Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    २. भिक्खुवग्गो

    2. Bhikkhuvaggo

    १. अम्बलट्ठिकराहुलोवादसुत्तवण्णना

    1. Ambalaṭṭhikarāhulovādasuttavaṇṇanā

    १०७. एवं मे सुतन्ति अम्बलट्ठिकराहुलोवादसुत्तं। तत्थ अम्बलट्ठिकायं विहरतीति वेळुवनविहारस्स पच्‍चन्ते पधानघरसङ्खेपे विवेककामानं वसनत्थाय कते अम्बलट्ठिकाति एवंनामके पासादे पविवेकं ब्रूहयन्तो विहरति। कण्टको नाम जातकालतो पट्ठाय तिखिणोव होति, एवमेवं अयम्पि आयस्मा सत्तवस्सिकसामणेरकालेयेव पविवेकं ब्रूहयमानो तत्थ विहासि। पटिसल्‍लाना वुट्ठितोति फलसमापत्तितो वुट्ठाय। आसनन्ति पकतिपञ्‍ञत्तमेवेत्थ आसनं अत्थि, तं पप्फोटेत्वा ठपेसि। उदकाधानेति उदकभाजने। ‘‘उदकट्ठाने’’तिपि पाठो।

    107.Evaṃme sutanti ambalaṭṭhikarāhulovādasuttaṃ. Tattha ambalaṭṭhikāyaṃ viharatīti veḷuvanavihārassa paccante padhānagharasaṅkhepe vivekakāmānaṃ vasanatthāya kate ambalaṭṭhikāti evaṃnāmake pāsāde pavivekaṃ brūhayanto viharati. Kaṇṭako nāma jātakālato paṭṭhāya tikhiṇova hoti, evamevaṃ ayampi āyasmā sattavassikasāmaṇerakāleyeva pavivekaṃ brūhayamāno tattha vihāsi. Paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhāya. Āsananti pakatipaññattamevettha āsanaṃ atthi, taṃ papphoṭetvā ṭhapesi. Udakādhāneti udakabhājane. ‘‘Udakaṭṭhāne’’tipi pāṭho.

    आयस्मन्तं राहुलं आमन्तेसीति ओवाददानत्थं आमन्तेसि। भगवता हि राहुलत्थेरस्स सम्बहुला धम्मदेसना कता। सामणेरपञ्हं थेरस्सेव वुत्तं। तथा राहुलसंयुत्तं महाराहुलोवादसुत्तं चूळराहुलोवादसुत्तमिदं अम्बलट्ठिकराहुलोवादसुत्तन्ति।

    Āyasmantaṃ rāhulaṃ āmantesīti ovādadānatthaṃ āmantesi. Bhagavatā hi rāhulattherassa sambahulā dhammadesanā katā. Sāmaṇerapañhaṃ therasseva vuttaṃ. Tathā rāhulasaṃyuttaṃ mahārāhulovādasuttaṃ cūḷarāhulovādasuttamidaṃ ambalaṭṭhikarāhulovādasuttanti.

    अयञ्हि आयस्मा सत्तवस्सिककाले भगवन्तं चीवरकण्णे गहेत्वा ‘‘दायज्‍जं मे समण देही’’ति दायज्‍जं याचमानो भगवता धम्मसेनापतिसारिपुत्तत्थेरस्स निय्यादेत्वा पब्बाजितो। अथ भगवा दहरकुमारा नाम युत्तायुत्तं कथं कथेन्ति, ओवादमस्स देमीति राहुलकुमारं आमन्तेत्वा ‘‘सामणेरेन नाम, राहुल, तिरच्छानकथं कथेतुं न वट्टति, त्वं कथयमानो एवरूपं कथं कथेय्यासी’’ति सब्बबुद्धेहि अविजहितं दसपुच्छं पञ्‍चपण्णासविस्सज्‍जनं – ‘‘एको पञ्हो एको उद्देसो एकं वेय्याकरणं द्वे पञ्हा…पे॰… दस पञ्हा दस उद्देसा दस वेय्याकरणाति। एकं नाम किं? सब्बे सत्ता आहारट्ठितिका…पे॰… दस नाम किं? दसहङ्गेहि समन्‍नागतो अरहाति वुच्‍चती’’ति (खु॰ पा॰ ४.१०) इमं सामणेरपञ्हं कथेसि। पुन चिन्तेसि ‘‘दहरकुमारा नाम पियमुसावादा होन्ति, अदिट्ठमेव दिट्ठं अम्हेहि, दिट्ठमेव न दिट्ठं अम्हेहीति वदन्ति ओवादमस्स देमी’’ति अक्खीहि ओलोकेत्वापि सुखसञ्‍जाननत्थं पठममेव चतस्सो उदकाधानूपमायो , ततो द्वे हत्थिउपमायो एकं आदासूपमञ्‍च दस्सेत्वा इमं सुत्तं कथेसि। चतूसु पन पच्‍चयेसु तण्हाविवट्टनं पञ्‍चसु कामगुणेसु छन्दरागप्पहानं कल्याणमित्तुपनिस्सयस्स महन्तभावञ्‍च दस्सेत्वा राहुलसुत्तं (सु॰ नि॰ राहुलसुत्त) कथेसि। आगतागतट्ठाने भवेसु छन्दरागो न कत्तब्बोति दस्सेतुं राहुलसंयुत्तं (सं॰ नि॰ २.१८८ आदयो) कथेसि। ‘‘अहं सोभामि, मम वण्णायतनं पसन्‍न’’न्ति अत्तभावं निस्साय गेहस्सितछन्दरागो न कत्तब्बोति महाराहुलोवादसुत्तं कथेसि।

    Ayañhi āyasmā sattavassikakāle bhagavantaṃ cīvarakaṇṇe gahetvā ‘‘dāyajjaṃ me samaṇa dehī’’ti dāyajjaṃ yācamāno bhagavatā dhammasenāpatisāriputtattherassa niyyādetvā pabbājito. Atha bhagavā daharakumārā nāma yuttāyuttaṃ kathaṃ kathenti, ovādamassa demīti rāhulakumāraṃ āmantetvā ‘‘sāmaṇerena nāma, rāhula, tiracchānakathaṃ kathetuṃ na vaṭṭati, tvaṃ kathayamāno evarūpaṃ kathaṃ katheyyāsī’’ti sabbabuddhehi avijahitaṃ dasapucchaṃ pañcapaṇṇāsavissajjanaṃ – ‘‘eko pañho eko uddeso ekaṃ veyyākaraṇaṃ dve pañhā…pe… dasa pañhā dasa uddesā dasa veyyākaraṇāti. Ekaṃ nāma kiṃ? Sabbe sattā āhāraṭṭhitikā…pe… dasa nāma kiṃ? Dasahaṅgehi samannāgato arahāti vuccatī’’ti (khu. pā. 4.10) imaṃ sāmaṇerapañhaṃ kathesi. Puna cintesi ‘‘daharakumārā nāma piyamusāvādā honti, adiṭṭhameva diṭṭhaṃ amhehi, diṭṭhameva na diṭṭhaṃ amhehīti vadanti ovādamassa demī’’ti akkhīhi oloketvāpi sukhasañjānanatthaṃ paṭhamameva catasso udakādhānūpamāyo , tato dve hatthiupamāyo ekaṃ ādāsūpamañca dassetvā imaṃ suttaṃ kathesi. Catūsu pana paccayesu taṇhāvivaṭṭanaṃ pañcasu kāmaguṇesu chandarāgappahānaṃ kalyāṇamittupanissayassa mahantabhāvañca dassetvā rāhulasuttaṃ (su. ni. rāhulasutta) kathesi. Āgatāgataṭṭhāne bhavesu chandarāgo na kattabboti dassetuṃ rāhulasaṃyuttaṃ (saṃ. ni. 2.188 ādayo) kathesi. ‘‘Ahaṃ sobhāmi, mama vaṇṇāyatanaṃ pasanna’’nti attabhāvaṃ nissāya gehassitachandarāgo na kattabboti mahārāhulovādasuttaṃ kathesi.

    तत्थ राहुलसुत्तं इमस्मिं नाम काले वुत्तन्ति न वत्तब्बं। तञ्हि अभिण्होवादवसेन वुत्तं। राहुलसंयुत्तं सत्तवस्सिककालतो पट्ठाय याव अवस्सिकभिक्खुकाला वुत्तं। महाराहुलोवादसुत्तं अट्ठारस वस्ससामणेरकाले वुत्तं। चूळराहुलोवादसुत्तं अवस्सिकभिक्खुकाले वुत्तं। कुमारकपञ्हञ्‍च इदञ्‍च अम्बलट्ठिकराहुलोवादसुत्तं सत्तवस्सिकसामणेरकाले वुत्तं। तेसु राहुलसुत्तं अभिण्होवादत्थं, राहुलसंयुत्तं, थेरस्स विपस्सनागब्भगहणत्थं, महाराहुलोवादं गेहस्सितछन्दरागविनोदनत्थं, चूळराहुलोवादं थेरस्स पञ्‍चदस-विमुत्तिपरिपाचनीय-धम्मपरिपाककाले अरहत्तगाहापनत्थं वुत्तं। इदञ्‍च पन सन्धाय राहुलत्थेरो भिक्खुसङ्घमज्झे तथागतस्स गुणं कथेन्तो इदमाह –

    Tattha rāhulasuttaṃ imasmiṃ nāma kāle vuttanti na vattabbaṃ. Tañhi abhiṇhovādavasena vuttaṃ. Rāhulasaṃyuttaṃ sattavassikakālato paṭṭhāya yāva avassikabhikkhukālā vuttaṃ. Mahārāhulovādasuttaṃ aṭṭhārasa vassasāmaṇerakāle vuttaṃ. Cūḷarāhulovādasuttaṃ avassikabhikkhukāle vuttaṃ. Kumārakapañhañca idañca ambalaṭṭhikarāhulovādasuttaṃ sattavassikasāmaṇerakāle vuttaṃ. Tesu rāhulasuttaṃ abhiṇhovādatthaṃ, rāhulasaṃyuttaṃ, therassa vipassanāgabbhagahaṇatthaṃ, mahārāhulovādaṃ gehassitachandarāgavinodanatthaṃ, cūḷarāhulovādaṃ therassa pañcadasa-vimuttiparipācanīya-dhammaparipākakāle arahattagāhāpanatthaṃ vuttaṃ. Idañca pana sandhāya rāhulatthero bhikkhusaṅghamajjhe tathāgatassa guṇaṃ kathento idamāha –

    ‘‘किकीव बीजं रक्खेय्य, चामरी वालमुत्तमं।

    ‘‘Kikīva bījaṃ rakkheyya, cāmarī vālamuttamaṃ;

    निपको सीलसम्पन्‍नो, ममं रक्खि तथागतो’’ति॥ (अप॰ १.२.८३)।

    Nipako sīlasampanno, mamaṃ rakkhi tathāgato’’ti. (apa. 1.2.83);

    सामणेरपञ्हं अयुत्तवचनपहानत्थं, इदं अम्बलट्ठिकराहुलोवादसुत्तं सम्पजानमुसावादस्स अकरणत्थं वुत्तं।

    Sāmaṇerapañhaṃ ayuttavacanapahānatthaṃ, idaṃ ambalaṭṭhikarāhulovādasuttaṃ sampajānamusāvādassa akaraṇatthaṃ vuttaṃ.

    तत्थ पस्ससि नोति पस्ससि नु। परित्तन्ति थोकं। सामञ्‍ञन्ति समणधम्मो। निक्‍कुज्‍जित्वाति अधोमुखं कत्वा। उक्‍कुज्‍जित्वाति उत्तानं कत्वा।

    Tattha passasi noti passasi nu. Parittanti thokaṃ. Sāmaññanti samaṇadhammo. Nikkujjitvāti adhomukhaṃ katvā. Ukkujjitvāti uttānaṃ katvā.

    १०८. सेय्यथापि, राहुल, रञ्‍ञो नागोति अयं उपमा सम्पजानमुसावादे संवररहितस्स ओपम्मदस्सनत्थं वुत्ता। तत्थ ईसादन्तोति रथीसासदिसदन्तो । उरुळ्हवाति अभिवड्ढितो आरोहसम्पन्‍नो। अभिजातोति सुजातो जातिसम्पन्‍नो। सङ्गामावचरोति सङ्गामं ओतिण्णपुब्बो। कम्मं करोतीति आगतागते पवट्टेन्तो घातेति। पुरत्थिमकायादीसु पन पुरत्थिमकायेन ताव पटिसेनाय फलककोट्ठकमुण्डपाकारादयो पातेति, तथा पच्छिमकायेन। सीसेन कम्मं नाम नियमेत्वा एतं पदेसं मद्दिस्सामीति निवत्तित्वा ओलोकेति, एत्तकेन सतम्पि सहस्सम्पि द्वेधा भिज्‍जति। कण्णेहि कम्मं नाम आगतागते सरे कण्णेहि पहरित्वा पातनं। दन्तेहि कम्मं नाम पटिहत्थिअस्सहत्थारोहअस्सारोहपदादीनं विज्झनं। नङ्गुट्ठेन कम्मं नाम नङ्गुट्ठे बन्धाय दीघासिलट्ठिया वा अयमुसलेन वा छेदनभेदनं। रक्खतेव सोण्डन्ति सोण्डं पन मुखे पक्खिपित्वा रक्खति।

    108.Seyyathāpi, rāhula, rañño nāgoti ayaṃ upamā sampajānamusāvāde saṃvararahitassa opammadassanatthaṃ vuttā. Tattha īsādantoti rathīsāsadisadanto . Uruḷhavāti abhivaḍḍhito ārohasampanno. Abhijātoti sujāto jātisampanno. Saṅgāmāvacaroti saṅgāmaṃ otiṇṇapubbo. Kammaṃ karotīti āgatāgate pavaṭṭento ghāteti. Puratthimakāyādīsu pana puratthimakāyena tāva paṭisenāya phalakakoṭṭhakamuṇḍapākārādayo pāteti, tathā pacchimakāyena. Sīsena kammaṃ nāma niyametvā etaṃ padesaṃ maddissāmīti nivattitvā oloketi, ettakena satampi sahassampi dvedhā bhijjati. Kaṇṇehi kammaṃ nāma āgatāgate sare kaṇṇehi paharitvā pātanaṃ. Dantehi kammaṃ nāma paṭihatthiassahatthārohaassārohapadādīnaṃ vijjhanaṃ. Naṅguṭṭhena kammaṃ nāma naṅguṭṭhe bandhāya dīghāsilaṭṭhiyā vā ayamusalena vā chedanabhedanaṃ. Rakkhateva soṇḍanti soṇḍaṃ pana mukhe pakkhipitvā rakkhati.

    तत्थाति तस्मिं तस्स हत्थिनो करणे। अपरिच्‍चत्तन्ति अनिस्सट्ठं, परेसं जयं अम्हाकञ्‍च पराजयं पस्सीति मञ्‍ञति। सोण्डायपि कम्मं करोतीति अयमुग्गरं वा खदिरमुसलं वा गहेत्वा समन्ता अट्ठारसहत्थट्ठानं मद्दति। परिच्‍चत्तन्ति विस्सट्ठं, इदानि हत्थियोधादीसु न कुतोचि भायति, अम्हाकं जयं परेसञ्‍च पराजयं पस्सीति मञ्‍ञति। नाहं तस्स किञ्‍चि पापन्ति तस्स दुक्‍कटादिआपत्तिवीतिक्‍कमे वा मातुघातकादिकम्मेसु वा किञ्‍चि पापं अकत्तब्बं नाम नत्थि। तस्मा तिह तेति यस्मा सम्पजानमुसावादिनो अकत्तब्बं पापं नाम नत्थि, तस्मा तया हसायपि दवकम्यतायपि मुसा न भणिस्सामीति सिक्खितब्बं। पच्‍चवेक्खणत्थोति ओलोकनत्थो, यं मुखे वज्‍जं होति, तस्स दस्सनत्थोति वुत्तं होति। पच्‍चवेक्खित्वा पच्‍चवेक्खित्वाति ओलोकेत्वा ओलोकेत्वा।

    Tatthāti tasmiṃ tassa hatthino karaṇe. Apariccattanti anissaṭṭhaṃ, paresaṃ jayaṃ amhākañca parājayaṃ passīti maññati. Soṇḍāyapi kammaṃ karotīti ayamuggaraṃ vā khadiramusalaṃ vā gahetvā samantā aṭṭhārasahatthaṭṭhānaṃ maddati. Pariccattanti vissaṭṭhaṃ, idāni hatthiyodhādīsu na kutoci bhāyati, amhākaṃ jayaṃ paresañca parājayaṃ passīti maññati. Nāhaṃ tassa kiñci pāpanti tassa dukkaṭādiāpattivītikkame vā mātughātakādikammesu vā kiñci pāpaṃ akattabbaṃ nāma natthi. Tasmā tiha teti yasmā sampajānamusāvādino akattabbaṃ pāpaṃ nāma natthi, tasmā tayā hasāyapi davakamyatāyapi musā na bhaṇissāmīti sikkhitabbaṃ. Paccavekkhaṇatthoti olokanattho, yaṃ mukhe vajjaṃ hoti, tassa dassanatthoti vuttaṃ hoti. Paccavekkhitvā paccavekkhitvāti oloketvā oloketvā.

    १०९. ससक्‍कं न करणीयन्ति एकंसेनेव न कातब्बं। पटिसंहरेय्यासीति निवत्तेय्यासि मा करेय्यासि। अनुपदज्‍जेय्यासीति अनुपदेय्यासि उपत्थम्भेय्यासि पुनप्पुनं करेय्यासि। अहोरत्तानुसिक्खीति रत्तिञ्‍च दिवञ्‍च सिक्खमानो।

    109.Sasakkaṃ na karaṇīyanti ekaṃseneva na kātabbaṃ. Paṭisaṃhareyyāsīti nivatteyyāsi mā kareyyāsi. Anupadajjeyyāsīti anupadeyyāsi upatthambheyyāsi punappunaṃ kareyyāsi. Ahorattānusikkhīti rattiñca divañca sikkhamāno.

    १११. अट्टीयितब्बन्ति अट्टेन पीळितेन भवितब्बं। हरायितब्बन्ति लज्‍जितब्बं। जिगुच्छितब्बन्ति गूथं दिस्वा विय जिगुच्छा उप्पादेतब्बा। मनोकम्मस्स पन अदेसनावत्थुकत्ता इध देसेतब्बन्ति न वुत्तं। कित्तके पन ठाने कायकम्मवचीकम्मानि सोधेतब्बानि, कित्तके मनोकम्मन्ति। कायकम्मवचीकम्मानि ताव एकस्मिं पुरेभत्तेयेव सोधेतब्बानि। भत्तकिच्‍चं कत्वा दिवाट्ठाने निसिन्‍नेन हि पच्‍चवेक्खितब्बं ‘‘अरुणुग्गमनतो पट्ठाय याव इमस्मिं ठाने निसज्‍जा अत्थि नु खो मे इमस्मिं अन्तरे परेसं अप्पियं कायकम्मं वा वचीकम्मं वा’’ति। सचे अत्थीति जानाति, देसनायुत्तं देसेतब्बं, आविकरणयुत्तं आविकातब्बं। सचे नत्थि, तेनेव पीतिपामोज्‍जेन विहातब्बं। मनोकम्मं पन एतस्मिं पिण्डपातपरियेसनट्ठाने सोधेतब्बं। कथं? ‘‘अत्थि नु खो मे अज्‍ज पिण्डपातपरियेसनट्ठाने रूपादीसु छन्दो वा रागो वा पटिघं वा’’ति? सचे अत्थि, ‘‘पुन न एवं करिस्सामी’’ति चित्तेनेव अधिट्ठातब्बं। सचे नत्थि, तेनेव पीतिपामोज्‍जेन विहातब्बं।

    111.Aṭṭīyitabbanti aṭṭena pīḷitena bhavitabbaṃ. Harāyitabbanti lajjitabbaṃ. Jigucchitabbanti gūthaṃ disvā viya jigucchā uppādetabbā. Manokammassa pana adesanāvatthukattā idha desetabbanti na vuttaṃ. Kittake pana ṭhāne kāyakammavacīkammāni sodhetabbāni, kittake manokammanti. Kāyakammavacīkammāni tāva ekasmiṃ purebhatteyeva sodhetabbāni. Bhattakiccaṃ katvā divāṭṭhāne nisinnena hi paccavekkhitabbaṃ ‘‘aruṇuggamanato paṭṭhāya yāva imasmiṃ ṭhāne nisajjā atthi nu kho me imasmiṃ antare paresaṃ appiyaṃ kāyakammaṃ vā vacīkammaṃ vā’’ti. Sace atthīti jānāti, desanāyuttaṃ desetabbaṃ, āvikaraṇayuttaṃ āvikātabbaṃ. Sace natthi, teneva pītipāmojjena vihātabbaṃ. Manokammaṃ pana etasmiṃ piṇḍapātapariyesanaṭṭhāne sodhetabbaṃ. Kathaṃ? ‘‘Atthi nu kho me ajja piṇḍapātapariyesanaṭṭhāne rūpādīsu chando vā rāgo vā paṭighaṃ vā’’ti? Sace atthi, ‘‘puna na evaṃ karissāmī’’ti citteneva adhiṭṭhātabbaṃ. Sace natthi, teneva pītipāmojjena vihātabbaṃ.

    ११२. समणा वा ब्राह्मणा वाति बुद्धा वा पच्‍चेकबुद्धा वा तथागतसावका वा। तस्मातिहाति यस्मा अतीतेपि एवं परिसोधेसुं, अनागतेपि परिसोधेस्सन्ति, एतरहिपि परिसोधेन्ति, तस्मा तुम्हेहिपि तेसं अनुसिक्खन्तेहि एवं सिक्खितब्बन्ति अत्थो। सेसं सब्बत्थ उत्तानमेव। इमं पन देसनं भगवा याव भवग्गा उस्सितस्स रतनरासिनो योजनियमणिक्खन्धेन कूटं गण्हन्तो विय नेय्यपुग्गलवसेन परिनिट्ठापेसीति।

    112.Samaṇā vā brāhmaṇā vāti buddhā vā paccekabuddhā vā tathāgatasāvakā vā. Tasmātihāti yasmā atītepi evaṃ parisodhesuṃ, anāgatepi parisodhessanti, etarahipi parisodhenti, tasmā tumhehipi tesaṃ anusikkhantehi evaṃ sikkhitabbanti attho. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ bhagavā yāva bhavaggā ussitassa ratanarāsino yojaniyamaṇikkhandhena kūṭaṃ gaṇhanto viya neyyapuggalavasena pariniṭṭhāpesīti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    अम्बलट्ठिकराहुलोवादसुत्तवण्णना निट्ठिता।

    Ambalaṭṭhikarāhulovādasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. अम्बलट्ठिकराहुलोवादसुत्तं • 1. Ambalaṭṭhikarāhulovādasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १. अम्बलट्ठिकराहुलोवादसुत्तवण्णना • 1. Ambalaṭṭhikarāhulovādasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact