Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. आनन्दत्थेरगाथावण्णना

    3. Ānandattheragāthāvaṇṇanā

    पिसुणेन च कोधनेनातिआदिका आयस्मतो आनन्दत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे सत्थु वेमातिकभाता हुत्वा निब्बत्ति, सुमनोतिस्स नामं अहोसि। पिता पनस्स आनन्दराजा नाम। सो अत्तनो पुत्तस्स सुमनकुमारस्स वयप्पत्तस्स हंसवतितो वीसयोजनसते ठाने भोगनगरं अदासि। सो कदाचि कदाचि आगन्त्वा अत्तानञ्‍च पितरञ्‍च पस्सति। तदा राजा सत्थारञ्‍च सतसहस्सपरिमाणं भिक्खुसङ्घञ्‍च सयमेव सक्‍कच्‍चं उपट्ठहि, अञ्‍ञेसं उपट्ठातुं न देति।

    Pisuṇenaca kodhanenātiādikā āyasmato ānandattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle haṃsavatīnagare satthu vemātikabhātā hutvā nibbatti, sumanotissa nāmaṃ ahosi. Pitā panassa ānandarājā nāma. So attano puttassa sumanakumārassa vayappattassa haṃsavatito vīsayojanasate ṭhāne bhoganagaraṃ adāsi. So kadāci kadāci āgantvā attānañca pitarañca passati. Tadā rājā satthārañca satasahassaparimāṇaṃ bhikkhusaṅghañca sayameva sakkaccaṃ upaṭṭhahi, aññesaṃ upaṭṭhātuṃ na deti.

    तेन समयेन पच्‍चन्तो कुपितो अहोसि। कुमारो तस्स कुपितभावं रञ्‍ञो अनारोचेत्वा सयमेव तं वूपसमेति। तं सुत्वा राजा तुट्ठमानसो पुत्तं पक्‍कोसापेत्वा ‘‘वरं ते, तात दम्मि, वरं गण्हाही’’ति आह। कुमारो ‘‘सत्थारं भिक्खुसङ्घञ्‍च तेमासं उपट्ठहन्तो जीवितं अवञ्झं कातुं इच्छामी’’ति आह। ‘‘एतं न सक्‍का, अञ्‍ञं वदेही’’ति। ‘‘देव, खत्तियानं द्वेकथा नाम नत्थि, एतदेव मे देहि, न मय्हं अञ्‍ञेन अत्थो’’ति। ‘‘सचे सत्था अनुजानाति, दिन्‍नमेवा’’ति। सो ‘‘सत्थु चित्तं जानिस्सामी’’ति विहारं गतो।

    Tena samayena paccanto kupito ahosi. Kumāro tassa kupitabhāvaṃ rañño anārocetvā sayameva taṃ vūpasameti. Taṃ sutvā rājā tuṭṭhamānaso puttaṃ pakkosāpetvā ‘‘varaṃ te, tāta dammi, varaṃ gaṇhāhī’’ti āha. Kumāro ‘‘satthāraṃ bhikkhusaṅghañca temāsaṃ upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ icchāmī’’ti āha. ‘‘Etaṃ na sakkā, aññaṃ vadehī’’ti. ‘‘Deva, khattiyānaṃ dvekathā nāma natthi, etadeva me dehi, na mayhaṃ aññena attho’’ti. ‘‘Sace satthā anujānāti, dinnamevā’’ti. So ‘‘satthu cittaṃ jānissāmī’’ti vihāraṃ gato.

    तेन च समयेन भगवा भत्तकिच्‍चं निट्ठापेत्वा गन्धकुटिं पविट्ठो होति। सो भिक्खू उपसङ्कमित्वा ‘‘अहं, भन्ते, भगवन्तं दस्सनाय आगतो, दस्सेथ मे भगवन्त’’न्ति आह। भिक्खू ‘‘सुमनो नाम थेरो सत्थु उपट्ठाको, तस्स सन्तिकं गच्छाही’’ति आहंसु। सो थेरस्स सन्तिकं गन्त्वा वन्दित्वा ‘‘सत्थारं, भन्ते, मे दस्सेथा’’ति आह। अथ थेरो तस्स पस्सन्तस्सेव पथवियं निमुज्‍जित्वा सत्थारं उपसङ्कमित्वा ‘‘भन्ते, राजपुत्तो तुम्हाकं दस्सनाय आगतो’’ति आह। ‘‘तेन हि, भिक्खु, बहि आसनं पञ्‍ञापेही’’ति। थेरो पुनपि तस्स पस्सन्तस्सेव बुद्धासनं गहेत्वा अन्तोगन्धकुटियं निमुज्‍जित्वा बहिपरिवेणे पातुभवित्वा गन्धकुटिपरिवेणे आसनं पञ्‍ञापेसि। कुमारो तं दिस्वा ‘‘महन्तो वतायं भिक्खू’’ति चित्तं उप्पादेसि।

    Tena ca samayena bhagavā bhattakiccaṃ niṭṭhāpetvā gandhakuṭiṃ paviṭṭho hoti. So bhikkhū upasaṅkamitvā ‘‘ahaṃ, bhante, bhagavantaṃ dassanāya āgato, dassetha me bhagavanta’’nti āha. Bhikkhū ‘‘sumano nāma thero satthu upaṭṭhāko, tassa santikaṃ gacchāhī’’ti āhaṃsu. So therassa santikaṃ gantvā vanditvā ‘‘satthāraṃ, bhante, me dassethā’’ti āha. Atha thero tassa passantasseva pathaviyaṃ nimujjitvā satthāraṃ upasaṅkamitvā ‘‘bhante, rājaputto tumhākaṃ dassanāya āgato’’ti āha. ‘‘Tena hi, bhikkhu, bahi āsanaṃ paññāpehī’’ti. Thero punapi tassa passantasseva buddhāsanaṃ gahetvā antogandhakuṭiyaṃ nimujjitvā bahipariveṇe pātubhavitvā gandhakuṭipariveṇe āsanaṃ paññāpesi. Kumāro taṃ disvā ‘‘mahanto vatāyaṃ bhikkhū’’ti cittaṃ uppādesi.

    भगवापि गन्धकुटितो निक्खमित्वा पञ्‍ञत्तासने निसीदि। राजपुत्तो सत्थारं वन्दित्वा, पटिसन्थारं कत्वा, अयं, भन्ते, थेरो तुम्हाकं सासने वल्‍लभो मञ्‍ञेति। ‘‘आम कुमार, वल्‍लभो’’ति? ‘‘किं कत्वा, भन्ते, एस वल्‍लभो होती’’ति?‘‘दानादीनि पुञ्‍ञानि कत्वा’’ति। ‘‘भगवा , अहम्पि अयं थेरो विय अनागते बुद्धसासने वल्‍लभो होतुकामो’’ति सत्थाहं खन्धावारभत्तं नाम दत्वापि सत्तमे दिवसे, भन्ते, मया पितु सन्तिका तेमासं तुम्हाकं पटिजग्गनवरो लद्धो, तेमासं मे वस्सावासं अधिवासेथाति। भगवा, ‘‘अत्थि नु खो तत्थ गतेन अत्थो’’ति ओलोकेत्वा ‘‘अत्थी’’ति दिस्वा ‘‘सुञ्‍ञागारे खो, कुमार, तथागता अभिरमन्ती’’ति आह। कुमारो ‘‘अञ्‍ञातं भगवा, अञ्‍ञातं सुगता’’ति वत्वा ‘‘अहं, भन्ते, पुरिमतरं गन्त्वा विहारं कारेमि, मया पेसिते भिक्खुसतसहस्सेन सद्धिं आगच्छथा’’ति पटिञ्‍ञं गहेत्वा पितु सन्तिकं गन्त्वा ‘‘दिन्‍ना मे, देव, भगवता पटिञ्‍ञा, मया पहिते भगवन्तं पेसेय्याथा’’ति पितरं वन्दित्वा, निक्खमित्वा योजने योजने विहारं करोन्तो वीसयोजनसतं अद्धानं गतो। गन्त्वा च अत्तनो नगरे विहारट्ठानं विचिनन्तो सोभनस्स नाम कुटुम्बिकस्स उय्यानं दिस्वा सतसहस्सेन किणित्वा सतसहस्सं विस्सज्‍जेत्वा विहारं कारेसि। तत्थ भगवतो गन्धकुटिं सेसभिक्खूनञ्‍च रत्तिट्ठानदिवाट्ठानत्थाय कुटिलेणमण्डपे कारेत्वा पाकारपरिक्खेपं द्वारकोट्ठकञ्‍च निट्ठापेत्वा पितु सन्तिकं पेसेसि ‘‘निट्ठितं मय्हं किच्‍चं, सत्थारं पहिणथा’’ति।

    Bhagavāpi gandhakuṭito nikkhamitvā paññattāsane nisīdi. Rājaputto satthāraṃ vanditvā, paṭisanthāraṃ katvā, ayaṃ, bhante, thero tumhākaṃ sāsane vallabho maññeti. ‘‘Āma kumāra, vallabho’’ti? ‘‘Kiṃ katvā, bhante, esa vallabho hotī’’ti?‘‘Dānādīni puññāni katvā’’ti. ‘‘Bhagavā , ahampi ayaṃ thero viya anāgate buddhasāsane vallabho hotukāmo’’ti satthāhaṃ khandhāvārabhattaṃ nāma datvāpi sattame divase, bhante, mayā pitu santikā temāsaṃ tumhākaṃ paṭijagganavaro laddho, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā, ‘‘atthi nu kho tattha gatena attho’’ti oloketvā ‘‘atthī’’ti disvā ‘‘suññāgāre kho, kumāra, tathāgatā abhiramantī’’ti āha. Kumāro ‘‘aññātaṃ bhagavā, aññātaṃ sugatā’’ti vatvā ‘‘ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā’’ti paṭiññaṃ gahetvā pitu santikaṃ gantvā ‘‘dinnā me, deva, bhagavatā paṭiññā, mayā pahite bhagavantaṃ peseyyāthā’’ti pitaraṃ vanditvā, nikkhamitvā yojane yojane vihāraṃ karonto vīsayojanasataṃ addhānaṃ gato. Gantvā ca attano nagare vihāraṭṭhānaṃ vicinanto sobhanassa nāma kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kāretvā pākāraparikkhepaṃ dvārakoṭṭhakañca niṭṭhāpetvā pitu santikaṃ pesesi ‘‘niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā’’ti.

    राजा भगवन्तं भोजेत्वा ‘‘भगवा सुमनस्स किच्‍चं निट्ठितं, तुम्हाकं गमनं पच्‍चासीसती’’ति आह। भगवा सतसहस्सभिक्खुपरिवुतो योजने योजने विहारेसु वसमानो अगमासि। कुमारो ‘‘सत्था आगच्छती’’ति सुत्वा योजनं पच्‍चुग्गन्त्वा गन्धमालादीहि पूजयमानो सतसहस्सेन कीते सोभने नाम उय्याने सतसहस्सेन कारितं विहारं पवेसेत्वा –

    Rājā bhagavantaṃ bhojetvā ‘‘bhagavā sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ gamanaṃ paccāsīsatī’’ti āha. Bhagavā satasahassabhikkhuparivuto yojane yojane vihāresu vasamāno agamāsi. Kumāro ‘‘satthā āgacchatī’’ti sutvā yojanaṃ paccuggantvā gandhamālādīhi pūjayamāno satasahassena kīte sobhane nāma uyyāne satasahassena kāritaṃ vihāraṃ pavesetvā –

    ‘‘सतसहस्सेन मे कीतं, सतसहस्सेन मापितं।

    ‘‘Satasahassena me kītaṃ, satasahassena māpitaṃ;

    सोभनं नाम उय्यानं, पटिग्गण्ह महामुनी’’ति॥ –

    Sobhanaṃ nāma uyyānaṃ, paṭiggaṇha mahāmunī’’ti. –

    तं निय्यादेसि। सो वस्सूपनायिकदिवसे महादानं पवत्तेत्वा ‘‘इमिनाव नीहारेन दानं ददेय्याथा’’ति पुत्तदारे अमच्‍चे च किच्‍चकरणीयेसु च नियोजेत्वा सयं सुमनत्थेरस्स वसनट्ठानसमीपेयेव वसन्तो तेमासं सत्थारं उपट्ठहन्तो उपकट्ठाय पवारणाय गामं पविसित्वा सत्ताहं महादानं पवत्तेत्वा सत्तमे दिवसे सत्थु भिक्खुसतसहस्सस्स च पादमूले तिचीवरानि ठपेत्वा वन्दित्वा, ‘‘भन्ते, यदेतं मया सत्ताहं खन्धावारदानतो पट्ठाय पुञ्‍ञं कतं, न तं सग्गसम्पत्तिआदीनं अत्थाय, अथ खो अहं अयं सुमनत्थेरो विय अनागते एकस्स बुद्धस्स उपट्ठाको भवेय्य’’न्ति पणिधानं अकासि। सत्थापिस्स अनन्तरायतं दिस्वा ब्याकरित्वा पक्‍कामि।

    Taṃ niyyādesi. So vassūpanāyikadivase mahādānaṃ pavattetvā ‘‘imināva nīhārena dānaṃ dadeyyāthā’’ti puttadāre amacce ca kiccakaraṇīyesu ca niyojetvā sayaṃ sumanattherassa vasanaṭṭhānasamīpeyeva vasanto temāsaṃ satthāraṃ upaṭṭhahanto upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ pavattetvā sattame divase satthu bhikkhusatasahassassa ca pādamūle ticīvarāni ṭhapetvā vanditvā, ‘‘bhante, yadetaṃ mayā sattāhaṃ khandhāvāradānato paṭṭhāya puññaṃ kataṃ, na taṃ saggasampattiādīnaṃ atthāya, atha kho ahaṃ ayaṃ sumanatthero viya anāgate ekassa buddhassa upaṭṭhāko bhaveyya’’nti paṇidhānaṃ akāsi. Satthāpissa anantarāyataṃ disvā byākaritvā pakkāmi.

    सोपि तस्मिं बुद्धुप्पादे वस्ससतसहस्सं पुञ्‍ञानि कत्वा ततो परम्पि तत्थ तत्थ भवे उळारानि पुञ्‍ञकम्मानि उपचिनित्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले पिण्डाय चरतो एकस्स थेरस्स पत्तग्गहणत्थं उत्तरसाटकं दत्वा पूजं अकासि। पुन सग्गे निब्बत्तित्वा ततो चुतो बाराणसिराजा हुत्वा अट्ठ पच्‍चेकबुद्धे दिस्वा ते भोजेत्वा अत्तनो मङ्गलुय्याने अट्ठ पण्णसालायो कारेत्वा तेसं निसीदनत्थाय अट्ठ सब्बरतनमयपीठे चेव मणिआधारके च पटियादेत्वा दसवस्ससहस्सानि उपट्ठानं अकासि। एतानि पाकटट्ठानानि।

    Sopi tasmiṃ buddhuppāde vassasatasahassaṃ puññāni katvā tato parampi tattha tattha bhave uḷārāni puññakammāni upacinitvā devamanussesu saṃsaranto kassapassa bhagavato kāle piṇḍāya carato ekassa therassa pattaggahaṇatthaṃ uttarasāṭakaṃ datvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭha paccekabuddhe disvā te bhojetvā attano maṅgaluyyāne aṭṭha paṇṇasālāyo kāretvā tesaṃ nisīdanatthāya aṭṭha sabbaratanamayapīṭhe ceva maṇiādhārake ca paṭiyādetvā dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.

    कप्पसतसहस्सं पन तत्थ तत्थ भवे पुञ्‍ञानि करोन्तोव अम्हाकं बोधिसत्तेन सद्धिं तुसितपुरे निब्बत्तित्वा ततो चुतो अमितोदनसक्‍कस्स गेहे निब्बत्ति। तस्स सब्बे ञातके आनन्दिते करोन्तो जातोति आनन्दोत्वेव नामं अहोसि। सो अनुक्‍कमेन वयप्पत्तो कताभिनिक्खमने सम्मासम्बोधिं पत्वा पवत्तितवरधम्मचक्‍के पठमं कपिलवत्थुं गन्त्वा ततो निक्खन्ते भगवति तस्स परिवारत्थं पब्बजितुं निक्खन्तेहि भद्दियादीहि सद्धिं निक्खमित्वा भगवतो सन्तिके पब्बजित्वा नचिरस्सेव आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स सन्तिके धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठहि।

    Kappasatasahassaṃ pana tattha tattha bhave puññāni karontova amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe nibbatti. Tassa sabbe ñātake ānandite karonto jātoti ānandotveva nāmaṃ ahosi. So anukkamena vayappatto katābhinikkhamane sammāsambodhiṃ patvā pavattitavaradhammacakke paṭhamaṃ kapilavatthuṃ gantvā tato nikkhante bhagavati tassa parivāratthaṃ pabbajituṃ nikkhantehi bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā nacirasseva āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi.

    तेन च समयेन भगवतो पठमबोधियं वीसतिवस्सानि अनिबद्धउपट्ठाका अहेसुं। एकदा नागसमालो पत्तचीवरं गहेत्वा विचरि, एकदा नागितो, एकदा उपवानो, एकदा सुनक्खत्तो, एकदा चुन्दो समणुद्देसो, एकदा सागतो, एकदा मेघियो, ते येभुय्येन सत्थु चित्तं नाराधयिंसु। अथेकदिवसं भगवा गन्धकुटिपरिवेणे पञ्‍ञत्तवरबुद्धासने भिक्खुसङ्घपरिवुतो निसिन्‍नो भिक्खू आमन्तेसि – ‘‘अहं, भिक्खवे, इदानिम्हि महल्‍लको, एकच्‍चे भिक्खू ‘इमिना मग्गेन गच्छामा’ति वुत्ते अञ्‍ञेन गच्छन्ति, एकच्‍चे मय्हं पत्तचीवरं भूमियं निक्खिपन्ति, मय्हं निबद्धुपट्ठाकं भिक्खुं जानाथा’’ति। तं सुत्वा भिक्खूनं धम्मसंवेगो उदपादि। अथायस्मा सारिपुत्तो उट्ठाय भगवन्तं वन्दित्वा – ‘‘अहं, भन्ते, तुम्हे उपट्ठहिस्सामी’’ति आह। तं भगवा पटिक्खिपि। एतेनुपायेन महामोग्गल्‍लानं आदिं कत्वा सब्बे महासावका – ‘‘अहं उपट्ठहिस्सामि, अहं उपट्ठहिस्सामी’’ति उट्ठहिंसु ठपेत्वा आयस्मन्तं आनन्दं, तेपि भगवा पटिक्खिपि । सो पन तुण्हीयेव निसीदि। अथ नं भिक्खू आहंसु – ‘‘आवुसो, त्वम्पि सत्थु उपट्ठाकट्ठानं याचाही’’ति। याचित्वा लद्धट्ठानं नाम कीदिसं होति, सचे रुच्‍चति, सत्था सयमेव वक्खतीति। अथ भगवा ‘‘न, भिक्खवे, आनन्दो अञ्‍ञेहि उस्साहेतब्बो, सयमेव जानित्वा मं उपट्ठहिस्सती’’ति आह। ततो भिक्खू ‘‘उट्ठेहि, आवुसो आनन्द, सत्थारं उपट्ठाकट्ठानं याचाही’’ति आहंसु।

    Tena ca samayena bhagavato paṭhamabodhiyaṃ vīsativassāni anibaddhaupaṭṭhākā ahesuṃ. Ekadā nāgasamālo pattacīvaraṃ gahetvā vicari, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā meghiyo, te yebhuyyena satthu cittaṃ nārādhayiṃsu. Athekadivasaṃ bhagavā gandhakuṭipariveṇe paññattavarabuddhāsane bhikkhusaṅghaparivuto nisinno bhikkhū āmantesi – ‘‘ahaṃ, bhikkhave, idānimhi mahallako, ekacce bhikkhū ‘iminā maggena gacchāmā’ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ bhikkhuṃ jānāthā’’ti. Taṃ sutvā bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāya bhagavantaṃ vanditvā – ‘‘ahaṃ, bhante, tumhe upaṭṭhahissāmī’’ti āha. Taṃ bhagavā paṭikkhipi. Etenupāyena mahāmoggallānaṃ ādiṃ katvā sabbe mahāsāvakā – ‘‘ahaṃ upaṭṭhahissāmi, ahaṃ upaṭṭhahissāmī’’ti uṭṭhahiṃsu ṭhapetvā āyasmantaṃ ānandaṃ, tepi bhagavā paṭikkhipi . So pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū āhaṃsu – ‘‘āvuso, tvampi satthu upaṭṭhākaṭṭhānaṃ yācāhī’’ti. Yācitvā laddhaṭṭhānaṃ nāma kīdisaṃ hoti, sace ruccati, satthā sayameva vakkhatīti. Atha bhagavā ‘‘na, bhikkhave, ānando aññehi ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī’’ti āha. Tato bhikkhū ‘‘uṭṭhehi, āvuso ānanda, satthāraṃ upaṭṭhākaṭṭhānaṃ yācāhī’’ti āhaṃsu.

    थेरो उट्ठहित्वा ‘‘सचे मे, भन्ते, भगवा अत्तना लद्धं पणीतचीवरं न दस्सति, पणीतपिण्डपातं न दस्सति, एकगन्धकुटियं वसितुं न दस्सति, निमन्तनं गहेत्वा न गमिस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति आह। ‘‘एत्तके गुणे लभतो सत्थु उपट्ठाने को भारो’’ति उपवादमोचनत्थं इमे चत्तारो पटिक्खेपा च – ‘‘सचे, भन्ते, भगवा मया गहितनिमन्तनं गमिस्सति, सचाहं देसन्तरतो आगतागते तावदेव दस्सेतुं लच्छामि; यदा मे कङ्खा उप्पज्‍जति, तावदेव भगवन्तं उपसङ्कमितुं लच्छामि, सचे भगवा परम्मुखा देसितं धम्मं पुन मय्हं कथेस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति ‘‘एत्तकम्पि सत्थु सन्तिके अनुग्गहं न लभती’’ति उपवादमोचनत्थञ्‍चेव धम्मभण्डागारिकभावपारमीपूरणत्थञ्‍च इमा चतस्सो आयाचना चाति अट्ठ वरे गहेत्वा निबद्धुपट्ठाको अहोसि। तस्सेव ठानन्तरस्स अत्थाय कप्पसतसहस्सं पूरितानं पारमीनं फलं पापुणि। सो उपट्ठाकट्ठानं लद्धदिवसतो पट्ठाय दसबलं दुविधेन उदकेन, तिविधेन दन्तकट्ठेन, हत्थपादपरिकम्मेन पिट्ठिपरिकम्मेन, गन्धकुटिपरिवेणसम्मज्‍जनेनाति एवमादीहि किच्‍चेहि उपट्ठहन्तो ‘‘इमाय नाम वेलाय सत्थु इदं नाम लद्धुं वट्टति, इदं नाम कातुं वट्टती’’ति दिवसभागं सन्तिकावचरो हुत्वा, रत्तिभागे महन्तं दण्डदीपिकं गहेत्वा गन्धकुटिपरिवेणं नव वारे अनुपरियायति, सत्थरि पक्‍कोसन्ते पटिवचनदानाय थिनमिद्धविनोदनत्थं।

    Thero uṭṭhahitvā ‘‘sace me, bhante, bhagavā attanā laddhaṃ paṇītacīvaraṃ na dassati, paṇītapiṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti āha. ‘‘Ettake guṇe labhato satthu upaṭṭhāne ko bhāro’’ti upavādamocanatthaṃ ime cattāro paṭikkhepā ca – ‘‘sace, bhante, bhagavā mayā gahitanimantanaṃ gamissati, sacāhaṃ desantarato āgatāgate tāvadeva dassetuṃ lacchāmi; yadā me kaṅkhā uppajjati, tāvadeva bhagavantaṃ upasaṅkamituṃ lacchāmi, sace bhagavā parammukhā desitaṃ dhammaṃ puna mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti ‘‘ettakampi satthu santike anuggahaṃ na labhatī’’ti upavādamocanatthañceva dhammabhaṇḍāgārikabhāvapāramīpūraṇatthañca imā catasso āyācanā cāti aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi. Tasseva ṭhānantarassa atthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇi. So upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya dasabalaṃ duvidhena udakena, tividhena dantakaṭṭhena, hatthapādaparikammena piṭṭhiparikammena, gandhakuṭipariveṇasammajjanenāti evamādīhi kiccehi upaṭṭhahanto ‘‘imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī’’ti divasabhāgaṃ santikāvacaro hutvā, rattibhāge mahantaṃ daṇḍadīpikaṃ gahetvā gandhakuṭipariveṇaṃ nava vāre anupariyāyati, satthari pakkosante paṭivacanadānāya thinamiddhavinodanatthaṃ.

    अथ नं सत्था जेतवने अरियगणमज्झे निसिन्‍नो अनेकपरियायेन पसंसित्वा ‘‘बहुस्सुतानं सतिमन्तानं गतिमन्तानं धितिमन्तानं उपट्ठाकानञ्‍च भिक्खूनं अग्गट्ठाने ठपेसि। एवं सत्थारा पञ्‍चसु ठानेसु एतदग्गे ठपितो चतूहि अच्छरियब्भुतधम्मेहि समन्‍नागतो सत्थु धम्मकोसारक्खो अयं महाथेरो सेखोव समानो सत्थरि परिनिब्बुते हेट्ठा वुत्तनयेन भिक्खूहि समुत्तेजितो देवताय च संवेजितो ‘‘स्वेयेव च दानि धम्मसङ्गीति कातब्बा, न खो पन मेतं पतिरूपं, य्वायं सेखो सकरणीयो हुत्वा असेखेहि थेरेहि सद्धिं धम्मं सङ्गायितुं सन्‍निपातं गन्तु’’न्ति सञ्‍जातुस्साहो विपस्सनं पट्ठपेत्वा बहुदेवरत्तिं विपस्सनाय कम्मं करोन्तो चङ्कमे वीरियसमतं अलभित्वा विहारं पविसित्वा सयने निसीदित्वा सयितुकामो कायं आवट्टेसि। अप्पत्तञ्‍च सीसं बिम्बोहनं पादा च भूमितो मुत्तमत्ता, एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुच्‍चि छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.१.६४४-६६३) –

    Atha naṃ satthā jetavane ariyagaṇamajjhe nisinno anekapariyāyena pasaṃsitvā ‘‘bahussutānaṃ satimantānaṃ gatimantānaṃ dhitimantānaṃ upaṭṭhākānañca bhikkhūnaṃ aggaṭṭhāne ṭhapesi. Evaṃ satthārā pañcasu ṭhānesu etadagge ṭhapito catūhi acchariyabbhutadhammehi samannāgato satthu dhammakosārakkho ayaṃ mahāthero sekhova samāno satthari parinibbute heṭṭhā vuttanayena bhikkhūhi samuttejito devatāya ca saṃvejito ‘‘sveyeva ca dāni dhammasaṅgīti kātabbā, na kho pana metaṃ patirūpaṃ, yvāyaṃ sekho sakaraṇīyo hutvā asekhehi therehi saddhiṃ dhammaṃ saṅgāyituṃ sannipātaṃ gantu’’nti sañjātussāho vipassanaṃ paṭṭhapetvā bahudevarattiṃ vipassanāya kammaṃ karonto caṅkame vīriyasamataṃ alabhitvā vihāraṃ pavisitvā sayane nisīditvā sayitukāmo kāyaṃ āvaṭṭesi. Appattañca sīsaṃ bimbohanaṃ pādā ca bhūmito muttamattā, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.1.644-663) –

    ‘‘आरामद्वारा निक्खम्म, पदुमुत्तरो महामुनि।

    ‘‘Ārāmadvārā nikkhamma, padumuttaro mahāmuni;

    वस्सेन्तो अमतं वुट्ठिं, निब्बापेसि महाजनं॥

    Vassento amataṃ vuṭṭhiṃ, nibbāpesi mahājanaṃ.

    ‘‘सतसहस्सं ते धीरा, छळभिञ्‍ञा महिद्धिका।

    ‘‘Satasahassaṃ te dhīrā, chaḷabhiññā mahiddhikā;

    परिवारेन्ति सम्बुद्धं, छायाव अनपायिनी॥

    Parivārenti sambuddhaṃ, chāyāva anapāyinī.

    ‘‘हत्थिक्खन्धगतो आसिं, सेतच्छत्तं वरुत्तमं।

    ‘‘Hatthikkhandhagato āsiṃ, setacchattaṃ varuttamaṃ;

    सुचारुरूपं दिस्वान, वित्ति मे उदपज्‍जथ॥

    Sucārurūpaṃ disvāna, vitti me udapajjatha.

    ‘‘ओरुय्ह हत्थिखन्धम्हा, उपगच्छिं नरासभं।

    ‘‘Oruyha hatthikhandhamhā, upagacchiṃ narāsabhaṃ;

    रतनामयछत्तं मे, बुद्धसेट्ठस्स धारयिं॥

    Ratanāmayachattaṃ me, buddhaseṭṭhassa dhārayiṃ.

    ‘‘मम सङ्कप्पमञ्‍ञाय, पदुमुत्तरो महाइसि।

    ‘‘Mama saṅkappamaññāya, padumuttaro mahāisi;

    तं कथं ठपयित्वान, इमा गाथा अभासथ॥

    Taṃ kathaṃ ṭhapayitvāna, imā gāthā abhāsatha.

    ‘‘यो सो छत्तमधारेसि, सोण्णालङ्कारभूसितं।

    ‘‘Yo so chattamadhāresi, soṇṇālaṅkārabhūsitaṃ;

    तमहं कित्तयिस्सामि, सुणोथ मम भासतो॥

    Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

    ‘‘इतो गन्त्वा अयं पोसो, तुसितं आवसिस्सति।

    ‘‘Ito gantvā ayaṃ poso, tusitaṃ āvasissati;

    अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो॥

    Anubhossati sampattiṃ, accharāhi purakkhato.

    ‘‘चतुतिंसतिक्खत्तुञ्‍च, देवरज्‍जं करिस्सति।

    ‘‘Catutiṃsatikkhattuñca, devarajjaṃ karissati;

    बलाधिपो अट्ठसतं, वसुधं आवसिस्सति॥

    Balādhipo aṭṭhasataṃ, vasudhaṃ āvasissati.

    ‘‘अट्ठपञ्‍ञासक्खत्तुञ्‍च, चक्‍कवत्ती भविस्सति।

    ‘‘Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati;

    पदेसरज्‍जं विपुलं, महिया कारयिस्सति॥

    Padesarajjaṃ vipulaṃ, mahiyā kārayissati.

    ‘‘कप्पसतसहस्सम्हि , ओक्‍काककुलसम्भवो।

    ‘‘Kappasatasahassamhi , okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘सक्यानं कुलकेतुस्स, ञातिबन्धु भविस्सति।

    ‘‘Sakyānaṃ kulaketussa, ñātibandhu bhavissati;

    आनन्दो नाम नामेन, उपट्ठाको महेसिनो॥

    Ānando nāma nāmena, upaṭṭhāko mahesino.

    ‘‘आतापी निपको चापि, बाहुसच्‍चेसु कोविदो।

    ‘‘Ātāpī nipako cāpi, bāhusaccesu kovido;

    निवातवुत्ति अत्थद्धो, सब्बपाठी भविस्सति॥

    Nivātavutti atthaddho, sabbapāṭhī bhavissati.

    ‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि।

    ‘‘Padhānapahitatto so, upasanto nirūpadhi;

    सब्बासवे परिञ्‍ञाय, निब्बायिस्सतिनासवो॥

    Sabbāsave pariññāya, nibbāyissatināsavo.

    ‘‘सन्ति आरञ्‍ञका नागा, कुञ्‍जरा सट्ठिहायना।

    ‘‘Santi āraññakā nāgā, kuñjarā saṭṭhihāyanā;

    तिधापभिन्‍ना मातङ्गा, ईसादन्ता उरूळ्हवा॥

    Tidhāpabhinnā mātaṅgā, īsādantā urūḷhavā.

    ‘‘अनेकसतसहस्सा, पण्डितापि महिद्धिका।

    ‘‘Anekasatasahassā, paṇḍitāpi mahiddhikā;

    सब्बे ते बुद्धनागस्स, न होन्तुपणिधिम्हि ते॥

    Sabbe te buddhanāgassa, na hontupaṇidhimhi te.

    ‘‘आदिया मे नमस्सामि, मज्झिमे अथ पच्छिमे।

    ‘‘Ādiyā me namassāmi, majjhime atha pacchime;

    पसन्‍नचित्तो सुमनो, बुद्धसेट्ठं उपट्ठहिं॥

    Pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.

    ‘‘आतापी निपको चापि, सम्पजानो पटिस्सतो।

    ‘‘Ātāpī nipako cāpi, sampajāno paṭissato;

    सोतापत्तिफलं पत्तो, सेखभूमीसु कोविदो॥

    Sotāpattiphalaṃ patto, sekhabhūmīsu kovido.

    ‘‘सतसहस्सितो कप्पे, यं कम्ममभिनीहरिं।

    ‘‘Satasahassito kappe, yaṃ kammamabhinīhariṃ;

    ताहं भूमिमनुप्पत्तो, ठिता सद्धम्ममाचला॥

    Tāhaṃ bhūmimanuppatto, ṭhitā saddhammamācalā.

    ‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पन हुत्वा सङ्गीतिमण्डपं पविसित्वा धम्मं सङ्गायन्तो तत्थ तत्थ भिक्खूनं ओवाददानवसेन अत्तनो पटिपत्तिदीपनादिवसेन च भासितगाथा एकज्झं कत्वा अनुक्‍कमेव खुद्दकनिकायसङ्गायनकाले थेरगाथासु सङ्गीतिं आरोपेन्तो –

    Chaḷabhiñño pana hutvā saṅgītimaṇḍapaṃ pavisitvā dhammaṃ saṅgāyanto tattha tattha bhikkhūnaṃ ovādadānavasena attano paṭipattidīpanādivasena ca bhāsitagāthā ekajjhaṃ katvā anukkameva khuddakanikāyasaṅgāyanakāle theragāthāsu saṅgītiṃ āropento –

    १०१७.

    1017.

    ‘‘पिसुणेन च कोधनेन च, मच्छरिना च विभूतनन्दिना।

    ‘‘Pisuṇena ca kodhanena ca, maccharinā ca vibhūtanandinā;

    सखितं न करेय्य पण्डितो, पापो कापुरिसेन सङ्गमो॥

    Sakhitaṃ na kareyya paṇḍito, pāpo kāpurisena saṅgamo.

    १०१८.

    1018.

    ‘‘सद्धेन च पेसलेन च, पञ्‍ञवता बहुस्सुतेन च।

    ‘‘Saddhena ca pesalena ca, paññavatā bahussutena ca;

    सखितं करेय्य पण्डितो, भद्दो सप्पुरिसेन सङ्गमो॥

    Sakhitaṃ kareyya paṇḍito, bhaddo sappurisena saṅgamo.

    १०१९.

    1019.

    ‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं।

    ‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;

    आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति॥

    Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

    १०२०.

    1020.

    ‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च।

    ‘‘Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;

    अट्ठितचेन ओनद्धं, सह वत्थेहि सोभति॥

    Aṭṭhitacena onaddhaṃ, saha vatthehi sobhati.

    १०२१.

    1021.

    ‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं।

    ‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;

    अलं बालस्स मोहाय, नो च पारगवेसिनो॥

    Alaṃ bālassa mohāya, no ca pāragavesino.

    १०२२.

    1022.

    ‘‘अट्ठपदकता केसा, नेत्ता अञ्‍जनमक्खिता।

    ‘‘Aṭṭhapadakatā kesā, nettā añjanamakkhitā;

    अलं बालस्स मोहाय, नो च पारगवेसिनो॥

    Alaṃ bālassa mohāya, no ca pāragavesino.

    १०२३.

    1023.

    ‘‘अञ्‍जनीव नवा चित्ता, पूतिकायो अलङ्कतो।

    ‘‘Añjanīva navā cittā, pūtikāyo alaṅkato;

    अलं बालस्स मोहाय, नो च पारगवेसिनो॥

    Alaṃ bālassa mohāya, no ca pāragavesino.

    ‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो।

    ‘‘Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;

    भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके॥

    Bhutvā nivāpaṃ gacchāma, kandante migabandhake.

    ‘‘छिन्‍नो पासो मिगवस्स, नासदा वागुरं मिगो।

    ‘‘Chinno pāso migavassa, nāsadā vāguraṃ migo;

    भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके॥

    Bhutvā nivāpaṃ gacchāma, socante migaluddake.

    १०२४.

    1024.

    ‘‘बहुस्सुतो चित्तकथी, बुद्धस्स परिचारको।

    ‘‘Bahussuto cittakathī, buddhassa paricārako;

    पन्‍नभारो विसञ्‍ञुत्तो, सेय्यं कप्पेति गोतमो॥

    Pannabhāro visaññutto, seyyaṃ kappeti gotamo.

    १०२५.

    1025.

    ‘‘खीणासवो विसञ्‍ञुत्तो, सङ्गातीतो सुनिब्बुतो।

    ‘‘Khīṇāsavo visaññutto, saṅgātīto sunibbuto;

    धारेति अन्तिमं देहं, जातिमरणपारगू॥

    Dhāreti antimaṃ dehaṃ, jātimaraṇapāragū.

    १०२६.

    1026.

    ‘‘यस्मिं पतिट्ठिता धम्मा, बुद्धस्सादिच्‍चबन्धुनो।

    ‘‘Yasmiṃ patiṭṭhitā dhammā, buddhassādiccabandhuno;

    निब्बानगमने मग्गे, सोयं तिट्ठति गोतमो॥

    Nibbānagamane magge, soyaṃ tiṭṭhati gotamo.

    १०२७.

    1027.

    ‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो।

    ‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

    चतुरासीतिसहस्सानि, ये मे धम्मा पवत्तिनो॥

    Caturāsītisahassāni, ye me dhammā pavattino.

    १०२८.

    1028.

    ‘‘अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरति।

    ‘‘Appassutāyaṃ puriso, balibaddova jīrati;

    मंसानि तस्स वड्ढन्ति, पञ्‍ञा तस्स न वड्ढति॥

    Maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.

    १०२९.

    1029.

    ‘‘बहुस्सुतो अप्पस्सुतं, यो सुतेनातिमञ्‍ञति।

    ‘‘Bahussuto appassutaṃ, yo sutenātimaññati;

    अन्धो पदीपधारोव, तथेव पटिभाति मं॥

    Andho padīpadhārova, tatheva paṭibhāti maṃ.

    १०३०.

    1030.

    ‘‘बहुस्सुतं उपासेय्य, सुतञ्‍च न विनासये।

    ‘‘Bahussutaṃ upāseyya, sutañca na vināsaye;

    तं मूलं ब्रह्मचरियस्स, तस्मा धम्मधरो सिया॥

    Taṃ mūlaṃ brahmacariyassa, tasmā dhammadharo siyā.

    १०३१.

    1031.

    ‘‘पुब्बापरञ्‍ञू अत्थञ्‍ञू, निरुत्तिपदकोविदो।

    ‘‘Pubbāparaññū atthaññū, niruttipadakovido;

    सुग्गहीतञ्‍च गण्हाति, अत्थञ्‍चोपपरिक्खति॥

    Suggahītañca gaṇhāti, atthañcopaparikkhati.

    १०३२.

    1032.

    ‘‘खन्त्या छन्दिकतो होति, उस्सहित्वा तुलेति तं।

    ‘‘Khantyā chandikato hoti, ussahitvā tuleti taṃ;

    समये सो पदहति, अज्झत्तं सुसमाहितो॥

    Samaye so padahati, ajjhattaṃ susamāhito.

    १०३३.

    1033.

    ‘‘बहुस्सुतं धम्मधरं, सप्पञ्‍ञं बुद्धसावकं।

    ‘‘Bahussutaṃ dhammadharaṃ, sappaññaṃ buddhasāvakaṃ;

    धम्मविञ्‍ञाणमाकङ्खं, तं भजेथ तथाविधं॥

    Dhammaviññāṇamākaṅkhaṃ, taṃ bhajetha tathāvidhaṃ.

    १०३४.

    1034.

    ‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो।

    ‘‘Bahussuto dhammadharo, kosārakkho mahesino;

    चक्खु सब्बस्स लोकस्स, पूजनीयो बहुस्सुतो॥

    Cakkhu sabbassa lokassa, pūjanīyo bahussuto.

    १०३५.

    1035.

    ‘‘धम्मारामो धम्मरतो, धम्मं अनुविचिन्तयं।

    ‘‘Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;

    धम्मं अनुस्सरं भिक्खु, सद्धम्मा न परिहायति॥

    Dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.

    १०३६.

    1036.

    ‘‘कायमच्छेरगरुनो , हिय्यमाने अनुट्ठहे।

    ‘‘Kāyamaccheragaruno , hiyyamāne anuṭṭhahe;

    सरीरसुखगिद्धस्स, कुतो समणफासुता॥

    Sarīrasukhagiddhassa, kuto samaṇaphāsutā.

    १०३७.

    1037.

    ‘‘न पक्खन्ति दिसा सब्बा, धम्मा न पटिभन्ति मं।

    ‘‘Na pakkhanti disā sabbā, dhammā na paṭibhanti maṃ;

    गते कल्याणमित्तम्हि, अन्धकारंव खायति॥

    Gate kalyāṇamittamhi, andhakāraṃva khāyati.

    १०३८.

    1038.

    ‘‘अब्भतीतसहायस्स, अतीतगतसत्थुनो।

    ‘‘Abbhatītasahāyassa, atītagatasatthuno;

    नत्थि एतादिसं मित्तं, यथा कायगता सति॥

    Natthi etādisaṃ mittaṃ, yathā kāyagatā sati.

    १०३९.

    1039.

    ‘‘ये पुराणा अतीता ते, नवेहि न समेति मे।

    ‘‘Ye purāṇā atītā te, navehi na sameti me;

    स्वज्‍ज एकोव झायामि, वस्सुपेतोव पक्खिमा॥

    Svajja ekova jhāyāmi, vassupetova pakkhimā.

    १०४०.

    1040.

    ‘‘दस्सनाय अभिक्‍कन्ते, नानावेरज्‍जके बहू।

    ‘‘Dassanāya abhikkante, nānāverajjake bahū;

    मा वारयित्थ सोतारो, पस्सन्तु समयो ममं॥

    Mā vārayittha sotāro, passantu samayo mamaṃ.

    १०४१.

    1041.

    ‘‘दस्सनाय अभिक्‍कन्ते, नानावेरज्‍जके पुथु।

    ‘‘Dassanāya abhikkante, nānāverajjake puthu;

    करोति सत्था ओकासं, न निवारेति चक्खुमा॥

    Karoti satthā okāsaṃ, na nivāreti cakkhumā.

    १०४२.

    1042.

    ‘‘पण्णवीसति वस्सानि, सेखभूतस्स मे सतो।

    ‘‘Paṇṇavīsati vassāni, sekhabhūtassa me sato;

    न कामसञ्‍ञा उप्पज्‍जि, पस्स धम्मसुधम्मतं॥

    Na kāmasaññā uppajji, passa dhammasudhammataṃ.

    १०४३.

    1043.

    ‘‘पण्णवीसति वस्सानि, सेखभूतस्स मे सतो।

    ‘‘Paṇṇavīsati vassāni, sekhabhūtassa me sato;

    न दोससञ्‍ञा उप्पज्‍जि, पस्स धम्मसुधम्मतं॥

    Na dosasaññā uppajji, passa dhammasudhammataṃ.

    १०४४.

    1044.

    ‘‘पण्णवीसति वस्सानि, भगवन्तं उपट्ठहिं।

    ‘‘Paṇṇavīsati vassāni, bhagavantaṃ upaṭṭhahiṃ;

    मेत्तेन कायकम्मेन, छायाव अनपायिनी॥

    Mettena kāyakammena, chāyāva anapāyinī.

    १०४५.

    1045.

    ‘‘पण्णवीसति वस्सानि, भगवन्तं उपट्ठहिं।

    ‘‘Paṇṇavīsati vassāni, bhagavantaṃ upaṭṭhahiṃ;

    मेत्तेन वचीकम्मेन, छायाव अनपायिनी॥

    Mettena vacīkammena, chāyāva anapāyinī.

    १०४६.

    1046.

    ‘‘पण्णवीसति वस्सानि, भगवन्तं उपट्ठहिं।

    ‘‘Paṇṇavīsati vassāni, bhagavantaṃ upaṭṭhahiṃ;

    मेत्तेन मनोकम्मेन, छायाव अनपायिनी॥

    Mettena manokammena, chāyāva anapāyinī.

    १०४७.

    1047.

    ‘‘बुद्धस्स चङ्कमन्तस्स, पिट्ठितो अनुचङ्कमिं।

    ‘‘Buddhassa caṅkamantassa, piṭṭhito anucaṅkamiṃ;

    धम्मे देसियमानम्हि, ञाणं मे उदपज्‍जथ॥

    Dhamme desiyamānamhi, ñāṇaṃ me udapajjatha.

    १०४८.

    1048.

    ‘‘अहं सकरणीयोम्हि, सेखो अप्पत्तमानसो।

    ‘‘Ahaṃ sakaraṇīyomhi, sekho appattamānaso;

    सत्थु च परिनिब्बानं, यो अम्हं अनुकम्पको॥

    Satthu ca parinibbānaṃ, yo amhaṃ anukampako.

    १०४९.

    1049.

    ‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं।

    ‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

    सब्बकारवरूपेते, सम्बुद्धे परिनिब्बुते॥

    Sabbakāravarūpete, sambuddhe parinibbute.

    १०५०.

    1050.

    ‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो।

    ‘‘Bahussuto dhammadharo, kosārakkho mahesino;

    चक्खु सब्बस्स लोकस्स, आनन्दो परिनिब्बुतो॥

    Cakkhu sabbassa lokassa, ānando parinibbuto.

    १०५१.

    1051.

    ‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो।

    ‘‘Bahussuto dhammadharo, kosārakkho mahesino;

    चक्खु सब्बस्स लोकस्स, अन्धकारे तमोनुदो॥

    Cakkhu sabbassa lokassa, andhakāre tamonudo.

    १०५२.

    1052.

    ‘‘गतिमन्तो सतिमन्तो, धितिमन्तो च यो इसि।

    ‘‘Gatimanto satimanto, dhitimanto ca yo isi;

    सद्धम्मधारको थेरो, आनन्दो रतनाकरो॥

    Saddhammadhārako thero, ānando ratanākaro.

    १०५३.

    1053.

    ‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं।

    ‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

    ओहितो गरुको भारो, नत्थि दानि पुनब्भवो’’ति॥ –

    Ohito garuko bhāro, natthi dāni punabbhavo’’ti. –

    इमा गाथा अभासि।

    Imā gāthā abhāsi.

    तत्थ पिसुणेन चाति आदितो द्वे गाथा छब्बग्गिये भिक्खू देवदत्तपक्खियेहि भिक्खूहि सद्धिं संसग्गं करोन्ते दिस्वा तेसं ओवाददानवसेन वुत्ता। तत्थ पिसुणेनाति पिसुणाय वाचाय। ताय हि युत्तो पुग्गलो ‘‘पिसुणो’’ति वुत्तो यथा नीलगुणयुत्तो पटो नीलोति। कोधनेनाति कुज्झनसीलेन। अत्तसम्पत्तिनिगूहणलक्खणस्स मच्छेरस्स सम्भवतो मच्छरिना। विभूतनन्दिनाति सत्तानं विभूतं विभवनं विनासं इच्छन्तेन, विभूतं वा विसुं भावो भेदो, तं नन्दनेन, सब्बमेतं देवदत्तपक्खियेव सन्धाय वुत्तं। ते हि पञ्‍चवत्थुदीपनाय बहू जने सम्मापटिपन्‍ने भिन्दन्ता सत्थरि बहिद्धताय थद्धमच्छरियादिमच्छरियपकता महाजनस्स महतो अनत्थाय पटिपज्‍जिंसु। सखितन्ति सहायभावं संसग्गं न करेय्य, किंकारणा? पापो कापुरिसेन सङ्गमो कापुरिसेन पापपुग्गलेन समागमो निहीनो लामको। ये हिस्स दिट्ठानुगतिं आपज्‍जन्ति। तेसं दुचिन्तितादिभेदं बाललक्खणमेव आवहति, पगेव वचनकरस्स। तेनाह भगवा – ‘‘यानि कानिचि, भिक्खवे, भयानि उप्पज्‍जन्ति, सब्बानि तानि बालतो उप्पज्‍जन्ति, नो पण्डिततो’’तिआदि (अ॰ नि॰ ३.१)।

    Tattha pisuṇena cāti ādito dve gāthā chabbaggiye bhikkhū devadattapakkhiyehi bhikkhūhi saddhiṃ saṃsaggaṃ karonte disvā tesaṃ ovādadānavasena vuttā. Tattha pisuṇenāti pisuṇāya vācāya. Tāya hi yutto puggalo ‘‘pisuṇo’’ti vutto yathā nīlaguṇayutto paṭo nīloti. Kodhanenāti kujjhanasīlena. Attasampattinigūhaṇalakkhaṇassa maccherassa sambhavato maccharinā. Vibhūtanandināti sattānaṃ vibhūtaṃ vibhavanaṃ vināsaṃ icchantena, vibhūtaṃ vā visuṃ bhāvo bhedo, taṃ nandanena, sabbametaṃ devadattapakkhiyeva sandhāya vuttaṃ. Te hi pañcavatthudīpanāya bahū jane sammāpaṭipanne bhindantā satthari bahiddhatāya thaddhamacchariyādimacchariyapakatā mahājanassa mahato anatthāya paṭipajjiṃsu. Sakhitanti sahāyabhāvaṃ saṃsaggaṃ na kareyya, kiṃkāraṇā? Pāpokāpurisena saṅgamo kāpurisena pāpapuggalena samāgamo nihīno lāmako. Ye hissa diṭṭhānugatiṃ āpajjanti. Tesaṃ ducintitādibhedaṃ bālalakkhaṇameva āvahati, pageva vacanakarassa. Tenāha bhagavā – ‘‘yāni kānici, bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti, no paṇḍitato’’tiādi (a. ni. 3.1).

    येन पन संसग्गो कातब्बो, तं दस्सेतुं ‘‘सद्धेन चा’’तिआदि वुत्तं। तत्थ सद्धेनाति कम्मकम्मफलसद्धाय चेव, रतनत्तयसद्धाय च समन्‍नागतेन। पेसलेनाति पियसीलेन सीलसम्पन्‍नेन। पञ्‍ञवताति उदयत्थगामिनिया निब्बेधिकाय पञ्‍ञाय वसेन पञ्‍ञासम्पन्‍नेन। बहुस्सुतेनाति परियत्तिपटिवेधबाहुसच्‍चानं पारिपूरिया बहुस्सुतेन। भद्दोति तेन तादिसेन साधुना सङ्गमो भद्दो सुन्दरो कल्याणो दिट्ठधम्मिकादिभेदं अत्थं आवहतीति अधिप्पायो।

    Yena pana saṃsaggo kātabbo, taṃ dassetuṃ ‘‘saddhena cā’’tiādi vuttaṃ. Tattha saddhenāti kammakammaphalasaddhāya ceva, ratanattayasaddhāya ca samannāgatena. Pesalenāti piyasīlena sīlasampannena. Paññavatāti udayatthagāminiyā nibbedhikāya paññāya vasena paññāsampannena. Bahussutenāti pariyattipaṭivedhabāhusaccānaṃ pāripūriyā bahussutena. Bhaddoti tena tādisena sādhunā saṅgamo bhaddo sundaro kalyāṇo diṭṭhadhammikādibhedaṃ atthaṃ āvahatīti adhippāyo.

    पस्स चित्तकतन्तिआदिका सत्त गाथा अत्तनो रूपसम्पत्तिं दिस्वा कामसञ्‍ञं उप्पादेन्तिया उत्तराय नाम उपासिकाय कायविच्छन्दजननत्थं भासिता । ‘‘अम्बपालिं गणिकं दिस्वा विक्खित्तचित्तानं ओवाददानत्थ’’न्तिपि वदन्ति। ता हेट्ठा वुत्तत्था एव।

    Passa cittakatantiādikā satta gāthā attano rūpasampattiṃ disvā kāmasaññaṃ uppādentiyā uttarāya nāma upāsikāya kāyavicchandajananatthaṃ bhāsitā . ‘‘Ambapāliṃ gaṇikaṃ disvā vikkhittacittānaṃ ovādadānattha’’ntipi vadanti. Tā heṭṭhā vuttatthā eva.

    बहुस्सुतो चित्तकथीतिआदिका द्वे गाथा थेरेन अरहत्तं पत्वा उदानवसेन भासिता। तत्थ परिचारकोति उपट्ठाको। सेय्यं कप्पेतीति अरहत्तप्पत्तिसमनन्तरं सयितत्ता वुत्तं। थेरो हि बहुदेव रत्तिं चङ्कमेन वीतिनामेत्वा सरीरं उतुं गाहापेतुं ओवरकं पविसित्वा सयितुं मञ्‍चके निसिन्‍नो पादा च भूमितो मुत्ता, अप्पत्तञ्‍च सीसं बिम्बोहनं, एत्थन्तरे अरहत्तं पत्वा सयि।

    Bahussutocittakathītiādikā dve gāthā therena arahattaṃ patvā udānavasena bhāsitā. Tattha paricārakoti upaṭṭhāko. Seyyaṃ kappetīti arahattappattisamanantaraṃ sayitattā vuttaṃ. Thero hi bahudeva rattiṃ caṅkamena vītināmetvā sarīraṃ utuṃ gāhāpetuṃ ovarakaṃ pavisitvā sayituṃ mañcake nisinno pādā ca bhūmito muttā, appattañca sīsaṃ bimbohanaṃ, etthantare arahattaṃ patvā sayi.

    खीणासवोति परिक्खीणचतुरासवो, ततो एव चतूहिपि योगेहि विसंयुत्तो, रागसङ्गादीनं अतिक्‍कन्तत्ता सङ्गातीतो, सब्बसो किलेसपरिळाहस्स वूपसन्तत्ता सुनिब्बुतो सीतिभूतोति अत्थो।

    Khīṇāsavoti parikkhīṇacaturāsavo, tato eva catūhipi yogehi visaṃyutto, rāgasaṅgādīnaṃ atikkantattā saṅgātīto, sabbaso kilesapariḷāhassa vūpasantattā sunibbuto sītibhūtoti attho.

    यस्मिं पतिट्ठिता धम्माति थेरं उद्दिस्स खीणासवमहाब्रह्मुना भासिता गाथा। उपट्ठिताय हि धम्मसङ्गीतिया थेरं उद्दिस्स येहि भिक्खूहि ‘‘एको भिक्खु विस्सगन्धं वायती’’ति वुत्तं। अथ थेरो अधिगते अरहत्ते सत्तपण्णिगुहाद्वारं सङ्घस्स सामग्गीदानत्थं आगतो, तस्स खीणासवभावप्पकासनेन सुद्धावासमहाब्रह्मा। ते भिक्खू लज्‍जापेन्तो ‘‘यस्मिं पतिट्ठिता धम्मा’’ति गाथमाह। तस्सत्थो – बुद्धस्स भगवतो धम्मा तेनेव अधिगता पवेदिता च पटिवेधपरियत्तिधम्मा। यस्मिं पुरिसविसेसे पतिट्ठिता, सोयं गोत्ततो गोतमो धम्मभण्डागारिको सउपादिसेसनिब्बानस्स अधिगतत्ता इदानि अनुपादिसेसनिब्बानगमने मग्गे पतिट्ठहि, तस्स एकंसभागीति।

    Yasmiṃ patiṭṭhitā dhammāti theraṃ uddissa khīṇāsavamahābrahmunā bhāsitā gāthā. Upaṭṭhitāya hi dhammasaṅgītiyā theraṃ uddissa yehi bhikkhūhi ‘‘eko bhikkhu vissagandhaṃ vāyatī’’ti vuttaṃ. Atha thero adhigate arahatte sattapaṇṇiguhādvāraṃ saṅghassa sāmaggīdānatthaṃ āgato, tassa khīṇāsavabhāvappakāsanena suddhāvāsamahābrahmā. Te bhikkhū lajjāpento ‘‘yasmiṃ patiṭṭhitā dhammā’’ti gāthamāha. Tassattho – buddhassa bhagavato dhammā teneva adhigatā paveditā ca paṭivedhapariyattidhammā. Yasmiṃ purisavisese patiṭṭhitā, soyaṃ gottato gotamo dhammabhaṇḍāgāriko saupādisesanibbānassa adhigatattā idāni anupādisesanibbānagamane magge patiṭṭhahi, tassa ekaṃsabhāgīti.

    अथेकदिवसं गोपकमोग्गल्‍लानो नाम ब्राह्मणो थेरं पुच्छि – ‘‘त्वं बहुस्सुतोति बुद्धस्स सासने पाकटो, कित्तका धम्मा ते सत्थारा भासिता, तया धारिता’’ति? तस्स थेरो पटिवचनं देन्तो ‘‘द्वासीती’’ति गाथमाह। तत्थ द्वासीति सहस्सानीति योजना, बुद्धतो गण्हिन्ति सम्मासम्बुद्धतो उग्गण्हिं द्विसहस्साधिकानि असीतिधम्मक्खन्धसहस्सानि सत्थु सन्तिका अधिगण्हिन्ति अत्थो। द्वे सहस्सानि भिक्खुतोति द्वे धम्मक्खन्धसहस्सानि भिक्खुतो गण्हिं, धम्मसेनापतिआदीनं भिक्खूनं सन्तिका अधिगच्छिं। चतुरासीतिसहस्सानीति तदुभयं समोधानेत्वा चतुसहस्साधिकानि असीतिसहस्सानि। ये मे धम्मा पवत्तिनोति ये यथावुत्तपरिमाणा धम्मक्खन्धा मय्हं पगुणा वाचुग्गता जिव्हग्गे परिवत्तन्तीति।

    Athekadivasaṃ gopakamoggallāno nāma brāhmaṇo theraṃ pucchi – ‘‘tvaṃ bahussutoti buddhassa sāsane pākaṭo, kittakā dhammā te satthārā bhāsitā, tayā dhāritā’’ti? Tassa thero paṭivacanaṃ dento ‘‘dvāsītī’’ti gāthamāha. Tattha dvāsīti sahassānīti yojanā, buddhato gaṇhinti sammāsambuddhato uggaṇhiṃ dvisahassādhikāni asītidhammakkhandhasahassāni satthu santikā adhigaṇhinti attho. Dve sahassāni bhikkhutoti dve dhammakkhandhasahassāni bhikkhuto gaṇhiṃ, dhammasenāpatiādīnaṃ bhikkhūnaṃ santikā adhigacchiṃ. Caturāsītisahassānīti tadubhayaṃ samodhānetvā catusahassādhikāni asītisahassāni. Ye me dhammā pavattinoti ye yathāvuttaparimāṇā dhammakkhandhā mayhaṃ paguṇā vācuggatā jivhagge parivattantīti.

    अथेकदा थेरो सासने पब्बजित्वा विपस्सनाधुरेपि गन्थधुरेपि अननुयुत्तं एकं पुग्गलं दिस्वा बाहुसच्‍चाभावे आदीनवं पकासेन्तो ‘‘अप्पस्सुताय’’न्ति गाथमाह। तत्थ अप्पस्सुतायन्ति एकस्स द्विन्‍नं वा पण्णासानं, अथ वा पन वग्गानं अन्तमसो एकस्स द्विन्‍नं वा सुत्तन्तानम्पि उग्गहितानं अभावेन अप्पस्सुतो अयं, कम्मट्ठानं पन उग्गहेत्वा अनुयुञ्‍जन्तो बहुस्सुतोव। बलिबद्दोव जीरतीति यथा बलिबद्दो जीरमानो वड्ढमानो नेव मातु न पितु, न सेसञातकानं अत्थाय वड्ढति, अथ खो निरत्थकमेव जीरति; एवमेवं अयम्पि न उपज्झायवत्तं करोति, न आचरियवत्तं, न आगन्तुकवत्तादीनि, न भावनं अनुयुञ्‍जति, निरत्थकमेव जीरति। मंसानि तस्स वड्ढन्तीति यथा बलिबद्दस्स ‘‘कसनभारवहनादीसु असमत्थो एसो’’ति अरञ्‍ञे विस्सट्ठस्स यथा तथा विचरन्तस्स खादन्तस्स पिवन्तस्स मंसानि तस्स वड्ढन्ति; एवमेवं इमस्सापि उपज्झायादीहि विस्सट्ठस्स सङ्घं निस्साय चत्तारो पच्‍चये लभित्वा उद्धंविरेचनादीनि कत्वा कायं पोसेन्तस्स मंसानि वड्ढन्ति थूलसरीरो हुत्वा विचरति। पञ्‍ञाति लोकियलोकुत्तरा पनस्स पञ्‍ञा एकङ्गुलिमत्तापि न वड्ढति, अरञ्‍ञे गच्छलतादीनि विय अस्स छद्वारानि निस्साय तण्हा चेव नवविधमानो च वड्ढतीति अधिप्पायो।

    Athekadā thero sāsane pabbajitvā vipassanādhurepi ganthadhurepi ananuyuttaṃ ekaṃ puggalaṃ disvā bāhusaccābhāve ādīnavaṃ pakāsento ‘‘appassutāya’’nti gāthamāha. Tattha appassutāyanti ekassa dvinnaṃ vā paṇṇāsānaṃ, atha vā pana vaggānaṃ antamaso ekassa dvinnaṃ vā suttantānampi uggahitānaṃ abhāvena appassuto ayaṃ, kammaṭṭhānaṃ pana uggahetvā anuyuñjanto bahussutova. Balibaddova jīratīti yathā balibaddo jīramāno vaḍḍhamāno neva mātu na pitu, na sesañātakānaṃ atthāya vaḍḍhati, atha kho niratthakameva jīrati; evamevaṃ ayampi na upajjhāyavattaṃ karoti, na ācariyavattaṃ, na āgantukavattādīni, na bhāvanaṃ anuyuñjati, niratthakameva jīrati. Maṃsāni tassa vaḍḍhantīti yathā balibaddassa ‘‘kasanabhāravahanādīsu asamattho eso’’ti araññe vissaṭṭhassa yathā tathā vicarantassa khādantassa pivantassa maṃsāni tassa vaḍḍhanti; evamevaṃ imassāpi upajjhāyādīhi vissaṭṭhassa saṅghaṃ nissāya cattāro paccaye labhitvā uddhaṃvirecanādīni katvā kāyaṃ posentassa maṃsāni vaḍḍhanti thūlasarīro hutvā vicarati. Paññāti lokiyalokuttarā panassa paññā ekaṅgulimattāpi na vaḍḍhati, araññe gacchalatādīni viya assa chadvārāni nissāya taṇhā ceva navavidhamāno ca vaḍḍhatīti adhippāyo.

    बहुस्सुतोति गाथा अत्तनो बाहुसच्‍चं निस्साय अञ्‍ञं अतिमञ्‍ञन्तं एकं भिक्खुं उद्दिस्स वुत्ता। तत्थ सुतेनाति सुतहेतु अत्तनो बाहुसच्‍चनिमित्तं। अतिमञ्‍ञतीति अतिक्‍कमित्वा मञ्‍ञति अत्तानं उक्‍कंसेन्तो परं परिभवति। तथेवाति यथा अन्धो अन्धकारे तेलपज्‍जोतं धारेन्तो आलोकदानेन परेसंयेव अत्थावहो , न अत्तनो, तथेव परियत्तिबाहुसच्‍चेन सुतवा पुग्गलो सुतेन अनुपपन्‍नो अत्तनो अत्थं अपरिपूरेन्तो अन्धो ञाणालोकदानेन परेसंयेव अत्थावहो, न अत्तनो, दीपधारो अन्धो विय मय्हं उपट्ठातीति।

    Bahussutoti gāthā attano bāhusaccaṃ nissāya aññaṃ atimaññantaṃ ekaṃ bhikkhuṃ uddissa vuttā. Tattha sutenāti sutahetu attano bāhusaccanimittaṃ. Atimaññatīti atikkamitvā maññati attānaṃ ukkaṃsento paraṃ paribhavati. Tathevāti yathā andho andhakāre telapajjotaṃ dhārento ālokadānena paresaṃyeva atthāvaho , na attano, tatheva pariyattibāhusaccena sutavā puggalo sutena anupapanno attano atthaṃ aparipūrento andho ñāṇālokadānena paresaṃyeva atthāvaho, na attano, dīpadhāro andho viya mayhaṃ upaṭṭhātīti.

    इदानि बाहुसच्‍चे आनिसंसं दस्सेन्तो ‘‘बहुस्सुत’’न्ति गाथमाह। तत्थ उपासेय्याति पयिरुपासेय्य। सुतञ्‍च न विनासयेति बहुस्सुतं पयिरुपासित्वा लद्धं सुतञ्‍च न विनासेय्य, न सुस्सेय्य धारणपरिचयपरिपुच्छामनसिकारेहि वड्ढेय्य। तं मूलं ब्रह्मचरियस्साति यस्मा बहुस्सुतं पयिरुपासित्वा लद्धं तं सुतं परियत्तिबाहुसच्‍चं मग्गब्रह्मचरियस्स मूलं पधानकारणं। तस्मा धम्मधरो सिया विमुत्तायतनसीसे ठत्वा यथासुतस्स धम्मस्स धारणे पठमं परियत्तिधम्मधरो भवेय्य।

    Idāni bāhusacce ānisaṃsaṃ dassento ‘‘bahussuta’’nti gāthamāha. Tattha upāseyyāti payirupāseyya. Sutañca na vināsayeti bahussutaṃ payirupāsitvā laddhaṃ sutañca na vināseyya, na susseyya dhāraṇaparicayaparipucchāmanasikārehi vaḍḍheyya. Taṃ mūlaṃ brahmacariyassāti yasmā bahussutaṃ payirupāsitvā laddhaṃ taṃ sutaṃ pariyattibāhusaccaṃ maggabrahmacariyassa mūlaṃ padhānakāraṇaṃ. Tasmā dhammadharo siyā vimuttāyatanasīse ṭhatvā yathāsutassa dhammassa dhāraṇe paṭhamaṃ pariyattidhammadharo bhaveyya.

    इदानि परियत्तिबाहुसच्‍चेन साधेतब्बमत्थं दस्सेतुं ‘‘पुब्बापरञ्‍ञू’’तिआदि वुत्तं। तत्थ पुब्बञ्‍च अपरञ्‍च जानातीति पुब्बापरञ्‍ञू। एकिस्सा हि गाथाय पुब्बभागे अपञ्‍ञायमानेपि पुब्बभागे वा पञ्‍ञायमाने अपरभागे अपञ्‍ञायमानेपि ‘‘इमस्स अपरभागस्स इमिना पुब्बभागेन , इमस्स वा पुब्बभागस्स इमिना अपरभागेन भवितब्ब’’न्ति जानन्तो पुब्बापरञ्‍ञू नाम। अत्तत्थादिभेदं तस्स तस्स भासितस्स अत्थं जानातीति अत्थञ्‍ञू। निरुत्तिपदकोविदोति निरुत्तियं सेसपदेसुपि चाति चतूसुपि पटिसम्भिदासु छेको। सुग्गहीतञ्‍च गण्हातीति तेनेव कोविदभावेन अत्थतो ब्यञ्‍जनतो च धम्मं सुगहितमेव कत्वा गण्हाति। अत्थञ्‍चोपपरिक्खतीति यथासुतस्स यथापरियत्तस्स धम्मस्स अत्थं उपपरिक्खति ‘‘इति सीलं, इति समाधि, इति पञ्‍ञा, इमे रूपारूपधम्मा’’ति मनसा अनुपेक्खति।

    Idāni pariyattibāhusaccena sādhetabbamatthaṃ dassetuṃ ‘‘pubbāparaññū’’tiādi vuttaṃ. Tattha pubbañca aparañca jānātīti pubbāparaññū. Ekissā hi gāthāya pubbabhāge apaññāyamānepi pubbabhāge vā paññāyamāne aparabhāge apaññāyamānepi ‘‘imassa aparabhāgassa iminā pubbabhāgena , imassa vā pubbabhāgassa iminā aparabhāgena bhavitabba’’nti jānanto pubbāparaññū nāma. Attatthādibhedaṃ tassa tassa bhāsitassa atthaṃ jānātīti atthaññū. Niruttipadakovidoti niruttiyaṃ sesapadesupi cāti catūsupi paṭisambhidāsu cheko. Suggahītañca gaṇhātīti teneva kovidabhāvena atthato byañjanato ca dhammaṃ sugahitameva katvā gaṇhāti. Atthañcopaparikkhatīti yathāsutassa yathāpariyattassa dhammassa atthaṃ upaparikkhati ‘‘iti sīlaṃ, iti samādhi, iti paññā, ime rūpārūpadhammā’’ti manasā anupekkhati.

    खन्त्या छन्दिकतो होतीति तेसु मनसा अनुपेक्खितेसु धम्मेसु दिट्ठिनिज्झानक्खन्तिया निज्झानं खमापेत्वा रूपपरिग्गहादिमुखेन विपस्सनाभिनिवेसे छन्दिकतो छन्दजातो होति। तथाभूतो च विपस्सनाय कम्मं करोन्तो उस्सहित्वा तुलेति तंतंपच्‍चयनामरूपदस्सनवसेन उस्साहं कत्वा ततो परं तिलक्खणं आरोपेत्वा तुलेति ‘‘अनिच्‍च’’न्तिपि, ‘‘दुक्ख’’न्तिपि, ‘‘अनत्ता’’तिपि तं नामरूपं तीरेति विपस्सति। समये सो पदहति, अज्झत्तं सुसमाहितोति सो एवं पस्सन्तो पग्गहेतब्बादिसमये चित्तस्स पग्गण्हनादिना पदहति, पदहन्तो च अज्झत्तं गोचरज्झत्ते विपस्सनासमाधिना मग्गसमाधिना च सुट्ठु समाहितो भवेय्य, असमाधानहेतुभूते किलेसे पजहेय्य। स्वायं गुणो सब्बोपि यस्मा बहुस्सुतं धम्मधरं सप्पञ्‍ञं बुद्धसावकं पयिरुपासन्तस्स होति, तस्मा असङ्खतं धम्मं आरब्भ दुक्खादीसु परिञ्‍ञादिविसिट्ठकिच्‍चताय धम्मविञ्‍ञाणसङ्खातं धम्मञाणं आकङ्खन्तो तथाविधं वुत्तप्पकारं कल्याणमित्तं भजेथ, सेवेय्य पयिरुपासेय्याति अत्थो।

    Khantyā chandikato hotīti tesu manasā anupekkhitesu dhammesu diṭṭhinijjhānakkhantiyā nijjhānaṃ khamāpetvā rūpapariggahādimukhena vipassanābhinivese chandikato chandajāto hoti. Tathābhūto ca vipassanāya kammaṃ karonto ussahitvā tuleti taṃtaṃpaccayanāmarūpadassanavasena ussāhaṃ katvā tato paraṃ tilakkhaṇaṃ āropetvā tuleti ‘‘anicca’’ntipi, ‘‘dukkha’’ntipi, ‘‘anattā’’tipi taṃ nāmarūpaṃ tīreti vipassati. Samaye so padahati, ajjhattaṃ susamāhitoti so evaṃ passanto paggahetabbādisamaye cittassa paggaṇhanādinā padahati, padahanto ca ajjhattaṃ gocarajjhatte vipassanāsamādhinā maggasamādhinā ca suṭṭhu samāhito bhaveyya, asamādhānahetubhūte kilese pajaheyya. Svāyaṃ guṇo sabbopi yasmā bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ payirupāsantassa hoti, tasmā asaṅkhataṃ dhammaṃ ārabbha dukkhādīsu pariññādivisiṭṭhakiccatāya dhammaviññāṇasaṅkhātaṃ dhammañāṇaṃ ākaṅkhanto tathāvidhaṃ vuttappakāraṃ kalyāṇamittaṃ bhajetha, seveyya payirupāseyyāti attho.

    एवं बहुपकारताय तस्स पूजनीयकं दस्सेन्तो ‘‘बहुस्सुतो’’ति गाथमाह। तस्सत्थो – सुत्तगेय्यादि बहु सुतं एतस्साति बहुस्सुतो। तमेव देसनाधम्मं सुवण्णभाजने पक्खित्तसीहवसा विय अविनस्सन्तं धारेतीति धम्मधरो। ततो एव महेसिनो भगवतो धम्मकोसं धम्मरतनं आरक्खतीति कोसारक्खो। यस्मा सदेवकस्स लोकस्स समदस्सनेन चक्खुभूतो, तस्मा चक्खु सब्बस्स लोकस्स पूजनीयो माननीयोति, बहुस्सुतभावेन बहुजनस्स पूजनीयभावदस्सनत्थं निगमनवसेन पुनपि ‘‘बहुस्सुतो’’ति वुत्तं।

    Evaṃ bahupakāratāya tassa pūjanīyakaṃ dassento ‘‘bahussuto’’ti gāthamāha. Tassattho – suttageyyādi bahu sutaṃ etassāti bahussuto. Tameva desanādhammaṃ suvaṇṇabhājane pakkhittasīhavasā viya avinassantaṃ dhāretīti dhammadharo. Tato eva mahesino bhagavato dhammakosaṃ dhammaratanaṃ ārakkhatīti kosārakkho. Yasmā sadevakassa lokassa samadassanena cakkhubhūto, tasmā cakkhu sabbassa lokassa pūjanīyo mānanīyoti, bahussutabhāvena bahujanassa pūjanīyabhāvadassanatthaṃ nigamanavasena punapi ‘‘bahussuto’’ti vuttaṃ.

    एवरूपं कल्याणमित्तं लभित्वापि कारकस्सेव अपरिहानि, न अकारकस्साति दस्सेन्तो ‘‘धम्मारामो’’ति गाथमाह। तत्थ निवासनट्ठेन समथविपस्सनाधम्मो आरामो, तस्मिं एव धम्मे रतो अभिरतोति धम्मरतो, तस्सेव धम्मस्स पुनप्पुनं विचिन्तनेन धम्मं अनुविचिन्तयं धम्मं आवज्‍जेन्तो मनसि करोतीति अत्थो। अनुस्सरन्ति तमेव धम्मं अनुस्सरन्तो। सद्धम्माति एवरूपो भिक्खु सत्ततिंसपभेदा बोधिपक्खियधम्मा नवविधलोकुत्तरधम्मा च न परिहायति, न कदाचि तस्स ततो परिहानि होतीति अत्थो।

    Evarūpaṃ kalyāṇamittaṃ labhitvāpi kārakasseva aparihāni, na akārakassāti dassento ‘‘dhammārāmo’’ti gāthamāha. Tattha nivāsanaṭṭhena samathavipassanādhammo ārāmo, tasmiṃ eva dhamme rato abhiratoti dhammarato, tasseva dhammassa punappunaṃ vicintanena dhammaṃ anuvicintayaṃ dhammaṃ āvajjento manasi karotīti attho. Anussaranti tameva dhammaṃ anussaranto. Saddhammāti evarūpo bhikkhu sattatiṃsapabhedā bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyati, na kadāci tassa tato parihāni hotīti attho.

    अथेकदिवसं काये अवीतरागं कुसीतं हीनवीरियं कोसल्‍लाया ति नामं भिक्खुं संवेजेन्तो ‘‘कायमच्छेरगरुनो’’ति गाथमाह। तत्थ कायमच्छेरगरुनोति ‘‘कायदळ्हीबहुलस्स काये ममत्तस्स आचरियुपज्झायानम्पि कायेन कत्तब्बं किञ्‍चि अकत्वा विचरन्तस्स। हिय्यमानेति अत्तनो काये जीविते च खणे खणे परिहिय्यमाने। अनुट्ठहेति सीलादीनं परिपूरणवसेन उट्ठानवीरियं न करेय्य। सरीरसुखगिद्धस्साति अत्तनो सरीरस्स सुखापनेनेव गेधं आपन्‍नस्स। कुतो समणफासुताति एवरूपस्स पुग्गलस्स सामञ्‍ञवसेन कुतो सुखविहारो, फासुविहारो न तस्स विज्‍जतीति अत्थो।

    Athekadivasaṃ kāye avītarāgaṃ kusītaṃ hīnavīriyaṃ kosallāyā ti nāmaṃ bhikkhuṃ saṃvejento ‘‘kāyamaccheragaruno’’ti gāthamāha. Tattha kāyamaccheragarunoti ‘‘kāyadaḷhībahulassa kāye mamattassa ācariyupajjhāyānampi kāyena kattabbaṃ kiñci akatvā vicarantassa. Hiyyamāneti attano kāye jīvite ca khaṇe khaṇe parihiyyamāne. Anuṭṭhaheti sīlādīnaṃ paripūraṇavasena uṭṭhānavīriyaṃ na kareyya. Sarīrasukhagiddhassāti attano sarīrassa sukhāpaneneva gedhaṃ āpannassa. Kuto samaṇaphāsutāti evarūpassa puggalassa sāmaññavasena kuto sukhavihāro, phāsuvihāro na tassa vijjatīti attho.

    न पक्खन्तीतिआदिका आयस्मतो सारिपुत्तस्स धम्मसेनापतिनो परिनिब्बुतभावं सुत्वा थेरेन भासिता। तत्थ न पक्खन्ति दिसा सब्बाति पुरत्थिमादिभेदा सब्बा दिसा न पक्खयन्ति, दिसामूळ्होति अत्थो। धम्मा न पटिभन्ति मन्ति पुब्बे सुट्ठु पगुणापि परियत्तिधम्मा इदानि सक्‍कच्‍चं समन्‍नाहरियमानापि मय्हं न उपट्ठहन्ति। गते कल्याणमित्तम्हीति सदेवकस्स लोकस्स कल्याणमित्तभूते धम्मसेनापतिम्हि अनुपादिसेसनिब्बानं गते। अन्धकारंव खायतीति सब्बोपायं लोको अन्धकारो विय उपट्ठाति।

    Na pakkhantītiādikā āyasmato sāriputtassa dhammasenāpatino parinibbutabhāvaṃ sutvā therena bhāsitā. Tattha na pakkhanti disā sabbāti puratthimādibhedā sabbā disā na pakkhayanti, disāmūḷhoti attho. Dhammā na paṭibhanti manti pubbe suṭṭhu paguṇāpi pariyattidhammā idāni sakkaccaṃ samannāhariyamānāpi mayhaṃ na upaṭṭhahanti. Gate kalyāṇamittamhīti sadevakassa lokassa kalyāṇamittabhūte dhammasenāpatimhi anupādisesanibbānaṃ gate. Andhakāraṃva khāyatīti sabbopāyaṃ loko andhakāro viya upaṭṭhāti.

    अब्भतीतसहायस्साति अपगतसहायस्स, कल्याणमित्तरहितस्साति अत्थो। अतीतगतसत्थुनोति आयस्मतो अतीतो हुत्वा निब्बानगतसत्थुकस्स, सत्थरि परिनिब्बुतेति अत्थो। यथा कायगता सतीति कायगतासतिभावना तक्‍करस्स यथा एकन्तहितावहा, एवं एतादिसं अनाथस्स पुग्गलस्स एकन्तहितावहं अञ्‍ञं मित्तं नाम नत्थि, सनाथस्स अञ्‍ञापि भावना हितावहा एवाति अधिप्पायो।

    Abbhatītasahāyassāti apagatasahāyassa, kalyāṇamittarahitassāti attho. Atītagatasatthunoti āyasmato atīto hutvā nibbānagatasatthukassa, satthari parinibbuteti attho. Yathā kāyagatā satīti kāyagatāsatibhāvanā takkarassa yathā ekantahitāvahā, evaṃ etādisaṃ anāthassa puggalassa ekantahitāvahaṃ aññaṃ mittaṃ nāma natthi, sanāthassa aññāpi bhāvanā hitāvahā evāti adhippāyo.

    पुराणाति पोराणा, सारिपुत्तादिके कल्याणमित्ते सन्धाय वदति। नवेहीति नवकेहि। न समेति मेति मय्हं चित्तं न समागच्छति, न ते मम चित्तं आराधेन्तीति अत्थो। स्वज्‍ज एकोव झायामीति सोहं अज्‍ज वुड्ढतरेहि विरहितो एकोव हुत्वा झायामि झानपसुतो होमि। वस्सुपेतोति वस्सकाले कुलावकं उपेतो पक्खी विय। ‘‘वासुपेतो’’तिपि पाळि, वासं उपगतोति अत्थो।

    Purāṇāti porāṇā, sāriputtādike kalyāṇamitte sandhāya vadati. Navehīti navakehi. Na sameti meti mayhaṃ cittaṃ na samāgacchati, na te mama cittaṃ ārādhentīti attho. Svajja ekova jhāyāmīti sohaṃ ajja vuḍḍhatarehi virahito ekova hutvā jhāyāmi jhānapasuto homi. Vassupetoti vassakāle kulāvakaṃ upeto pakkhī viya. ‘‘Vāsupeto’’tipi pāḷi, vāsaṃ upagatoti attho.

    दस्सनाय अभिक्‍कन्तेति गाथा सत्थारा भासिता। तस्सत्थो – मम दस्सनाय अभिक्‍कन्ते नानाविधविदेसपवासिकबहुजने, आनन्द, मम उपसङ्कमनं मा वारेसि। कस्मा? ते सोतारो धम्मस्स, ममं पस्सन्तु, अयमेव दस्सनाय समयोति।

    Dassanāyaabhikkanteti gāthā satthārā bhāsitā. Tassattho – mama dassanāya abhikkante nānāvidhavidesapavāsikabahujane, ānanda, mama upasaṅkamanaṃ mā vāresi. Kasmā? Te sotāro dhammassa, mamaṃ passantu, ayameva dassanāya samayoti.

    तं सुत्वा थेरो ‘‘दस्सनाय अभिक्‍कन्ते’’ति अपरं गाथमाह। इमाय हि गाथाय सम्बन्धत्थं पुरिमगाथा इध निक्खित्ता। तेनेव सचाहं देसन्तरतो आगतागते तावदेव दस्सेतुं लच्छामीति एतस्स पदस्स अत्थसिद्धिं दस्सेति।

    Taṃ sutvā thero ‘‘dassanāya abhikkante’’ti aparaṃ gāthamāha. Imāya hi gāthāya sambandhatthaṃ purimagāthā idha nikkhittā. Teneva sacāhaṃ desantarato āgatāgate tāvadeva dassetuṃ lacchāmīti etassa padassa atthasiddhiṃ dasseti.

    पण्णवीसति वस्सानीति पञ्‍च गाथा अत्तनो अग्गुपट्ठाकभावं दीपेतुं वुत्ता। आरद्धकम्मट्ठानभावेन हि सत्थु उपट्ठानपसुतभावेन च थेरस्स मग्गेन असमुच्छिन्‍नापि कामसञ्‍ञादयो न उप्पज्‍जिंसु, कायवचीमनोकम्मानि च सब्बकालं सत्थरि मेत्तापुब्बङ्गमानि मेत्तानुपरिवत्तानि अहेसुं। तत्थ पण्णवीसति वस्सानीति पञ्‍चवीसति संवच्छरानि। सेखभूतस्स मे सतोति सेखभूमियं सोतापत्तिफले ठितस्स मे सतो। कामसञ्‍ञाति कामसहगता सञ्‍ञा न उप्पज्‍जि, एत्थ च कामसञ्‍ञादिअनुप्पत्तिवचनेन अत्तनो आसयसुद्धिं दस्सेति, ‘‘मेत्तेन कायकम्मेना’’तिआदिना पयोगसुद्धिं। तत्थ गन्धकुटियं परिभण्डकरणादिना सत्थु वत्तपटिवत्तकरणेन च मेत्तं कायकम्मं वेदितब्बं, धम्मदेसनाकालारोचनादिना मेत्तं वचीकम्मं, रहोगतस्स सत्थारं उद्दिस्स हितूपसंहारमनसिकारेन मेत्तं मनोकम्मं। ञाणं मे उदपज्‍जथाति अत्तनो सेक्खभूमिपत्तिमाह।

    Paṇṇavīsati vassānīti pañca gāthā attano aggupaṭṭhākabhāvaṃ dīpetuṃ vuttā. Āraddhakammaṭṭhānabhāvena hi satthu upaṭṭhānapasutabhāvena ca therassa maggena asamucchinnāpi kāmasaññādayo na uppajjiṃsu, kāyavacīmanokammāni ca sabbakālaṃ satthari mettāpubbaṅgamāni mettānuparivattāni ahesuṃ. Tattha paṇṇavīsati vassānīti pañcavīsati saṃvaccharāni. Sekhabhūtassa me satoti sekhabhūmiyaṃ sotāpattiphale ṭhitassa me sato. Kāmasaññāti kāmasahagatā saññā na uppajji, ettha ca kāmasaññādianuppattivacanena attano āsayasuddhiṃ dasseti, ‘‘mettena kāyakammenā’’tiādinā payogasuddhiṃ. Tattha gandhakuṭiyaṃ paribhaṇḍakaraṇādinā satthu vattapaṭivattakaraṇena ca mettaṃ kāyakammaṃ veditabbaṃ, dhammadesanākālārocanādinā mettaṃ vacīkammaṃ, rahogatassa satthāraṃ uddissa hitūpasaṃhāramanasikārena mettaṃ manokammaṃ. Ñāṇaṃ me udapajjathāti attano sekkhabhūmipattimāha.

    अहं सकरणीयोम्हीति सत्थु परिनिब्बाने उपट्ठिते मण्डलमाळं पविसित्वा कपिसीसं आलम्बित्वा सोकाभिभूतेन वुत्तगाथा । तत्थ सकरणीयोम्हीति दुक्खपरिजाननादिना करणीयेन सकरणीयो अम्हि। अप्पत्तमानसोति अनधिगतारहत्तो। सत्थु च परिनिब्बानन्ति मय्हं सत्थु परिनिब्बानञ्‍च उपट्ठितं। यो अम्हं अनुकम्पकोति यो सत्था मय्हं अनुग्गाहको।

    Ahaṃ sakaraṇīyomhīti satthu parinibbāne upaṭṭhite maṇḍalamāḷaṃ pavisitvā kapisīsaṃ ālambitvā sokābhibhūtena vuttagāthā . Tattha sakaraṇīyomhīti dukkhaparijānanādinā karaṇīyena sakaraṇīyo amhi. Appattamānasoti anadhigatārahatto. Satthu ca parinibbānanti mayhaṃ satthu parinibbānañca upaṭṭhitaṃ. Yo amhaṃ anukampakoti yo satthā mayhaṃ anuggāhako.

    तदासि यं भिंसनकन्ति गाथा सत्थु परिनिब्बानकाले पथवीकम्पनदेवदुन्दुभिफलनादिके दिस्वा सञ्‍जातसंवेगेन वुत्तगाथा।

    Tadāsi yaṃ bhiṃsanakanti gāthā satthu parinibbānakāle pathavīkampanadevadundubhiphalanādike disvā sañjātasaṃvegena vuttagāthā.

    बहुस्सुतोतिआदिका तिस्सो गाथा थेरं पसंसन्तेहि सङ्गीतिकारेहि ठपिता। तत्थ गतिमन्तोति असदिसाय ञाणगतिया समन्‍नागतो। सतिमन्तोति परमेन सतिनेपक्‍केन समन्‍नागतो। धितिमन्तोति असाधारणाय ब्यञ्‍जनत्थावधारणसमत्थाय धितिसम्पत्तिया समन्‍नागतो। अयञ्हि थेरो एकपदेयेव ठत्वा सट्ठिपदसहस्सानि सत्थारा कथितनियामेनेव गण्हाति, गहितञ्‍च सुवण्णभाजने पक्खित्तसीहवसा विय सब्बकालं न विनस्सति, अविपरीतब्यञ्‍जनावधारणसमत्थाय सतिपुब्बङ्गमाय पञ्‍ञाय, अत्थावधारणसमत्थाय पञ्‍ञापुब्बङ्गमाय सतिया च समन्‍नागतो। तेनाह भगवा – ‘‘एतदग्गं , भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतान’’न्तिआदि (अ॰ नि॰ १.२१९)। तथा चाह धम्मसेनापति – ‘‘आयस्मा आनन्दो अत्थकुसलो’’तिआदि (अ॰ नि॰ ५.१६९)। रतनाकरोति सद्धम्मरतनस्स आकरभूतो।

    Bahussutotiādikā tisso gāthā theraṃ pasaṃsantehi saṅgītikārehi ṭhapitā. Tattha gatimantoti asadisāya ñāṇagatiyā samannāgato. Satimantoti paramena satinepakkena samannāgato. Dhitimantoti asādhāraṇāya byañjanatthāvadhāraṇasamatthāya dhitisampattiyā samannāgato. Ayañhi thero ekapadeyeva ṭhatvā saṭṭhipadasahassāni satthārā kathitaniyāmeneva gaṇhāti, gahitañca suvaṇṇabhājane pakkhittasīhavasā viya sabbakālaṃ na vinassati, aviparītabyañjanāvadhāraṇasamatthāya satipubbaṅgamāya paññāya, atthāvadhāraṇasamatthāya paññāpubbaṅgamāya satiyā ca samannāgato. Tenāha bhagavā – ‘‘etadaggaṃ , bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutāna’’ntiādi (a. ni. 1.219). Tathā cāha dhammasenāpati – ‘‘āyasmā ānando atthakusalo’’tiādi (a. ni. 5.169). Ratanākaroti saddhammaratanassa ākarabhūto.

    परिचिण्णोति गाथा परिनिब्बानकाले थेरेन भासिता, सा वुत्तत्था एव।

    Pariciṇṇoti gāthā parinibbānakāle therena bhāsitā, sā vuttatthā eva.

    आनन्दत्थेरगाथावण्णना निट्ठिता।

    Ānandattheragāthāvaṇṇanā niṭṭhitā.

    तिंसनिपातवण्णना निट्ठिता।

    Tiṃsanipātavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. आनन्दत्थेरगाथा • 3. Ānandattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact