭṭhopi adhippeto. Adhimattanti balavaṃ. Paññāvāhīti paññaṃ vāheti, paññā vā imaṃ puggalaṃ vahatīti paññāvāhītipi vadanti. Paññāpubbaṅgamanti paññaṃ purecārikaṃ katvā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo paññāsaṅkhātena dhammena sarati anussaratīti dhammānusārī. Saddhāvāhīti saddhaṃ vāheti, saddhā vā imaṃ puggalaṃ vahatīti saddhāvāhītipi vadanti. Saddhāpubbaṅgamanti saddhaṃ purecārikaṃ katvā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo saddhāya sarati anussaratīti saddhānusārī. Saddhāmattanti ‘‘itipi so bhagavā’’tiādinā buddhasubuddhatāya saddahanamattaṃ. Matta-saddena aveccappasādaṃ nivatteti. Pemamattanti yathāvuttasaddhānusārena uppannaṃ tuṭṭhimattaṃ. Sinehoti keci. Evaṃ vipassanaṃ paṭṭhapetvā nisinnānanti kalāpasammasanādivasena āraddhavipassanānaṃ. Ekā saddhāti vipassanānusārena svākkhātadhammatā siddhā, tato eva ekā seṭṭhā uḷārā saddhā uppajjati. Ekaṃ pemanti etthāpi eseva nayo. Sagge ṭhapitā viya hontīti tesaṃ saddhāpemānaṃ saggasaṃvattaniyatāya abyabhicārībhāvamāha. Cūḷasotāpannoti vadanti ekadesena saccānubodhe ṭhitattā. Sesaṃ suviññeyyameva.

    अलगद्दूपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Alagaddūpamasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / २. अलगद्दूपमसुत्तं • 2. Alagaddūpamasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. अलगद्दूपमसुत्तवण्णना • 2. Alagaddūpamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact