Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    २. भिक्खुवग्गो

    2. Bhikkhuvaggo

    १. अम्बलट्ठिकराहुलोवादसुत्तवण्णना

    1. Ambalaṭṭhikarāhulovādasuttavaṇṇanā

    १०७. अम्बलट्ठिकायन्ति एत्थ अम्बलट्ठिका वुच्‍चति सुजातो तरुणम्बरुक्खो, तस्स पन अविदूरे कतो पासादो इध ‘‘अम्बलट्ठिका’’ति अधिप्पेतो। तेनाह ‘‘वेळुवनविहारस्सा’’तिआदि। पधानघरसङ्खेपेति भावनागेहप्पकारे योगीनं गेहेति अत्थो। तिखिणोव होति, न तस्स तिखिणभावो केनचि कातब्बो सभावसिद्धत्ता। एवमेव अत्तनो विमुत्तिपरिपाचनकम्मुना तिक्खविसदभावप्पत्तिया अयम्पि आयस्मा…पे॰… तत्थ विहासि। पकतिपञ्‍ञत्तमेवाति पकतिया पञ्‍ञत्तं बुद्धानं उपगमनतो पुरेतरमेव चारित्तवसेन पञ्‍ञत्तं।

    107.Ambalaṭṭhikāyanti ettha ambalaṭṭhikā vuccati sujāto taruṇambarukkho, tassa pana avidūre kato pāsādo idha ‘‘ambalaṭṭhikā’’ti adhippeto. Tenāha ‘‘veḷuvanavihārassā’’tiādi. Padhānagharasaṅkhepeti bhāvanāgehappakāre yogīnaṃ geheti attho. Tikhiṇova hoti, na tassa tikhiṇabhāvo kenaci kātabbo sabhāvasiddhattā. Evameva attano vimuttiparipācanakammunā tikkhavisadabhāvappattiyā ayampi āyasmā…pe… tattha vihāsi. Pakatipaññattamevāti pakatiyā paññattaṃ buddhānaṃ upagamanato puretarameva cārittavasena paññattaṃ.

    १०८. उदकं अनेन धीयति, ठपीयति वा एत्थाति उदकाधानं। उदकट्ठानन्ति च खुद्दकभाजनं। ‘‘ओवाददानत्थं आमन्तेसी’’ति वत्वा तं पनस्स ओवाददानं न इधेव, अथ खो बहूसु ठानेसु बहुक्खत्तुं पवत्तितन्ति तानि तानि सङ्खेपतो दस्सेत्वा इध संवण्णनत्थं ‘‘भगवता ही’’तिआदि वुत्तं।

    108. Udakaṃ anena dhīyati, ṭhapīyati vā etthāti udakādhānaṃ. Udakaṭṭhānanti ca khuddakabhājanaṃ. ‘‘Ovādadānatthaṃ āmantesī’’ti vatvā taṃ panassa ovādadānaṃ na idheva, atha kho bahūsu ṭhānesu bahukkhattuṃ pavattitanti tāni tāni saṅkhepato dassetvā idha saṃvaṇṇanatthaṃ ‘‘bhagavatā hī’’tiādi vuttaṃ.

    तत्थ सब्बबुद्धेहि अविजहितन्ति इमिना सब्बेसं बुद्धानं सासने कुमारपञ्हा नाम होतीति दस्सेति। एकेकतो पट्ठाय याव दसका पवत्ता दस पुच्छा एतस्साति दसपुच्छं, एकेकतो पट्ठाय याव दसका एकुत्तरवसेन पवत्तं विस्सज्‍जनत्थाय पञ्‍चपण्णसविस्सज्‍जनं सामणेरपञ्हन्ति सम्बन्धो। यं पनेत्थ वत्तब्बं, तं परमत्थजोतिकायं खुद्दकट्ठकथायं (खु॰ पा॰ अट्ठ॰ ४.कुमारपञ्हवण्णना) वुत्तनयेनेव वेदितब्बं। अनादीनवदस्सिताय अभिण्हं मुसा समुदाचरणतो ‘‘पियमुसावादा’’ति वुत्तं, उदकावसेसछड्डनउदकाधाननिकुज्‍जनउक्‍कुज्‍जनदस्सनसञ्‍ञिता चतस्सो उदकाधानूपमायो सब्बस्स युद्धकम्मस्स अकरणकरणवसेन दस्सिता द्वे हत्थिउपमायो

    Tattha sabbabuddhehi avijahitanti iminā sabbesaṃ buddhānaṃ sāsane kumārapañhā nāma hotīti dasseti. Ekekato paṭṭhāya yāva dasakā pavattā dasa pucchā etassāti dasapucchaṃ, ekekato paṭṭhāya yāva dasakā ekuttaravasena pavattaṃ vissajjanatthāya pañcapaṇṇasavissajjanaṃ sāmaṇerapañhanti sambandho. Yaṃ panettha vattabbaṃ, taṃ paramatthajotikāyaṃ khuddakaṭṭhakathāyaṃ (khu. pā. aṭṭha. 4.kumārapañhavaṇṇanā) vuttanayeneva veditabbaṃ. Anādīnavadassitāya abhiṇhaṃ musā samudācaraṇato ‘‘piyamusāvādā’’ti vuttaṃ, udakāvasesachaḍḍanaudakādhānanikujjanaukkujjanadassanasaññitā catasso udakādhānūpamāyo sabbassa yuddhakammassa akaraṇakaraṇavasena dassitā dve hatthiupamāyo.

    तत्थ राहुलसुत्तन्ति सुत्तनिपाते आगतं राहुलसुत्तं (सु॰ नि॰ ३३७ आदयो)। अभिण्होवादवसेन वुत्तन्ति इमिना अन्तरन्तरा तं सुत्तं कथेत्वा भगवा थेरं ओवदतीति दस्सेति। इदञ्‍च पनाति इदं यथावुत्तं भगवतो तंतंकालानुरूपं अत्तनो ओवाददानं सन्धाय। बीजन्ति अण्डं। पस्ससि नूति नु-सद्दो अनुजानने, ननु पस्ससीति अत्थो। सच्‍चधम्मं लङ्घित्वा ठितस्स किञ्‍चिपि अकत्तब्बं नाम पापं नत्थीति आह – ‘‘सम्पजानमुसावादे संवररहितस्स ओपम्मदस्सनत्थं वुत्ता’’ति। तथा हि –

    Tattharāhulasuttanti suttanipāte āgataṃ rāhulasuttaṃ (su. ni. 337 ādayo). Abhiṇhovādavasena vuttanti iminā antarantarā taṃ suttaṃ kathetvā bhagavā theraṃ ovadatīti dasseti. Idañca panāti idaṃ yathāvuttaṃ bhagavato taṃtaṃkālānurūpaṃ attano ovādadānaṃ sandhāya. Bījanti aṇḍaṃ. Passasi nūti nu-saddo anujānane, nanu passasīti attho. Saccadhammaṃ laṅghitvā ṭhitassa kiñcipi akattabbaṃ nāma pāpaṃ natthīti āha – ‘‘sampajānamusāvāde saṃvararahitassa opammadassanatthaṃ vuttā’’ti. Tathā hi –

    ‘‘एकं धम्ममतीतस्स, मुसावादिस्स जन्तुनो।

    ‘‘Ekaṃ dhammamatītassa, musāvādissa jantuno;

    वितिण्णपरलोकस्स, नत्थि पापमकारिय’’न्ति॥ (ध॰ प॰ १७६)।

    Vitiṇṇaparalokassa, natthi pāpamakāriya’’nti. (dha. pa. 176);

    उरुळ्हवाति उरुळ्हो हुत्वा उस्सितो। सो पन दमवसेन अभिरुय्ह वड्ढितो आरोहनयोग्यो च होतीति आह ‘‘अभिवड्ढितो आरोहसम्पन्‍नो’’ति। आगतागतेति अत्तनो योग्यपदेसं आगतागते। पटिसेनाय फलककोट्ठकमुण्डपाकारादयोति पटिसेनाय अत्तनो आरक्खत्थाय ठपिते फलककोट्ठके चेव उद्धच्छदपाकारादिके च। एतं पदेसन्ति एतं परसेनापदेसं। एत्तकेनाति ओलोकनमत्तेन। तस्स ओलोकनाकारदस्सनेनेव। सतम्पि सहस्सम्पि सेनानीकं द्वेधा भिज्‍जति, तीरपातिकं मद्दितं हुत्वा पदाता हुत्वा द्वेधा हुत्वा पलायन्ति। कण्णेहि पहरित्वाति पगेव सरानं आगमनसद्दं उपधारेत्वा यथा वेगो न होति, एवं समुट्ठापेत्वा तेहि पहरित्वा पातनं। पटिहत्थिपटिअस्सातिआदिना पच्‍चेकं पति-सद्दो योजेतब्बोति। दीघासिलट्ठियाति दीघलताय असिलट्ठिया।

    Uruḷhavāti uruḷho hutvā ussito. So pana damavasena abhiruyha vaḍḍhito ārohanayogyo ca hotīti āha ‘‘abhivaḍḍhito ārohasampanno’’ti. Āgatāgateti attano yogyapadesaṃ āgatāgate. Paṭisenāya phalakakoṭṭhakamuṇḍapākārādayoti paṭisenāya attano ārakkhatthāya ṭhapite phalakakoṭṭhake ceva uddhacchadapākārādike ca. Etaṃ padesanti etaṃ parasenāpadesaṃ. Ettakenāti olokanamattena. Tassa olokanākāradassaneneva. Satampi sahassampi senānīkaṃ dvedhā bhijjati, tīrapātikaṃ madditaṃ hutvā padātā hutvā dvedhā hutvā palāyanti. Kaṇṇehi paharitvāti pageva sarānaṃ āgamanasaddaṃ upadhāretvā yathā vego na hoti, evaṃ samuṭṭhāpetvā tehi paharitvā pātanaṃ. Paṭihatthipaṭiassātiādinā paccekaṃ pati-saddo yojetabboti. Dīghāsilaṭṭhiyāti dīghalatāya asilaṭṭhiyā.

    करणेति कम्मकरणे। मञ्‍ञति हत्थारोहो। अयमुग्गरन्ति तादिसे काले गहितमुग्गरं। ओलोकेत्वाति ञाणचक्खुना दिस्वा, अभिण्हं सम्पजञ्‍ञं उपट्ठपेत्वाति अत्थो।

    Karaṇeti kammakaraṇe. Maññati hatthāroho. Ayamuggaranti tādise kāle gahitamuggaraṃ. Oloketvāti ñāṇacakkhunā disvā, abhiṇhaṃ sampajaññaṃ upaṭṭhapetvāti attho.

    १०९. ससक्‍कन्ति पस्सितुं युत्तं कत्वा उस्साहं जनेत्वा न करणीयं, तादिसं नियमतो अकत्तब्बं होतीति आह ‘‘एकंसेनेव न कातब्ब’’न्ति। पटिसंहरेय्यासीति करणतो सङ्कोचं आपज्‍जेय्यासि। यथाभूतो असन्तो निवत्तो अकरोन्तो नाम होतीति आह ‘‘निवत्तेय्यासि मा करेय्यासी’’ति। अनुपदेय्यासीति अनुबलप्पदायी भवेय्यासि। तेनाह ‘‘उपत्थम्भेय्यासी’’ति। तं पन अनुबलप्पदानं उपत्थम्भनं पुनप्पुनं करणमेवाति आह ‘‘पुनप्पुनं करेय्यासी’’ति । सिक्खमानोति तंयेव अधिसीलसिक्खं तन्‍निस्सयञ्‍च सिक्खाद्वयं सिक्खन्तो सम्पादेन्तो।

    109.Sasakkanti passituṃ yuttaṃ katvā ussāhaṃ janetvā na karaṇīyaṃ, tādisaṃ niyamato akattabbaṃ hotīti āha ‘‘ekaṃseneva na kātabba’’nti. Paṭisaṃhareyyāsīti karaṇato saṅkocaṃ āpajjeyyāsi. Yathābhūto asanto nivatto akaronto nāma hotīti āha ‘‘nivatteyyāsi mā kareyyāsī’’ti. Anupadeyyāsīti anubalappadāyī bhaveyyāsi. Tenāha ‘‘upatthambheyyāsī’’ti. Taṃ pana anubalappadānaṃ upatthambhanaṃ punappunaṃ karaṇamevāti āha ‘‘punappunaṃ kareyyāsī’’ti . Sikkhamānoti taṃyeva adhisīlasikkhaṃ tannissayañca sikkhādvayaṃ sikkhanto sampādento.

    १११. कित्तके पन ठानेति कित्तके ठाने पवत्तानि। अविदूरे एव पवत्तानीति दस्सेन्तो ‘‘एकस्मिं पुरेभत्तेयेव सोधेतब्बानी’’ति आह। एवञ्हि तानि सुसोधितानि होन्ति सुपरिसुद्धानि। परेसं अप्पियं गरुं गारय्हं, यथावुत्तट्ठानतो पन अञ्‍ञं वा कम्मट्ठानमनसिकारेनेव कायकम्मादीनि परिसोधितानि होन्तीति न गहितं। पटिघं वाति एत्थ वा-सद्देन असमपेक्खणे मोहस्स सङ्गहो दट्ठब्बो।

    111.Kittakepana ṭhāneti kittake ṭhāne pavattāni. Avidūre eva pavattānīti dassento ‘‘ekasmiṃ purebhatteyeva sodhetabbānī’’ti āha. Evañhi tāni susodhitāni honti suparisuddhāni. Paresaṃ appiyaṃ garuṃ gārayhaṃ, yathāvuttaṭṭhānato pana aññaṃ vā kammaṭṭhānamanasikāreneva kāyakammādīni parisodhitāni hontīti na gahitaṃ. Paṭighaṃ vāti ettha -saddena asamapekkhaṇe mohassa saṅgaho daṭṭhabbo.

    ११२. वुत्तनयेन कायकम्मादिपरिसोधनं नाम इधेव, न इतो बहिद्धाति आह ‘‘बुद्धा…पे॰… सावका वा’’ति। ते हि अत्थतो समणब्राह्मणा वाति। तस्माति यस्मा सब्बबुद्धपच्‍चेकबुद्धसावकेहि आरुळ्हमग्गो, राहुल, मया तुय्हं आचिक्खितो, तस्मा। तेन अनुसिक्खन्तेन तया एवं सिक्खितब्बन्ति ओवादं अदासि। सेसं वुत्तनयत्ता सुविञ्‍ञेय्यमेव।

    112. Vuttanayena kāyakammādiparisodhanaṃ nāma idheva, na ito bahiddhāti āha ‘‘buddhā…pe… sāvakā vā’’ti. Te hi atthato samaṇabrāhmaṇā vāti. Tasmāti yasmā sabbabuddhapaccekabuddhasāvakehi āruḷhamaggo, rāhula, mayā tuyhaṃ ācikkhito, tasmā. Tena anusikkhantena tayā evaṃ sikkhitabbanti ovādaṃ adāsi. Sesaṃ vuttanayattā suviññeyyameva.

    अम्बलट्ठिकराहुलोवादसुत्तवण्णनाय लीनत्थप्पकासना

    Ambalaṭṭhikarāhulovādasuttavaṇṇanāya līnatthappakāsanā

    समत्ता।

    Samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. अम्बलट्ठिकराहुलोवादसुत्तं • 1. Ambalaṭṭhikarāhulovādasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. अम्बलट्ठिकराहुलोवादसुत्तवण्णना • 1. Ambalaṭṭhikarāhulovādasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact