Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    २. भिक्खुवग्गो

    2. Bhikkhuvaggo

    १. अम्बलट्ठिकराहुलोवादसुत्तं

    1. Ambalaṭṭhikarāhulovādasuttaṃ

    १०७. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन आयस्मा राहुलो अम्बलट्ठिकायं विहरति। अथ खो भगवा सायन्हसमयं पटिसल्‍लाना वुट्ठितो येन अम्बलट्ठिका येनायस्मा राहुलो तेनुपसङ्कमि। अद्दसा खो आयस्मा राहुलो भगवन्तं दूरतोव आगच्छन्तं। दिस्वान आसनं पञ्‍ञापेसि, उदकञ्‍च पादानं। निसीदि भगवा पञ्‍ञत्ते आसने। निसज्‍ज पादे पक्खालेसि। आयस्मापि खो राहुलो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि।

    107. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā rāhulo ambalaṭṭhikāyaṃ viharati. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena ambalaṭṭhikā yenāyasmā rāhulo tenupasaṅkami. Addasā kho āyasmā rāhulo bhagavantaṃ dūratova āgacchantaṃ. Disvāna āsanaṃ paññāpesi, udakañca pādānaṃ. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

    १०८. अथ खो भगवा परित्तं उदकावसेसं उदकाधाने ठपेत्वा आयस्मन्तं राहुलं आमन्तेसि – ‘‘पस्ससि नो त्वं, राहुल, इमं परित्तं उदकावसेसं उदकाधाने ठपित’’न्ति? ‘‘एवं, भन्ते’’। ‘‘एवं परित्तकं खो, राहुल, तेसं सामञ्‍ञं येसं नत्थि सम्पजानमुसावादे लज्‍जा’’ति। अथ खो भगवा परित्तं उदकावसेसं छड्डेत्वा आयस्मन्तं राहुलं आमन्तेसि – ‘‘पस्ससि नो त्वं, राहुल, परित्तं उदकावसेसं छड्डित’’न्ति? ‘‘एवं, भन्ते’’। ‘‘एवं छड्डितं खो, राहुल, तेसं सामञ्‍ञं येसं नत्थि सम्पजानमुसावादे लज्‍जा’’ति। अथ खो भगवा तं उदकाधानं निक्‍कुज्‍जित्वा आयस्मन्तं राहुलं आमन्तेसि – ‘‘पस्ससि नो त्वं, राहुल, इमं उदकाधानं निक्‍कुज्‍जित’’न्ति? ‘‘एवं, भन्ते’’। ‘‘एवं निक्‍कुज्‍जितं खो, राहुल, तेसं सामञ्‍ञं येसं नत्थि सम्पजानमुसावादे लज्‍जा’’ति। अथ खो भगवा तं उदकाधानं उक्‍कुज्‍जित्वा आयस्मन्तं राहुलं आमन्तेसि – ‘‘पस्ससि नो त्वं, राहुल, इमं उदकाधानं रित्तं तुच्छ’’न्ति? ‘‘एवं, भन्ते’’। ‘‘एवं रित्तं तुच्छं खो, राहुल, तेसं सामञ्‍ञं येसं नत्थि सम्पजानमुसावादे लज्‍जाति। सेय्यथापि, राहुल, रञ्‍ञो नागो ईसादन्तो उरूळ्हवा 1 अभिजातो सङ्गामावचरो सङ्गामगतो पुरिमेहिपि पादेहि कम्मं करोति, पच्छिमेहिपि पादेहि कम्मं करोति, पुरिमेनपि कायेन कम्मं करोति, पच्छिमेनपि कायेन कम्मं करोति, सीसेनपि कम्मं करोति, कण्णेहिपि कम्मं करोति, दन्तेहिपि कम्मं करोति, नङ्गुट्ठेनपि कम्मं करोति; रक्खतेव सोण्डं। तत्थ हत्थारोहस्स एवं होति – ‘अयं खो रञ्‍ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो सङ्गामगतो पुरिमेहिपि पादेहि कम्मं करोति, पच्छिमेहिपि पादेहि कम्मं करोति…पे॰… नङ्गुट्ठेनपि कम्मं करोति; रक्खतेव सोण्डं । अपरिच्‍चत्तं खो रञ्‍ञो नागस्स जीवित’न्ति। यतो खो, राहुल, रञ्‍ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो सङ्गामगतो पुरिमेहिपि पादेहि कम्मं करोति, पच्छिमेहिपि पादेहि कम्मं करोति…पे॰… नङ्गुट्ठेनपि कम्मं करोति, सोण्डायपि कम्मं करोति, तत्थ हत्थारोहस्स एवं होति – ‘अयं खो रञ्‍ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो सङ्गामगतो पुरिमेहिपि पादेहि कम्मं करोति, पच्छिमेहिपि पादेहि कम्मं करोति, पुरिमेनपि कायेन कम्मं करोति, पच्छिमेनपि कायेन कम्मं करोति, सीसेनपि कम्मं करोति, कण्णेहिपि कम्मं करोति, दन्तेहिपि कम्मं करोति, नङ्गुट्ठेनपि कम्मं करोति, सोण्डायपि कम्मं करोति। परिच्‍चत्तं खो रञ्‍ञो नागस्स जीवितं। नत्थि दानि किञ्‍चि रञ्‍ञो नागस्स अकरणीय’न्ति। एवमेव खो, राहुल, यस्स कस्सचि सम्पजानमुसावादे नत्थि लज्‍जा, नाहं तस्स किञ्‍चि पापं अकरणीयन्ति वदामि। तस्मातिह ते, राहुल, ‘हस्सापि न मुसा भणिस्सामी’ति – एवञ्हि ते, राहुल, सिक्खितब्बं।

    108. Atha kho bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ rāhulaṃ āmantesi – ‘‘passasi no tvaṃ, rāhula, imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapita’’nti? ‘‘Evaṃ, bhante’’. ‘‘Evaṃ parittakaṃ kho, rāhula, tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā’’ti. Atha kho bhagavā parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ rāhulaṃ āmantesi – ‘‘passasi no tvaṃ, rāhula, parittaṃ udakāvasesaṃ chaḍḍita’’nti? ‘‘Evaṃ, bhante’’. ‘‘Evaṃ chaḍḍitaṃ kho, rāhula, tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā’’ti. Atha kho bhagavā taṃ udakādhānaṃ nikkujjitvā āyasmantaṃ rāhulaṃ āmantesi – ‘‘passasi no tvaṃ, rāhula, imaṃ udakādhānaṃ nikkujjita’’nti? ‘‘Evaṃ, bhante’’. ‘‘Evaṃ nikkujjitaṃ kho, rāhula, tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā’’ti. Atha kho bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ rāhulaṃ āmantesi – ‘‘passasi no tvaṃ, rāhula, imaṃ udakādhānaṃ rittaṃ tuccha’’nti? ‘‘Evaṃ, bhante’’. ‘‘Evaṃ rittaṃ tucchaṃ kho, rāhula, tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti. Seyyathāpi, rāhula, rañño nāgo īsādanto urūḷhavā 2 abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti, purimenapi kāyena kammaṃ karoti, pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ karoti, dantehipi kammaṃ karoti, naṅguṭṭhenapi kammaṃ karoti; rakkhateva soṇḍaṃ. Tattha hatthārohassa evaṃ hoti – ‘ayaṃ kho rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti…pe… naṅguṭṭhenapi kammaṃ karoti; rakkhateva soṇḍaṃ . Apariccattaṃ kho rañño nāgassa jīvita’nti. Yato kho, rāhula, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti…pe… naṅguṭṭhenapi kammaṃ karoti, soṇḍāyapi kammaṃ karoti, tattha hatthārohassa evaṃ hoti – ‘ayaṃ kho rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti, purimenapi kāyena kammaṃ karoti, pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ karoti, dantehipi kammaṃ karoti, naṅguṭṭhenapi kammaṃ karoti, soṇḍāyapi kammaṃ karoti. Pariccattaṃ kho rañño nāgassa jīvitaṃ. Natthi dāni kiñci rañño nāgassa akaraṇīya’nti. Evameva kho, rāhula, yassa kassaci sampajānamusāvāde natthi lajjā, nāhaṃ tassa kiñci pāpaṃ akaraṇīyanti vadāmi. Tasmātiha te, rāhula, ‘hassāpi na musā bhaṇissāmī’ti – evañhi te, rāhula, sikkhitabbaṃ.

    १०९. ‘‘तं किं मञ्‍ञसि, राहुल, किमत्थियो आदासो’’ति? ‘‘पच्‍चवेक्खणत्थो, भन्ते’’ति। ‘‘एवमेव खो, राहुल, पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा कायेन कम्मं कत्तब्बं, पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा वाचाय कम्मं कत्तब्बं, पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा मनसा कम्मं कत्तब्बं। यदेव त्वं, राहुल, कायेन कम्मं कत्तुकामो अहोसि, तदेव ते कायकम्मं पच्‍चवेक्खितब्बं – ‘यं नु खो अहं इदं कायेन कम्मं कत्तुकामो इदं मे कायकम्मं अत्तब्याबाधायपि संवत्तेय्य, परब्याबाधायपि संवत्तेय्य, उभयब्याबाधायपि संवत्तेय्य – अकुसलं इदं कायकम्मं दुक्खुद्रयं 3 दुक्खविपाक’न्ति? सचे त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं कायेन कम्मं कत्तुकामो इदं मे कायकम्मं अत्तब्याबाधायपि संवत्तेय्य, परब्याबाधायपि संवत्तेय्य, उभयब्याबाधायपि संवत्तेय्य – अकुसलं इदं कायकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, एवरूपं ते, राहुल, कायेन कम्मं ससक्‍कं न करणीयं 4। सचे पन त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं कायेन कम्मं कत्तुकामो इदं मे कायकम्मं नेवत्तब्याबाधायपि संवत्तेय्य, न परब्याबाधायपि संवत्तेय्य, न उभयब्याबाधायपि संवत्तेय्य – कुसलं इदं कायकम्मं सुखुद्रयं सुखविपाक’न्ति, एवरूपं ते, राहुल, कायेन कम्मं करणीयं।

    109. ‘‘Taṃ kiṃ maññasi, rāhula, kimatthiyo ādāso’’ti? ‘‘Paccavekkhaṇattho, bhante’’ti. ‘‘Evameva kho, rāhula, paccavekkhitvā paccavekkhitvā kāyena kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā vācāya kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā manasā kammaṃ kattabbaṃ. Yadeva tvaṃ, rāhula, kāyena kammaṃ kattukāmo ahosi, tadeva te kāyakammaṃ paccavekkhitabbaṃ – ‘yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ 5 dukkhavipāka’nti? Sace tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipāka’nti, evarūpaṃ te, rāhula, kāyena kammaṃ sasakkaṃ na karaṇīyaṃ 6. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ nevattabyābādhāyapi saṃvatteyya, na parabyābādhāyapi saṃvatteyya, na ubhayabyābādhāyapi saṃvatteyya – kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipāka’nti, evarūpaṃ te, rāhula, kāyena kammaṃ karaṇīyaṃ.

    ‘‘करोन्तेनपि ते, राहुल, कायेन कम्मं तदेव ते कायकम्मं पच्‍चवेक्खितब्बं – ‘यं नु खो अहं इदं कायेन कम्मं करोमि इदं मे कायकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं कायकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे पन त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं कायेन कम्मं करोमि इदं मे कायकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं कायकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, पटिसंहरेय्यासि त्वं, राहुल, एवरूपं कायकम्मं। सचे पन त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं कायेन कम्मं करोमि इदं मे कायकम्मं नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति – कुसलं इदं कायकम्मं सुखुद्रयं सुखविपाक’न्ति, अनुपदज्‍जेय्यासि त्वं, राहुल, एवरूपं कायकम्मं।

    ‘‘Karontenapi te, rāhula, kāyena kammaṃ tadeva te kāyakammaṃ paccavekkhitabbaṃ – ‘yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ karomi idaṃ me kāyakammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipāka’nti? Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idaṃ me kāyakammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipāka’nti, paṭisaṃhareyyāsi tvaṃ, rāhula, evarūpaṃ kāyakammaṃ. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idaṃ me kāyakammaṃ nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati – kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipāka’nti, anupadajjeyyāsi tvaṃ, rāhula, evarūpaṃ kāyakammaṃ.

    ‘‘कत्वापि ते, राहुल, कायेन कम्मं तदेव ते कायकम्मं पच्‍चवेक्खितब्बं – ‘यं नु खो अहं इदं कायेन कम्मं अकासिं इदं मे कायकम्मं अत्तब्याबाधायपि संवत्तति 7, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं कायकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे खो त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं कायेन कम्मं अकासिं, इदं मे कायकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं कायकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, एवरूपं ते, राहुल, कायकम्मं सत्थरि वा विञ्‍ञूसु वा सब्रह्मचारीसु देसेतब्बं, विवरितब्बं, उत्तानीकातब्बं; देसेत्वा विवरित्वा उत्तानीकत्वा आयतिं संवरं आपज्‍जितब्बं । सचे पन त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं कायेन कम्मं अकासिं इदं मे कायकम्मं नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति – कुसलं इदं कायकम्मं सुखुद्रयं सुखविपाक’न्ति, तेनेव त्वं, राहुल, पीतिपामोज्‍जेन विहरेय्यासि अहोरत्तानुसिक्खी कुसलेसु धम्मेसु।

    ‘‘Katvāpi te, rāhula, kāyena kammaṃ tadeva te kāyakammaṃ paccavekkhitabbaṃ – ‘yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idaṃ me kāyakammaṃ attabyābādhāyapi saṃvattati 8, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipāka’nti? Sace kho tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ, idaṃ me kāyakammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipāka’nti, evarūpaṃ te, rāhula, kāyakammaṃ satthari vā viññūsu vā sabrahmacārīsu desetabbaṃ, vivaritabbaṃ, uttānīkātabbaṃ; desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ . Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idaṃ me kāyakammaṃ nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati – kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipāka’nti, teneva tvaṃ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

    ११०. ‘‘यदेव त्वं, राहुल, वाचाय कम्मं कत्तुकामो अहोसि, तदेव ते वचीकम्मं पच्‍चवेक्खितब्बं – ‘यं नु खो अहं इदं वाचाय कम्मं कत्तुकामो इदं मे वचीकम्मं अत्तब्याबाधायपि संवत्तेय्य, परब्याबाधायपि संवत्तेय्य, उभयब्याबाधायपि संवत्तेय्य – अकुसलं इदं वचीकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं वाचाय कम्मं कत्तुकामो इदं मे वचीकम्मं अत्तब्याबाधायपि संवत्तेय्य, परब्याबाधायपि संवत्तेय्य, उभयब्याबाधायपि संवत्तेय्य – अकुसलं इदं वचीकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, एवरूपं ते, राहुल, वाचाय कम्मं ससक्‍कं न करणीयं। सचे पन त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं वाचाय कम्मं कत्तुकामो इदं मे वचीकम्मं नेवत्तब्याबाधायपि संवत्तेय्य, न परब्याबाधायपि संवत्तेय्य – कुसलं इदं वचीकम्मं सुखुद्रयं सुखविपाक’न्ति, एवरूपं ते, राहुल, वाचाय कम्मं करणीयं।

    110. ‘‘Yadeva tvaṃ, rāhula, vācāya kammaṃ kattukāmo ahosi, tadeva te vacīkammaṃ paccavekkhitabbaṃ – ‘yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka’nti? Sace tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka’nti, evarūpaṃ te, rāhula, vācāya kammaṃ sasakkaṃ na karaṇīyaṃ. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvatteyya, na parabyābādhāyapi saṃvatteyya – kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipāka’nti, evarūpaṃ te, rāhula, vācāya kammaṃ karaṇīyaṃ.

    ‘‘करोन्तेनपि, राहुल, वाचाय कम्मं तदेव ते वचीकम्मं पच्‍चवेक्खितब्बं – ‘यं नु खो अहं इदं वाचाय कम्मं करोमि इदं मे वचीकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं वचीकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे पन त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं वाचाय कम्मं करोमि इदं मे वचीकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं वचीकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, पटिसंहरेय्यासि त्वं, राहुल, एवरूपं वचीकम्मं। सचे पन त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं वाचाय कम्मं करोमि इदं मे वचीकम्मं नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति – कुसलं इदं वचीकम्मं सुखुद्रयं सुखविपाक’न्ति, अनुपदज्‍जेय्यासि, त्वं राहुल, एवरूपं वचीकम्मं।

    ‘‘Karontenapi, rāhula, vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ – ‘yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka’nti? Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka’nti, paṭisaṃhareyyāsi tvaṃ, rāhula, evarūpaṃ vacīkammaṃ. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati – kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipāka’nti, anupadajjeyyāsi, tvaṃ rāhula, evarūpaṃ vacīkammaṃ.

    ‘‘कत्वापि ते, राहुल, वाचाय कम्मं तदेव ते वचीकम्मं पच्‍चवेक्खितब्बं – ‘यं नु खो अहं इदं वाचाय कम्मं अकासिं इदं मे वचीकम्मं अत्तब्याबाधायपि संवत्तति 9, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं वचीकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे खो त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं वाचाय कम्मं अकासिं इदं मे वचीकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं वचीकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, एवरूपं ते, राहुल, वचीकम्मं सत्थरि वा विञ्‍ञूसु वा सब्रह्मचारीसु देसेतब्बं, विवरितब्बं, उत्तानीकत्तब्बं ; देसेत्वा विवरित्वा उत्तानीकत्वा आयतिं संवरं आपज्‍जितब्बं। सचे पन त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं वाचाय कम्मं अकासिं इदं मे वचीकम्मं नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति – कुसलं इदं वचीकम्मं सुखुद्रयं सुखविपाक’न्ति, तेनेव त्वं, राहुल, पीतिपामोज्‍जेन विहरेय्यासि अहोरत्तानुसिक्खी कुसलेसु धम्मेसु।

    ‘‘Katvāpi te, rāhula, vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ – ‘yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati 10, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka’nti? Sace kho tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka’nti, evarūpaṃ te, rāhula, vacīkammaṃ satthari vā viññūsu vā sabrahmacārīsu desetabbaṃ, vivaritabbaṃ, uttānīkattabbaṃ ; desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati – kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipāka’nti, teneva tvaṃ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

    १११. ‘‘यदेव त्वं, राहुल, मनसा कम्मं कत्तुकामो अहोसि, तदेव ते मनोकम्मं पच्‍चवेक्खितब्बं – ‘यं नु खो अहं इदं मनसा कम्मं कत्तुकामो इदं मे मनोकम्मं अत्तब्याबाधायपि संवत्तेय्य, परब्याबाधायपि संवत्तेय्य, उभयब्याबाधायपि संवत्तेय्य – अकुसलं इदं मनोकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं मनसा कम्मं कत्तुकामो इदं मे मनोकम्मं अत्तब्याबाधायपि संवत्तेय्य, परब्याबाधायपि संवत्तेय्य, उभयब्याबाधायपि संवत्तेय्य – अकुसलं इदं मनोकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, एवरूपं ते, राहुल, मनसा कम्मं ससक्‍कं न करणीयं। सचे पन त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं मनसा कम्मं कत्तुकामो इदं मे मनोकम्मं नेवत्तब्याबाधायपि संवत्तेय्य, न परब्याबाधायपि संवत्तेय्य, न उभयब्याबाधायपि संवत्तेय्य – कुसलं इदं मनोकम्मं सुखुद्रयं सुखविपाक’न्ति, एवरूपं ते, राहुल, मनसा कम्मं करणीयं।

    111. ‘‘Yadeva tvaṃ, rāhula, manasā kammaṃ kattukāmo ahosi, tadeva te manokammaṃ paccavekkhitabbaṃ – ‘yaṃ nu kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka’nti? Sace tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka’nti, evarūpaṃ te, rāhula, manasā kammaṃ sasakkaṃ na karaṇīyaṃ. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ nevattabyābādhāyapi saṃvatteyya, na parabyābādhāyapi saṃvatteyya, na ubhayabyābādhāyapi saṃvatteyya – kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipāka’nti, evarūpaṃ te, rāhula, manasā kammaṃ karaṇīyaṃ.

    ‘‘करोन्तेनपि ते, राहुल, मनसा कम्मं तदेव ते मनोकम्मं पच्‍चवेक्खितब्बं – ‘यं नु खो अहं इदं मनसा कम्मं करोमि इदं मे मनोकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं मनोकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे पन त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं मनसा कम्मं करोमि इदं मे मनोकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं मनोकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, पटिसंहरेय्यासि त्वं, राहुल, एवरूपं मनोकम्मं। सचे पन त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं मनसा कम्मं करोमि इदं मे मनोकम्मं नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति – कुसलं इदं मनोकम्मं सुखुद्रयं सुखविपाक’न्ति, अनुपदज्‍जेय्यासि त्वं, राहुल, एवरूपं मनोकम्मं।

    ‘‘Karontenapi te, rāhula, manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ – ‘yaṃ nu kho ahaṃ idaṃ manasā kammaṃ karomi idaṃ me manokammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka’nti? Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idaṃ me manokammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka’nti, paṭisaṃhareyyāsi tvaṃ, rāhula, evarūpaṃ manokammaṃ. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idaṃ me manokammaṃ nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati – kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipāka’nti, anupadajjeyyāsi tvaṃ, rāhula, evarūpaṃ manokammaṃ.

    ‘‘कत्वापि ते, राहुल, मनसा कम्मं तदेव ते मनोकम्मं पच्‍चवेक्खितब्बं – ‘यं नु खो अहं इदं मनसा कम्मं अकासिं इदं मे मनोकम्मं अत्तब्याबाधायपि संवत्तति 11, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं मनोकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति? सचे खो त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं मनसा कम्मं अकासिं इदं मे मनोकम्मं अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति – अकुसलं इदं मनोकम्मं दुक्खुद्रयं दुक्खविपाक’न्ति, एवरूपं पन 12 ते, राहुल, मनोकम्मं 13 अट्टीयितब्बं हरायितब्बं जिगुच्छितब्बं; अट्टीयित्वा हरायित्वा जिगुच्छित्वा आयतिं संवरं आपज्‍जितब्बं। सचे पन त्वं, राहुल, पच्‍चवेक्खमानो एवं जानेय्यासि – ‘यं खो अहं इदं मनसा कम्मं अकासिं इदं मे मनोकम्मं नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति – कुसलं इदं मनोकम्मं सुखुद्रयं सुखविपाक’न्ति, तेनेव त्वं, राहुल, पीतिपामोज्‍जेन विहरेय्यासि अहोरत्तानुसिक्खी कुसलेसु धम्मेसु।

    ‘‘Katvāpi te, rāhula, manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ – ‘yaṃ nu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ attabyābādhāyapi saṃvattati 14, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka’nti? Sace kho tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka’nti, evarūpaṃ pana 15 te, rāhula, manokammaṃ 16 aṭṭīyitabbaṃ harāyitabbaṃ jigucchitabbaṃ; aṭṭīyitvā harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – ‘yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati – kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipāka’nti, teneva tvaṃ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

    ११२. ‘‘ये हि केचि, राहुल, अतीतमद्धानं समणा वा ब्राह्मणा वा कायकम्मं परिसोधेसुं, वचीकम्मं परिसोधेसुं, मनोकम्मं परिसोधेसुं, सब्बे ते एवमेवं पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा कायकम्मं परिसोधेसुं, पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा वचीकम्मं परिसोधेसुं, पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा मनोकम्मं परिसोधेसुं। येपि हि केचि, राहुल, अनागतमद्धानं समणा वा ब्राह्मणा वा कायकम्मं परिसोधेस्सन्ति, वचीकम्मं परिसोधेस्सन्ति, मनोकम्मं परिसोधेस्सन्ति, सब्बे ते एवमेवं पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा कायकम्मं परिसोधेस्सन्ति, पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा वचीकम्मं परिसोधेस्सन्ति , पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा मनोकम्मं परिसोधेस्सन्ति। येपि हि केचि, राहुल, एतरहि समणा वा ब्राह्मणा वा कायकम्मं परिसोधेन्ति, वचीकम्मं परिसोधेन्ति, मनोकम्मं परिसोधेन्ति, सब्बे ते एवमेवं पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा कायकम्मं परिसोधेन्ति, पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा वचीकम्मं परिसोधेन्ति, पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा मनोकम्मं परिसोधेन्ति। तस्मातिह, राहुल, ‘पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा कायकम्मं परिसोधेस्सामि, पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा वचीकम्मं परिसोधेस्सामि, पच्‍चवेक्खित्वा पच्‍चवेक्खित्वा मनोकम्मं परिसोधेस्सामी’ति – एवञ्हि ते, राहुल, सिक्खितब्ब’’न्ति।

    112. ‘‘Ye hi keci, rāhula, atītamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhesuṃ, vacīkammaṃ parisodhesuṃ, manokammaṃ parisodhesuṃ, sabbe te evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhesuṃ. Yepi hi keci, rāhula, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhessanti, vacīkammaṃ parisodhessanti, manokammaṃ parisodhessanti, sabbe te evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessanti , paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessanti. Yepi hi keci, rāhula, etarahi samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhenti, vacīkammaṃ parisodhenti, manokammaṃ parisodhenti, sabbe te evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhenti. Tasmātiha, rāhula, ‘paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessāmi, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessāmi, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessāmī’ti – evañhi te, rāhula, sikkhitabba’’nti.

    इदमवोच भगवा। अत्तमनो आयस्मा राहुलो भगवतो भासितं अभिनन्दीति।

    Idamavoca bhagavā. Attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti.

    अम्बलट्ठिकराहुलोवादसुत्तं निट्ठितं पठमं।

    Ambalaṭṭhikarāhulovādasuttaṃ niṭṭhitaṃ paṭhamaṃ.







    Footnotes:
    1. उब्बूळ्हवा (सी॰ पी॰)
    2. ubbūḷhavā (sī. pī.)
    3. दुक्खुन्द्रयं, दुक्खुदयं (क॰)
    4. संसक्‍कं न च करणीयं (क॰)
    5. dukkhundrayaṃ, dukkhudayaṃ (ka.)
    6. saṃsakkaṃ na ca karaṇīyaṃ (ka.)
    7. संवत्ति (पी॰)
    8. saṃvatti (pī.)
    9. संवत्ति (सी॰ पी॰)
    10. saṃvatti (sī. pī.)
    11. संवत्ति (सी॰ पी॰)
    12. एवरूपे (सी॰ पी॰), एवरूपे पन (स्या॰ कं॰)
    13. मनोकम्मे (सी॰ स्या॰ कं॰ पी॰)
    14. saṃvatti (sī. pī.)
    15. evarūpe (sī. pī.), evarūpe pana (syā. kaṃ.)
    16. manokamme (sī. syā. kaṃ. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. अम्बलट्ठिकराहुलोवादसुत्तवण्णना • 1. Ambalaṭṭhikarāhulovādasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १. अम्बलट्ठिकराहुलोवादसुत्तवण्णना • 1. Ambalaṭṭhikarāhulovādasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact