Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ५. अनङ्गणसुत्तवण्णना

    5. Anaṅgaṇasuttavaṇṇanā

    ५७. एवं मे सुतं…पे॰… आयस्मा सारिपुत्तोति अनङ्गणसुत्तं। तत्रायं अनुत्तानपदवण्णना – यथा चेत्थ, एवं सब्बसुत्तेसु। तस्मा इतो परं एत्तकम्पि अवत्वा अपुब्बपदवण्णनंयेव करिस्साम।

    57.Evaṃme sutaṃ…pe… āyasmā sāriputtoti anaṅgaṇasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – yathā cettha, evaṃ sabbasuttesu. Tasmā ito paraṃ ettakampi avatvā apubbapadavaṇṇanaṃyeva karissāma.

    चत्तारोति गणनपरिच्छेदो। पुग्गलाति सत्ता नरा पोसा। एत्तावता च पुग्गलवादी महाथेरोति न गहेतब्बं, अयञ्हि आयस्मा बुद्धपुत्तानं सेट्ठो, सो बुद्धस्स भगवतो देसनं अविलोमेन्तोयेव देसेति।

    Cattāroti gaṇanaparicchedo. Puggalāti sattā narā posā. Ettāvatā ca puggalavādī mahātheroti na gahetabbaṃ, ayañhi āyasmā buddhaputtānaṃ seṭṭho, so buddhassa bhagavato desanaṃ avilomentoyeva deseti.

    सम्मुतिपरमत्थदेसनाकथावण्णना

    Sammutiparamatthadesanākathāvaṇṇanā

    बुद्धस्स भगवतो दुविधा देसना सम्मुतिदेसना, परमत्थदेसना चाति। तत्थ पुग्गलो सत्तो इत्थी पुरिसो खत्तियो ब्राह्मणो देवो मारोति एवरूपा सम्मुतिदेसना। अनिच्‍चं दुक्खं अनत्ता, खन्धा धातू आयतनानि सतिपट्ठानाति एवरूपा परमत्थदेसना

    Buddhassa bhagavato duvidhā desanā sammutidesanā, paramatthadesanā cāti. Tattha puggalo satto itthī puriso khattiyo brāhmaṇo devo māroti evarūpā sammutidesanā. Aniccaṃ dukkhaṃ anattā, khandhā dhātū āyatanāni satipaṭṭhānāti evarūpā paramatthadesanā.

    तत्थ भगवा ये सम्मुतिवसेन देसनं सुत्वा अत्थं पटिविज्झित्वा मोहं पहाय विसेसं अधिगन्तुं समत्था, तेसं सम्मुतिदेसनं देसेति। ये पन परमत्थवसेन देसनं सुत्वा अत्थं पटिविज्झित्वा मोहं पहाय विसेसमधिगन्तुं समत्था, तेसं परमत्थदेसनं देसेति। तत्थायं उपमा, यथा हि देसभासाकुसलो तिण्णं वेदानं अत्थसंवण्णनको आचरियो ये दमिळभासाय वुत्ते अत्थं जानन्ति, तेसं दमिळभासाय आचिक्खति। ये अन्धकभासादीसु अञ्‍ञतराय, तेसं ताय ताय भासाय। एवं ते माणवका छेकं ब्यत्तं आचरियमागम्म खिप्पमेव सिप्पं उग्गण्हन्ति। तत्थ आचरियो विय बुद्धो भगवा। तयो वेदा विय कथेतब्बभावेन ठितानि तीणि पिटकानि। देसभासाकोसल्‍लमिव सम्मुतिपरमत्थकोसल्‍लं। नानादेसभासा माणवका विय सम्मुतिपरमत्थदेसनापटिविज्झनसमत्था वेनेय्यसत्ता। आचरियस्स दमिळभासादिआचिक्खनं विय भगवतो सम्मुतिपरमत्थवसेन देसना वेदितब्बा। आह चेत्थ –

    Tattha bhagavā ye sammutivasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesaṃ adhigantuṃ samatthā, tesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti. Tatthāyaṃ upamā, yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇanako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati. Ye andhakabhāsādīsu aññatarāya, tesaṃ tāya tāya bhāsāya. Evaṃ te māṇavakā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā. Tayo vedā viya kathetabbabhāvena ṭhitāni tīṇi piṭakāni. Desabhāsākosallamiva sammutiparamatthakosallaṃ. Nānādesabhāsā māṇavakā viya sammutiparamatthadesanāpaṭivijjhanasamatthā veneyyasattā. Ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasena desanā veditabbā. Āha cettha –

    ‘‘दुवे सच्‍चानि अक्खासि, सम्बुद्धो वदतं वरो।

    ‘‘Duve saccāni akkhāsi, sambuddho vadataṃ varo;

    सम्मुतिं परमत्थञ्‍च, ततियं नूपलब्भति॥

    Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati.

    सङ्केतवचनं सच्‍चं, लोकसम्मुतिकारणा।

    Saṅketavacanaṃ saccaṃ, lokasammutikāraṇā;

    परमत्थवचनं सच्‍चं, धम्मानं भूतकारणा॥

    Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇā.

    तस्मा वोहारकुसलस्स, लोकनाथस्स सत्थुनो।

    Tasmā vohārakusalassa, lokanāthassa satthuno;

    सम्मुतिं वोहरन्तस्स, मुसावादो न जायती’’ति॥

    Sammutiṃ voharantassa, musāvādo na jāyatī’’ti.

    अपिच अट्ठहि कारणेहि भगवा पुग्गलकथं कथेति – हिरोत्तप्पदीपनत्थं, कम्मस्सकतादीपनत्थं, पच्‍चत्तपुरिसकारदीपनत्थं, आनन्तरियदीपनत्थं, ब्रह्मविहारदीपनत्थं, पुब्बेनिवासदीपनत्थं, दक्खिणाविसुद्धिदीपनत्थं, लोकसम्मुतिया अप्पहानत्थञ्‍चाति। ‘‘खन्धधातुआयतनानि हिरीयन्ति ओत्तप्पन्ती’’ति हि वुत्ते महाजनो न जानाति, सम्मोहमापज्‍जति, पटिसत्तु होति ‘‘किमिदं खन्धधातुआयतनानि हिरीयन्ति ओत्तप्पन्ति नामा’’ति। ‘‘इत्थी हिरीयति ओत्तप्पति पुरिसो खत्तियो ब्राह्मणो देवो मारो’’ति वुत्ते पन जानाति, न सम्मोहमापज्‍जति, न पटिसत्तु होति। तस्मा भगवा हिरोत्तप्पदीपनत्थं पुग्गलकथं कथेति।

    Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti – hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcāti. ‘‘Khandhadhātuāyatanāni hirīyanti ottappantī’’ti hi vutte mahājano na jānāti, sammohamāpajjati, paṭisattu hoti ‘‘kimidaṃ khandhadhātuāyatanāni hirīyanti ottappanti nāmā’’ti. ‘‘Itthī hirīyati ottappati puriso khattiyo brāhmaṇo devo māro’’ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti.

    ‘‘खन्धा कम्मस्सका धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो। तस्मा भगवा कम्मस्सकतादीपनत्थं पुग्गलकथं कथेति।

    ‘‘Khandhā kammassakā dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā kammassakatādīpanatthaṃ puggalakathaṃ katheti.

    ‘‘वेळुवनादयो महाविहारा खन्धेहि कारापिता धातूहि आयतनेही’’ति वुत्तेपि एसेव नयो। तस्मा भगवा पच्‍चत्तपुरिसकारदीपनत्थं पुग्गलकथं कथेति।

    ‘‘Veḷuvanādayo mahāvihārā khandhehi kārāpitā dhātūhi āyatanehī’’ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ katheti.

    ‘‘खन्धा मातरं जीविता वोरोपेन्ति पितरं अरहन्तं रुहिरुप्पादकम्मं करोन्ति, सङ्घभेदकम्मं करोन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो। तस्मा भगवा आनन्तरियदीपनत्थं पुग्गलकथं कथेति। ‘‘खन्धा मेत्तायन्ति धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो। तस्मा भगवा ब्रह्मविहारदीपनत्थं पुग्गलकथं कथेति।

    ‘‘Khandhā mātaraṃ jīvitā voropenti pitaraṃ arahantaṃ ruhiruppādakammaṃ karonti, saṅghabhedakammaṃ karonti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā ānantariyadīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā mettāyanti dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā brahmavihāradīpanatthaṃ puggalakathaṃ katheti.

    ‘‘खन्धा पुब्बेनिवासमनुस्सरन्ति धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो। तस्मा भगवा पुब्बेनिवासदीपनत्थं पुग्गलकथं कथेति। ‘‘खन्धा दानं पटिग्गण्हन्ति धातुयो आयतनानी’’ति वुत्तेपि महाजनो न जानाति, सम्मोहमापज्‍जति, पटिसत्तु होति ‘‘किमिदं खन्धधातुआयतनानि पटिग्गण्हन्ति नामा’’ति। ‘‘पुग्गला पटिग्गण्हन्ति सीलवन्तो कल्याणधम्मा’’ति वुत्ते पन जानाति, न सम्मोहमापज्‍जति, न पटिसत्तु होति। तस्मा भगवा दक्खिणाविसुद्धिदीपनत्थं पुग्गलकथं कथेति।

    ‘‘Khandhā pubbenivāsamanussaranti dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā dānaṃ paṭiggaṇhanti dhātuyo āyatanānī’’ti vuttepi mahājano na jānāti, sammohamāpajjati, paṭisattu hoti ‘‘kimidaṃ khandhadhātuāyatanāni paṭiggaṇhanti nāmā’’ti. ‘‘Puggalā paṭiggaṇhanti sīlavanto kalyāṇadhammā’’ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti.

    लोकसम्मुतिञ्‍च बुद्धा भगवन्तो नप्पजहन्ति, लोकसमञ्‍ञाय लोकनिरुत्तियं लोकाभिलापे ठितायेव धम्मं देसेन्ति। तस्मा भगवा लोकसम्मुतिया अप्पहानत्थम्पि पुग्गलकथं कथेति। तस्मा अयम्पि आयस्मा लोकवोहारकुसलताय बुद्धस्स भगवतो देसनं अविलोमेन्तो लोकसम्मुतियं ठत्वाव चत्तारोमे, आवुसो, पुग्गलाति आह। तस्मा एत्थ परमत्थवसेन अग्गहेत्वा सम्मुतिवसेनेव पुग्गलो वेदितब्बो।

    Lokasammutiñca buddhā bhagavanto nappajahanti, lokasamaññāya lokaniruttiyaṃ lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ katheti. Tasmā ayampi āyasmā lokavohārakusalatāya buddhassa bhagavato desanaṃ avilomento lokasammutiyaṃ ṭhatvāva cattārome, āvuso, puggalāti āha. Tasmā ettha paramatthavasena aggahetvā sammutivaseneva puggalo veditabbo.

    सन्तो संविज्‍जमानाति लोकसङ्केतवसेन अत्थि उपलब्भमाना। लोकस्मिन्ति सत्तलोके। साङ्गणोव समानोतिआदीसु पन अङ्गणन्ति कत्थचि किलेसा वुच्‍चन्ति। यथाह ‘‘तत्थ कतमानि तीणि अङ्गणानि? रागो अङ्गणं, दोसो अङ्गणं, मोहो अङ्गण’’न्ति (विभ॰ ९२४)। कत्थचि यंकिञ्‍चि मलं वा पङ्को वा, यथाह ‘‘तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमती’’ति। कत्थचि तथारूपो भूमिभागो, सो बोधियङ्गणं चेतियङ्गणन्तिआदीनं वसेन वेदितब्बो। इध पन नानप्पकारा तिब्बकिलेसा ‘‘अङ्गण’’न्ति अधिप्पेता। तथा हि वक्खति ‘‘पापकानं खो एतं, आवुसो, अकुसलानं इच्छावचरानं अधिवचनं, यदिदं अङ्गण’’न्ति (म॰ नि॰ १.६०)। सह अङ्गणेन साङ्गणो

    Santo saṃvijjamānāti lokasaṅketavasena atthi upalabbhamānā. Lokasminti sattaloke. Sāṅgaṇova samānotiādīsu pana aṅgaṇanti katthaci kilesā vuccanti. Yathāha ‘‘tattha katamāni tīṇi aṅgaṇāni? Rāgo aṅgaṇaṃ, doso aṅgaṇaṃ, moho aṅgaṇa’’nti (vibha. 924). Katthaci yaṃkiñci malaṃ vā paṅko vā, yathāha ‘‘tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī’’ti. Katthaci tathārūpo bhūmibhāgo, so bodhiyaṅgaṇaṃ cetiyaṅgaṇantiādīnaṃ vasena veditabbo. Idha pana nānappakārā tibbakilesā ‘‘aṅgaṇa’’nti adhippetā. Tathā hi vakkhati ‘‘pāpakānaṃ kho etaṃ, āvuso, akusalānaṃ icchāvacarānaṃ adhivacanaṃ, yadidaṃ aṅgaṇa’’nti (ma. ni. 1.60). Saha aṅgaṇena sāṅgaṇo.

    साङ्गणोव समानोति सकिलेसोयेव सन्तो । अत्थि मे अज्झत्तं अङ्गणन्ति यथाभूतं नप्पजानातीति मय्हं अत्तनो चित्तसन्ताने किलेसो अत्थीतिपि न जानाति। ‘‘इमे किलेसा नाम कक्खळा वाळा जहितब्बा न गहितब्बा विसदुट्ठसल्‍लसदिसा’’ति एवं याथावसरसतोपि न जानाति। यो अत्थीति च जानाति, एवञ्‍च जानाति। सो ‘‘अत्थि मे अज्झत्तं अङ्गणन्ति यथाभूतं पजानाती’’ति वुच्‍चति। यस्स पन न च मग्गेन समूहता किलेसा, न च उप्पज्‍जन्ति येन वा तेन वा वारितत्ता, अयमिध अनङ्गणोति अधिप्पेतो। नत्थि मे अज्झत्तं अङ्गणन्ति यथाभूतं नप्पजानातीति ‘‘मय्हं किलेसा येन वा तेन वा वारितत्ता नत्थि, न मग्गेन समूहतत्ता’’ति न जानाति, ‘‘ते उप्पज्‍जमाना महाअनत्थं करिस्सन्ति कक्खळा वाळा विसदुट्ठसल्‍लसदिसा’’ति एवं याथावसरसतोपि न जानाति। यो पन ‘‘इमिना कारणेन नत्थी’’ति च जानाति, एवञ्‍च जानाति, सो ‘‘नत्थि मे अज्झत्तं अङ्गणन्ति यथाभूतं पजानाती’’ति वुच्‍चति । तत्राति तेसु चतूसु पुग्गलेसु, तेसु वा द्वीसु साङ्गणेसु, य्वायन्ति यो अयं, यायन्तिपि पाठो।

    Sāṅgaṇovasamānoti sakilesoyeva santo . Atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānātīti mayhaṃ attano cittasantāne kileso atthītipi na jānāti. ‘‘Ime kilesā nāma kakkhaḷā vāḷā jahitabbā na gahitabbā visaduṭṭhasallasadisā’’ti evaṃ yāthāvasarasatopi na jānāti. Yo atthīti ca jānāti, evañca jānāti. So ‘‘atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānātī’’ti vuccati. Yassa pana na ca maggena samūhatā kilesā, na ca uppajjanti yena vā tena vā vāritattā, ayamidha anaṅgaṇoti adhippeto. Natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānātīti ‘‘mayhaṃ kilesā yena vā tena vā vāritattā natthi, na maggena samūhatattā’’ti na jānāti, ‘‘te uppajjamānā mahāanatthaṃ karissanti kakkhaḷā vāḷā visaduṭṭhasallasadisā’’ti evaṃ yāthāvasarasatopi na jānāti. Yo pana ‘‘iminā kāraṇena natthī’’ti ca jānāti, evañca jānāti, so ‘‘natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānātī’’ti vuccati . Tatrāti tesu catūsu puggalesu, tesu vā dvīsu sāṅgaṇesu, yvāyanti yo ayaṃ, yāyantipi pāṭho.

    ५८. को नु खो, आवुसो, सारिपुत्त, हेतु को पच्‍चयोति उभयेनापि कारणमेव पुच्छति। येनिमेसन्ति येन हेतुना येन पच्‍चयेन इमेसं द्विन्‍नं एको सेट्ठपुरिसो एको हीनपुरिसोति अक्खायति, सो को हेतु को पच्‍चयोति एवमेत्थ सम्बन्धो वेदितब्बो। तत्थ किञ्‍चापि ‘‘नप्पजानाति पजानाती’’ति एवं वुत्तं, पजानना नप्पजाननाति इदमेव उभयं हेतु चेव पच्‍चयो च।

    58.Ko nu kho, āvuso, sāriputta, hetu ko paccayoti ubhayenāpi kāraṇameva pucchati. Yenimesanti yena hetunā yena paccayena imesaṃ dvinnaṃ eko seṭṭhapuriso eko hīnapurisoti akkhāyati, so ko hetu ko paccayoti evamettha sambandho veditabbo. Tattha kiñcāpi ‘‘nappajānāti pajānātī’’ti evaṃ vuttaṃ, pajānanā nappajānanāti idameva ubhayaṃ hetu ceva paccayo ca.

    ५९. थेरो पन अत्तनो विचित्रपटिभानताय तं पाकटतरं कत्वा दस्सेतुं पुन तत्रावुसोतिआदिमाह। तत्थ तस्सेतं पाटिकङ्खन्ति तस्स पुग्गलस्स एतं पाटिकङ्खितब्बं। इदमेव एस पापुणिस्सति, न अञ्‍ञन्ति इच्छितब्बं, अवस्सं भावीति वुत्तं होति। ‘‘न छन्दं जनेस्सती’’तिआदिना नयेन वुत्तं अछन्दजननादिं सन्धायाह।

    59. Thero pana attano vicitrapaṭibhānatāya taṃ pākaṭataraṃ katvā dassetuṃ puna tatrāvusotiādimāha. Tattha tassetaṃ pāṭikaṅkhanti tassa puggalassa etaṃ pāṭikaṅkhitabbaṃ. Idameva esa pāpuṇissati, na aññanti icchitabbaṃ, avassaṃ bhāvīti vuttaṃ hoti. ‘‘Na chandaṃ janessatī’’tiādinā nayena vuttaṃ achandajananādiṃ sandhāyāha.

    तत्थ च न छन्दं जनेस्सतीति अप्पजानन्तो तस्स अङ्गणस्स पहानत्थं कत्तुकम्यताछन्दं न जनेस्सति। न वायमिस्सतीति ततो बलवतरं वायामं न करिस्सति, न वीरियं आरभिस्सतीति थामगतवीरियं पन नेव आरभिस्सति, न पवत्तेस्सतीति वुत्तं होति। साङ्गणोति इमेहि रागादीहि अङ्गणेहि साङ्गणो। संकिलिट्ठचित्तोति तेहियेव सुट्ठुतरं किलिट्ठचित्तो मलीनचित्तो विबाधितचित्तो उपतापितचित्तो च हुत्वा। कालं करिस्सतीति मरिस्सति।

    Tattha ca na chandaṃ janessatīti appajānanto tassa aṅgaṇassa pahānatthaṃ kattukamyatāchandaṃ na janessati. Na vāyamissatīti tato balavataraṃ vāyāmaṃ na karissati, na vīriyaṃ ārabhissatīti thāmagatavīriyaṃ pana neva ārabhissati, na pavattessatīti vuttaṃ hoti. Sāṅgaṇoti imehi rāgādīhi aṅgaṇehi sāṅgaṇo. Saṃkiliṭṭhacittoti tehiyeva suṭṭhutaraṃ kiliṭṭhacitto malīnacitto vibādhitacitto upatāpitacitto ca hutvā. Kālaṃ karissatīti marissati.

    सेय्यथापीति यथा नाम। कंसपातीति कंसलोहभाजनं। आभताति आनीता। आपणा वा कम्मारकुला वाति आपणतो वा कंसपातिकारकानं कम्मारानं घरतो वा। रजेनाति आगन्तुकरजेन पंसुआदिना। मलेनाति तत्थेव उट्ठितेन लोहमलेन। परियोनद्धाति सञ्छन्‍ना। न चेव परिभुञ्‍जेय्युन्ति उदकखादनीयपक्खिपनादीहि परिभोगं न करेय्युं। न च परियोदपेय्युन्ति धोवनघंसनादीहि न परिसुद्धं कारापेय्युं। रजापथेति रजपथे। अयमेव वा पाठो, रजस्स आगमनट्ठाने वा वुट्ठानुट्ठाने वा हेट्ठामञ्‍चे वा थुसकोट्ठके वा भाजनन्तरे वा, यत्थ रजेन ओकिरीयतीति अत्थो। संकिलिट्ठतरा अस्स मलग्गहिताति एत्थ रजापथे निक्खिपनेन संकिलिट्ठतरा, अपरिभोगापरियोदपनेहि मलग्गहिततराति वुत्तं होति, पटिपुच्छावचनञ्‍चेतं। तेनस्स एवमत्थो वेदितब्बो, आवुसो, सा कंसपाति एवं करीयमाना अपरेन कालेन संकिलिट्ठतरा च मलग्गहिततरा च मत्तिकपातीति वा कंसपातीति वा इतिपि दुज्‍जाना भवेय्य नु खो नोति, थेरो तं पटिजानन्तो आह ‘‘एवमावुसो’’ति। पुन धम्मसेनापति ओपम्मं सम्पटिपादेन्तो, एवमेव खोतिआदिमाह। तत्थेवं ओपम्मसंसन्दना वेदितब्बा – किलिट्ठकंसपातिसदिसो साङ्गणो पुग्गलो। संकिलिट्ठकंसपातिया नपरिभुञ्‍जनमादिं कत्वा रजापथनिक्खेपो विय तस्स पुग्गलस्स पब्बज्‍जं लभमानस्स वेज्‍जकम्मादीसु पसुतपुग्गलसन्तिके पब्बज्‍जापटिलाभो। संकिलिट्ठकंसपातिया पुन संकिलिट्ठतरभावो विय तस्स पुग्गलस्स अनुक्‍कमेन आचरियुपज्झायानं अनुसिक्खतो वेज्‍जकम्मादिकरणं, एत्थ ठितस्स साङ्गणकालकिरिया। अथ वा अनुक्‍कमेन दुक्‍कटदुब्भासितवीतिक्‍कमनं, एत्थ ठितस्स साङ्गणकालकिरिया। अथ वा अनुक्‍कमेन पाचित्तियथुल्‍लच्‍चयवीतिक्‍कमनं, सङ्घादिसेसवीतिक्‍कमनं, पाराजिकवीतिक्‍कमनं, मातुघातादिआनन्तरियकरणं, एत्थ ठितस्स साङ्गणकालकिरियाति।

    Seyyathāpīti yathā nāma. Kaṃsapātīti kaṃsalohabhājanaṃ. Ābhatāti ānītā. Āpaṇā vā kammārakulā vāti āpaṇato vā kaṃsapātikārakānaṃ kammārānaṃ gharato vā. Rajenāti āgantukarajena paṃsuādinā. Malenāti tattheva uṭṭhitena lohamalena. Pariyonaddhāti sañchannā. Na ceva paribhuñjeyyunti udakakhādanīyapakkhipanādīhi paribhogaṃ na kareyyuṃ. Na ca pariyodapeyyunti dhovanaghaṃsanādīhi na parisuddhaṃ kārāpeyyuṃ. Rajāpatheti rajapathe. Ayameva vā pāṭho, rajassa āgamanaṭṭhāne vā vuṭṭhānuṭṭhāne vā heṭṭhāmañce vā thusakoṭṭhake vā bhājanantare vā, yattha rajena okirīyatīti attho. Saṃkiliṭṭhatarā assa malaggahitāti ettha rajāpathe nikkhipanena saṃkiliṭṭhatarā, aparibhogāpariyodapanehi malaggahitatarāti vuttaṃ hoti, paṭipucchāvacanañcetaṃ. Tenassa evamattho veditabbo, āvuso, sā kaṃsapāti evaṃ karīyamānā aparena kālena saṃkiliṭṭhatarā ca malaggahitatarā ca mattikapātīti vā kaṃsapātīti vā itipi dujjānā bhaveyya nu kho noti, thero taṃ paṭijānanto āha ‘‘evamāvuso’’ti. Puna dhammasenāpati opammaṃ sampaṭipādento, evameva khotiādimāha. Tatthevaṃ opammasaṃsandanā veditabbā – kiliṭṭhakaṃsapātisadiso sāṅgaṇo puggalo. Saṃkiliṭṭhakaṃsapātiyā naparibhuñjanamādiṃ katvā rajāpathanikkhepo viya tassa puggalassa pabbajjaṃ labhamānassa vejjakammādīsu pasutapuggalasantike pabbajjāpaṭilābho. Saṃkiliṭṭhakaṃsapātiyā puna saṃkiliṭṭhatarabhāvo viya tassa puggalassa anukkamena ācariyupajjhāyānaṃ anusikkhato vejjakammādikaraṇaṃ, ettha ṭhitassa sāṅgaṇakālakiriyā. Atha vā anukkamena dukkaṭadubbhāsitavītikkamanaṃ, ettha ṭhitassa sāṅgaṇakālakiriyā. Atha vā anukkamena pācittiyathullaccayavītikkamanaṃ, saṅghādisesavītikkamanaṃ, pārājikavītikkamanaṃ, mātughātādiānantariyakaraṇaṃ, ettha ṭhitassa sāṅgaṇakālakiriyāti.

    संकिलिट्ठचित्तो कालं करिस्सतीति एत्थ च अकुसलचित्तेन कालं करिस्सतीति न एवमत्थो दट्ठब्बो। सब्बसत्ता हि पकतिचित्तेन भवङ्गचित्तेनेव कालं करोन्ति। अयं पन अविसोधेत्वा चित्तसन्तानं कालं करिस्सतीति एतमत्थं सन्धाय एवं वुत्तोति वेदितब्बो।

    Saṃkiliṭṭhacitto kālaṃ karissatīti ettha ca akusalacittena kālaṃ karissatīti na evamattho daṭṭhabbo. Sabbasattā hi pakaticittena bhavaṅgacitteneva kālaṃ karonti. Ayaṃ pana avisodhetvā cittasantānaṃ kālaṃ karissatīti etamatthaṃ sandhāya evaṃ vuttoti veditabbo.

    दुतियवारे परियोदपेय्युन्ति धोवनघंसनसण्हछारिकापरिमज्‍जनादीहि परिसुद्धं आदासमण्डलसदिसं करेय्युं। न च नं रजापथेति पुब्बे वुत्तप्पकारे ठाने अनिक्खिपित्वा करण्डमञ्‍जूसादीसु वा ठपेय्युं, पलिवेठेत्वा वा नागदन्ते लगेय्युं। सेसं वुत्तनयानुसारेनेव गहेतब्बं।

    Dutiyavāre pariyodapeyyunti dhovanaghaṃsanasaṇhachārikāparimajjanādīhi parisuddhaṃ ādāsamaṇḍalasadisaṃ kareyyuṃ. Na ca naṃ rajāpatheti pubbe vuttappakāre ṭhāne anikkhipitvā karaṇḍamañjūsādīsu vā ṭhapeyyuṃ, paliveṭhetvā vā nāgadante lageyyuṃ. Sesaṃ vuttanayānusāreneva gahetabbaṃ.

    उपमासंसन्दना चेत्थ एवं वेदितब्बा – किलिट्ठकंसपातिसदिसो साङ्गणो भब्बपुग्गलो। किलिट्ठकंसपातिया परिभुञ्‍जनमादिं कत्वा सुद्धट्ठाने ठपनं विय तस्स पुग्गलस्स पब्बज्‍जं लभमानस्स पेसलभिक्खूनं सन्तिके पब्बज्‍जापटिलाभो। ये ओवदन्ति अनुसासन्ति अप्पमत्तकम्पि पमादं दिस्वा दण्डकम्मं कत्वा पुनप्पुनं सिक्खापेन्ति, संकिलिट्ठकंसपातिया अपरकाले परिसुद्धपरियोदातभावो विय तस्स पुग्गलस्स आचरियुपज्झायानं अनुसिक्खतो अनुक्‍कमेन सम्मावत्तपटिपत्ति, एत्थ ठितस्स अनङ्गणकालकिरिया। अथ वा अनुक्‍कमेन परिसुद्धे सीले पतिट्ठाय अत्तनो अनुरूपं बुद्धवचनं उग्गण्हित्वा धुतङ्गानि समादाय अत्तनो अनुकूलकम्मट्ठानं गहेत्वा गामन्तसेनासनवासं मुञ्‍चित्वा पन्तसेनासनवासो, एत्थ ठितस्स अनङ्गणकालकिरिया। अथ वा अनुक्‍कमेन कसिणपरिकम्मं कत्वा अट्ठसमापत्तिनिब्बत्तनेन किलेसविक्खम्भनं, विपस्सनापादकज्झाना वुट्ठाय विपस्सनाय किलेसानं तदङ्गनिवारणं, सोतापत्तिफलाधिगमो…पे॰… अरहत्तसच्छिकिरियाति एत्थ ठितस्स अच्‍चन्तं अनङ्गणकालकिरिया एव।

    Upamāsaṃsandanā cettha evaṃ veditabbā – kiliṭṭhakaṃsapātisadiso sāṅgaṇo bhabbapuggalo. Kiliṭṭhakaṃsapātiyā paribhuñjanamādiṃ katvā suddhaṭṭhāne ṭhapanaṃ viya tassa puggalassa pabbajjaṃ labhamānassa pesalabhikkhūnaṃ santike pabbajjāpaṭilābho. Ye ovadanti anusāsanti appamattakampi pamādaṃ disvā daṇḍakammaṃ katvā punappunaṃ sikkhāpenti, saṃkiliṭṭhakaṃsapātiyā aparakāle parisuddhapariyodātabhāvo viya tassa puggalassa ācariyupajjhāyānaṃ anusikkhato anukkamena sammāvattapaṭipatti, ettha ṭhitassa anaṅgaṇakālakiriyā. Atha vā anukkamena parisuddhe sīle patiṭṭhāya attano anurūpaṃ buddhavacanaṃ uggaṇhitvā dhutaṅgāni samādāya attano anukūlakammaṭṭhānaṃ gahetvā gāmantasenāsanavāsaṃ muñcitvā pantasenāsanavāso, ettha ṭhitassa anaṅgaṇakālakiriyā. Atha vā anukkamena kasiṇaparikammaṃ katvā aṭṭhasamāpattinibbattanena kilesavikkhambhanaṃ, vipassanāpādakajjhānā vuṭṭhāya vipassanāya kilesānaṃ tadaṅganivāraṇaṃ, sotāpattiphalādhigamo…pe… arahattasacchikiriyāti ettha ṭhitassa accantaṃ anaṅgaṇakālakiriyā eva.

    ततियवारे सुभनिमित्तन्ति रागट्ठानियं इट्ठारम्मणं। मनसि करिस्सतीति तस्मिं विपन्‍नस्सति तं निमित्तं आवज्‍जिस्सति। तस्स सुभनिमित्तस्स मनसिकाराति तस्स पुग्गलस्स सुभनिमित्तमनसिकारकारणा। अनुद्धंसेस्सतीति हिंसिस्सति अधिभविस्सति। रागो हि उप्पज्‍जन्तो कुसलवारं पच्छिन्दित्वा सयमेव अकुसलजवनं हुत्वा तिट्ठन्तो कुसलचित्तं अनुद्धंसेतीति वेदितब्बो। सेसं वुत्तनयानुसारेनेव गहेतब्बं।

    Tatiyavāre subhanimittanti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ. Manasi karissatīti tasmiṃ vipannassati taṃ nimittaṃ āvajjissati. Tassa subhanimittassa manasikārāti tassa puggalassa subhanimittamanasikārakāraṇā. Anuddhaṃsessatīti hiṃsissati adhibhavissati. Rāgo hi uppajjanto kusalavāraṃ pacchinditvā sayameva akusalajavanaṃ hutvā tiṭṭhanto kusalacittaṃ anuddhaṃsetīti veditabbo. Sesaṃ vuttanayānusāreneva gahetabbaṃ.

    ओपम्मसंसन्दना पनेत्थ एवं वेदितब्बा – परिसुद्धकंसपातिसदिसो पकतिया अप्पकिलेसो अनङ्गणपुग्गलो। परिसुद्धकंसपातिया नपरिभुञ्‍जनं आदिं कत्वा रजापथे निक्खेपो विय तस्स पुग्गलस्स पब्बज्‍जं लभमानस्साति इतो परं सब्बं पठमवारसदिसमेव।

    Opammasaṃsandanā panettha evaṃ veditabbā – parisuddhakaṃsapātisadiso pakatiyā appakileso anaṅgaṇapuggalo. Parisuddhakaṃsapātiyā naparibhuñjanaṃ ādiṃ katvā rajāpathe nikkhepo viya tassa puggalassa pabbajjaṃ labhamānassāti ito paraṃ sabbaṃ paṭhamavārasadisameva.

    चतुत्थवारे सुभनिमित्तं न मनसि करिस्सतीति तस्मिं सतिविरहाभावतो तं निमित्तं नावज्‍जिस्सति, सेसं दुतियवारानुसारेन वेदितब्बं। ‘‘अयं खो, आवुसो’’तिआदि ‘‘को नु खो, आवुसो’’तिआदिम्हि वुत्तनयमेव।

    Catutthavāre subhanimittaṃ na manasi karissatīti tasmiṃ sativirahābhāvato taṃ nimittaṃ nāvajjissati, sesaṃ dutiyavārānusārena veditabbaṃ. ‘‘Ayaṃ kho, āvuso’’tiādi ‘‘ko nu kho, āvuso’’tiādimhi vuttanayameva.

    ६०. इदानि तं अङ्गणं नानप्पकारतो पाकटं कारापेतुकामेनायस्मता महामोग्गल्‍लानेन ‘‘अङ्गणं अङ्गण’’न्तिआदिना नयेन पुट्ठो तं ब्याकरोन्तो पापकानं खो एतं, आवुसोतिआदिमाह। तत्थ इच्छावचरानन्ति इच्छाय अवचरानं, इच्छावसेन ओतिण्णानं पवत्तानं नानप्पकारानं कोपअप्पच्‍चयानन्ति अत्थो। यं इधेकच्‍चस्साति येन इधेकच्‍चस्स एवं इच्छा उप्पज्‍जेय्य, तं ठानं तं कारणं विज्‍जति अत्थि, उपलब्भतीति वुत्तं होति। आपन्‍नो अस्सन्ति आपन्‍नो भवेय्यं। न च मं भिक्खू जानेय्युन्ति भिक्खू च मं न जानेय्युं। किं पनेत्थ ठानं, लाभत्थिकता। लाभत्थिको हि भिक्खु पकतियापि च कतपुञ्‍ञो मनुस्सेहि सक्‍कतो गरुकतो एवं चिन्तेति ‘‘आपत्तिं आपन्‍नं भिक्खुं थेरा ञत्वा मज्झिमानं आरोचेन्ति, ते नवकानं, नवका विहारे विघासादादीनं, ते ओवादं आगतानं भिक्खुनीनं, एवं कमेन चतस्सो परिसा जानन्ति। एवमस्स लाभन्तरायो होति। अहो वताहं आपत्तिञ्‍च वत आपन्‍नो अस्सं, न च मं भिक्खू जानेय्यु’’न्ति।

    60. Idāni taṃ aṅgaṇaṃ nānappakārato pākaṭaṃ kārāpetukāmenāyasmatā mahāmoggallānena ‘‘aṅgaṇaṃ aṅgaṇa’’ntiādinā nayena puṭṭho taṃ byākaronto pāpakānaṃ kho etaṃ, āvusotiādimāha. Tattha icchāvacarānanti icchāya avacarānaṃ, icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti attho. Yaṃ idhekaccassāti yena idhekaccassa evaṃ icchā uppajjeyya, taṃ ṭhānaṃ taṃ kāraṇaṃ vijjati atthi, upalabbhatīti vuttaṃ hoti. Āpanno assanti āpanno bhaveyyaṃ. Na ca maṃ bhikkhū jāneyyunti bhikkhū ca maṃ na jāneyyuṃ. Kiṃ panettha ṭhānaṃ, lābhatthikatā. Lābhatthiko hi bhikkhu pakatiyāpi ca katapuñño manussehi sakkato garukato evaṃ cinteti ‘‘āpattiṃ āpannaṃ bhikkhuṃ therā ñatvā majjhimānaṃ ārocenti, te navakānaṃ, navakā vihāre vighāsādādīnaṃ, te ovādaṃ āgatānaṃ bhikkhunīnaṃ, evaṃ kamena catasso parisā jānanti. Evamassa lābhantarāyo hoti. Aho vatāhaṃ āpattiñca vata āpanno assaṃ, na ca maṃ bhikkhū jāneyyu’’nti.

    यं तं भिक्खुं भिक्खू जानेय्युन्ति येन कारणेन तं भिक्खुं अञ्‍ञे भिक्खू जानेय्युं, तं कारणं विज्‍जति खो पन अत्थियेव, नो नत्थि। थेरा हि ञत्वा मज्झिमानं आरोचेन्ति। एवं सो पुब्बे वुत्तनयेन चतूसु परिसासु पाकटो होति। एवं पाकटो च अयसाभिभूतो गामसतम्पि पविसित्वा उम्मारसतेसु ठानेसु उञ्छित्वा यथाधोतेन पत्तेन निक्खमति। ततो जानन्ति मं भिक्खू आपत्तिं आपन्‍नोति तेहि चम्हि एवं नासितोति चिन्तेत्वा, इति सो कुपितो होति अप्पतीतो सो इमिना कारणेन कुपितो चेव होति कोधाभिभूतो अप्पतीतो च दोमनस्साभिभूतो।

    Yaṃ taṃ bhikkhuṃ bhikkhū jāneyyunti yena kāraṇena taṃ bhikkhuṃ aññe bhikkhū jāneyyuṃ, taṃ kāraṇaṃ vijjati kho pana atthiyeva, no natthi. Therā hi ñatvā majjhimānaṃ ārocenti. Evaṃ so pubbe vuttanayena catūsu parisāsu pākaṭo hoti. Evaṃ pākaṭo ca ayasābhibhūto gāmasatampi pavisitvā ummārasatesu ṭhānesu uñchitvā yathādhotena pattena nikkhamati. Tato jānanti maṃ bhikkhū āpattiṃ āpannoti tehi camhi evaṃ nāsitoti cintetvā, iti so kupito hoti appatīto so iminā kāraṇena kupito ceva hoti kodhābhibhūto appatīto ca domanassābhibhūto.

    यो चेव खो , आवुसो, कोपो यो च अप्पच्‍चयो उभयमेतं अङ्गणन्ति, आवुसो, यो चायं सङ्खारक्खन्धसङ्गहितो कोपो, यो च वेदनाक्खन्धसङ्गहितो अप्पच्‍चयो, एतं उभयं अङ्गणन्ति एवमेत्थ अत्थो दट्ठब्बो। इदञ्‍च तादिसानं पुग्गलानं वसेन वुत्तं। लोभो पन इमस्स अङ्गणस्स पुब्बभागवसेन, मोहो सम्पयोगवसेनापि गहितोयेव होति।

    Yo ceva kho , āvuso, kopo yo ca appaccayo ubhayametaṃ aṅgaṇanti, āvuso, yo cāyaṃ saṅkhārakkhandhasaṅgahito kopo, yo ca vedanākkhandhasaṅgahito appaccayo, etaṃ ubhayaṃ aṅgaṇanti evamettha attho daṭṭhabbo. Idañca tādisānaṃ puggalānaṃ vasena vuttaṃ. Lobho pana imassa aṅgaṇassa pubbabhāgavasena, moho sampayogavasenāpi gahitoyeva hoti.

    अनुरहो न्ति पुरिमसदिसमेव भिक्खुं गहेत्वा विहारपच्‍चन्ते सेनासनं पवेसेत्वा द्वारं थकेत्वा चोदेन्ते इच्छति। ठानं खो पनेतन्ति एतं कारणं विज्‍जति, यं तं भिक्खुं चतुपरिसमज्झे आनेत्वा ब्यत्ता विनीता ‘‘तया असुकम्हि नाम ठाने वेज्‍जकम्मं कत’’न्तिआदिना नयेन चोदेय्युं। सो चतूसु परिसासु पाकटो होति। एवं पाकटो च अयसाभिभूतोति सब्बं पुरिमसदिसमेव।

    Anurahomanti purimasadisameva bhikkhuṃ gahetvā vihārapaccante senāsanaṃ pavesetvā dvāraṃ thaketvā codente icchati. Ṭhānaṃ kho panetanti etaṃ kāraṇaṃ vijjati, yaṃ taṃ bhikkhuṃ catuparisamajjhe ānetvā byattā vinītā ‘‘tayā asukamhi nāma ṭhāne vejjakammaṃ kata’’ntiādinā nayena codeyyuṃ. So catūsu parisāsu pākaṭo hoti. Evaṃ pākaṭo ca ayasābhibhūtoti sabbaṃ purimasadisameva.

    सप्पटिपुग्गलोति समानो पुग्गलो। समानोति सापत्तिको। पटिपुग्गलोति चोदको। अयं सापत्तिकेनेव चोदनं इच्छति, त्वम्पि इमञ्‍चिमञ्‍च आपत्तिं आपन्‍नो, तं ताव पटिकरोहि पच्छा मं चोदेस्ससीति वत्तुं सक्‍काति मञ्‍ञमानो। अपिच जातिआदीहिपि समानो पुग्गलो सप्पटिपुग्गलो। अयञ्हि अत्तनो जातिया कुलेन बाहुसच्‍चेन ब्यत्तताय धुतङ्गेनाति एवमादीहिपि समानेनेव चोदनं इच्छति, तादिसेन वुत्तं नातिदुक्खं होतीति मञ्‍ञमानो। अप्पटिपुग्गलोति एत्थ अयुत्तो पटिपुग्गलो अप्पटिपुग्गलो। इमेहि आपत्तादीहि असदिसत्ता पटिसत्तु पटिसल्‍लो चोदको भवितुं अयुत्तोति वुत्तं होति। इति सो कुपितोति इति सो इमाय अप्पटिपुग्गलचोदनाय एवं कुपितो होति।

    Sappaṭipuggaloti samāno puggalo. Samānoti sāpattiko. Paṭipuggaloti codako. Ayaṃ sāpattikeneva codanaṃ icchati, tvampi imañcimañca āpattiṃ āpanno, taṃ tāva paṭikarohi pacchā maṃ codessasīti vattuṃ sakkāti maññamāno. Apica jātiādīhipi samāno puggalo sappaṭipuggalo. Ayañhi attano jātiyā kulena bāhusaccena byattatāya dhutaṅgenāti evamādīhipi samāneneva codanaṃ icchati, tādisena vuttaṃ nātidukkhaṃ hotīti maññamāno. Appaṭipuggaloti ettha ayutto paṭipuggalo appaṭipuggalo. Imehi āpattādīhi asadisattā paṭisattu paṭisallo codako bhavituṃ ayuttoti vuttaṃ hoti. Iti so kupitoti iti so imāya appaṭipuggalacodanāya evaṃ kupito hoti.

    चतुत्थवारे अहो वताति ‘‘अहो वत रे अम्हाकं पण्डितका, अहो वत रे अम्हाकं बहुस्सुतका तेविज्‍जका’’ति (दी॰ नि॰ १.२९१) गरहायं दिस्सति। ‘‘अहो वत मं दहरंयेव समानं रज्‍जे अभिसिञ्‍चेय्यु’’न्ति (महाव॰ ५७) पत्थनायं। इध पत्थनायमेव। पटिपुच्छित्वा पटिपुच्छित्वाति पुनप्पुनं पुच्छित्वा। अयं भिक्खु लाभत्थिको भगवतो अत्तानं पटिपुच्छितब्बं इच्छति, तञ्‍च खो अनुमतिपुच्छाय, नो मग्गं वा फलं वा विपस्सनं वा अन्तरं कत्वा। अयञ्हि पस्सति भगवन्तं सारिपुत्तादयो महाथेरे ‘‘तं किं मञ्‍ञसि, सारिपुत्त, मोग्गल्‍लान, कस्सप , राहुल चक्खुं निच्‍चं वा अनिच्‍चं वा’’ति एवं परिसमज्झे पटिपुच्छित्वा पटिपुच्छित्वा धम्मं देसेन्तं, मनुस्से च ‘‘तेस पण्डिता थेरा सत्थु चित्तं आराधेन्ती’’ति वण्णं भणन्ते, लाभसक्‍कारञ्‍च उपहरन्ते। तस्मा तं लाभसक्‍कारं इच्छन्तो एवं चिन्तेत्वा निखणित्वा ठपितखाणु विय भगवतो पुरतोव होति।

    Catutthavāre aho vatāti ‘‘aho vata re amhākaṃ paṇḍitakā, aho vata re amhākaṃ bahussutakā tevijjakā’’ti (dī. ni. 1.291) garahāyaṃ dissati. ‘‘Aho vata maṃ daharaṃyeva samānaṃ rajje abhisiñceyyu’’nti (mahāva. 57) patthanāyaṃ. Idha patthanāyameva. Paṭipucchitvā paṭipucchitvāti punappunaṃ pucchitvā. Ayaṃ bhikkhu lābhatthiko bhagavato attānaṃ paṭipucchitabbaṃ icchati, tañca kho anumatipucchāya, no maggaṃ vā phalaṃ vā vipassanaṃ vā antaraṃ katvā. Ayañhi passati bhagavantaṃ sāriputtādayo mahāthere ‘‘taṃ kiṃ maññasi, sāriputta, moggallāna, kassapa , rāhula cakkhuṃ niccaṃ vā aniccaṃ vā’’ti evaṃ parisamajjhe paṭipucchitvā paṭipucchitvā dhammaṃ desentaṃ, manusse ca ‘‘tesa paṇḍitā therā satthu cittaṃ ārādhentī’’ti vaṇṇaṃ bhaṇante, lābhasakkārañca upaharante. Tasmā taṃ lābhasakkāraṃ icchanto evaṃ cintetvā nikhaṇitvā ṭhapitakhāṇu viya bhagavato puratova hoti.

    इति सो कुपितोति अथ भगवा तं अमनसिकरित्वाव अञ्‍ञं थेरं पटिपुच्छित्वा धम्मं देसेति , तेन सो कुपितो होति भगवतो च थेरस्स च। कथं भगवतो कुप्पति? ‘‘अहं पब्बजितकालतो पभुति गन्धकुटिपरिवेणतो बहिनिक्खमनं न जानामि, सब्बकालं छायाव न विजहामि, मं नाम पुच्छित्वा धम्मदेसनामत्तम्पि नत्थि। तंमुहुत्तं दिट्ठमत्तकमेव थेरं पुच्छित्वा धम्मं देसेती’’ति एवं भगवतो कुप्पति। कथं थेरस्स कुप्पति? ‘‘अयं महल्‍लकत्थेरो भगवतो पुरतो खाणु विय निसीदति, कदा नु खो इमं धम्मकम्मिका अभब्बट्ठानं पापेत्वा नीहरिस्सन्ति, अयञ्हि यदि इमस्मिं विहारे न भवेय्य, अवस्सं भगवा मया सद्धिं सल्‍लपेय्या’’ति एवं थेरस्स कुप्पति।

    Iti so kupitoti atha bhagavā taṃ amanasikaritvāva aññaṃ theraṃ paṭipucchitvā dhammaṃ deseti , tena so kupito hoti bhagavato ca therassa ca. Kathaṃ bhagavato kuppati? ‘‘Ahaṃ pabbajitakālato pabhuti gandhakuṭipariveṇato bahinikkhamanaṃ na jānāmi, sabbakālaṃ chāyāva na vijahāmi, maṃ nāma pucchitvā dhammadesanāmattampi natthi. Taṃmuhuttaṃ diṭṭhamattakameva theraṃ pucchitvā dhammaṃ desetī’’ti evaṃ bhagavato kuppati. Kathaṃ therassa kuppati? ‘‘Ayaṃ mahallakatthero bhagavato purato khāṇu viya nisīdati, kadā nu kho imaṃ dhammakammikā abhabbaṭṭhānaṃ pāpetvā nīharissanti, ayañhi yadi imasmiṃ vihāre na bhaveyya, avassaṃ bhagavā mayā saddhiṃ sallapeyyā’’ti evaṃ therassa kuppati.

    पुरक्खत्वा पुरक्खत्वाति पुरतो पुरतो कत्वा, सम्परिवारेत्वाति वुत्तं होति। अयम्पि लाभत्थिकोयेव, अयञ्हि पस्सति बहुस्सुते भिक्खू महापरिवारेन गामं पविसन्ते, चेतियं वन्दन्ते, तेसञ्‍च तं सम्पत्तिं दिस्वा उपासके पसन्‍ने पसन्‍नाकारं करोन्ते। तस्मा एवं इच्छति। कुपितोति अयम्पि द्वीसु ठानेसु कुप्पति भिक्खूनं थेरस्स च। कथं भिक्खूनं? ‘‘इमे यदेव मय्हं उप्पज्‍जति चीवरं वा पिण्डपातो वा, तं गहेत्वा परिभुञ्‍जन्ति, मय्हं पन पत्तचीवरं गहेत्वा पिट्ठितो आगच्छन्तोपि नत्थी’’ति एवं भिक्खूनं कुप्पति। कथं थेरस्स? ‘‘एसो महल्‍लकत्थेरो तेसु तेसु ठानेसु सयमेव पञ्‍ञायति, कुदास्सु नाम नं धम्मकम्मिका निक्‍कड्ढिस्सन्ति, इमस्मिं असति अवस्सं मंयेव परिवारेस्सन्ती’’ति।

    Purakkhatvā purakkhatvāti purato purato katvā, samparivāretvāti vuttaṃ hoti. Ayampi lābhatthikoyeva, ayañhi passati bahussute bhikkhū mahāparivārena gāmaṃ pavisante, cetiyaṃ vandante, tesañca taṃ sampattiṃ disvā upāsake pasanne pasannākāraṃ karonte. Tasmā evaṃ icchati. Kupitoti ayampi dvīsu ṭhānesu kuppati bhikkhūnaṃ therassa ca. Kathaṃ bhikkhūnaṃ? ‘‘Ime yadeva mayhaṃ uppajjati cīvaraṃ vā piṇḍapāto vā, taṃ gahetvā paribhuñjanti, mayhaṃ pana pattacīvaraṃ gahetvā piṭṭhito āgacchantopi natthī’’ti evaṃ bhikkhūnaṃ kuppati. Kathaṃ therassa? ‘‘Eso mahallakatthero tesu tesu ṭhānesu sayameva paññāyati, kudāssu nāma naṃ dhammakammikā nikkaḍḍhissanti, imasmiṃ asati avassaṃ maṃyeva parivāressantī’’ti.

    भत्तग्गेति भोजनट्ठाने। अग्गासनन्ति सङ्घत्थेरासनं। अग्गोदकन्ति दक्खिणोदकं। अग्गपिण्डन्ति सङ्घत्थेरपिण्डं। सब्बत्थ वा अग्गन्ति पणीताधिवचनमेतं। तत्थ अहमेव लभेय्यन्ति इच्छा नातिमहासावज्‍जा। न अञ्‍ञो भिक्खु लभेय्याति पन अतिमहासावज्‍जा । अयम्पि लाभत्थिको पासादिको होति चीवरधारणादीहि, कदाचि पब्बजति, कदाचि विब्भमति। तेन सो पुब्बे लद्धपुब्बं आसनादिं पच्छा अलभन्तो एवं चिन्तेसि। न सो भिक्खु लभेय्याति न सो भिक्खु थेरानं अग्गासनादीसु तदनुसारेन मज्झिमानं अञ्‍ञेसञ्‍च नवानं कदाचि यं वा तं वा सब्बनिहीनं आसनादिं लभति। कुपितोति अयम्पि द्वीसु ठानेसु कुप्पति मनुस्सानञ्‍च थेरानञ्‍च। कथं मनुस्सानं? ‘‘इमे मङ्गलादीसु मं निस्साय भिक्खू लभन्ति, एते, ‘भन्ते, एत्तके भिक्खू गहेत्वा अम्हाकं अनुकम्पं करोथा’ति वदन्ति, इदानि तंमुहुत्तं दिट्ठमत्तकं महल्‍लकत्थेरं गहेत्वा गता, होतु इदानि, नेसं किच्‍चे उप्पन्‍ने जानिस्सामी’’ति एवं मनुस्सानं कुप्पति। कथं थेरानं? ‘‘इमे नाम यदि न भवेय्युं, मंयेव मनुस्सा निमन्तेय्यु’’न्ति एवं थेरानं कुप्पति।

    Bhattaggeti bhojanaṭṭhāne. Aggāsananti saṅghattherāsanaṃ. Aggodakanti dakkhiṇodakaṃ. Aggapiṇḍanti saṅghattherapiṇḍaṃ. Sabbattha vā agganti paṇītādhivacanametaṃ. Tattha ahameva labheyyanti icchā nātimahāsāvajjā. Na añño bhikkhu labheyyāti pana atimahāsāvajjā . Ayampi lābhatthiko pāsādiko hoti cīvaradhāraṇādīhi, kadāci pabbajati, kadāci vibbhamati. Tena so pubbe laddhapubbaṃ āsanādiṃ pacchā alabhanto evaṃ cintesi. Na so bhikkhu labheyyāti na so bhikkhu therānaṃ aggāsanādīsu tadanusārena majjhimānaṃ aññesañca navānaṃ kadāci yaṃ vā taṃ vā sabbanihīnaṃ āsanādiṃ labhati. Kupitoti ayampi dvīsu ṭhānesu kuppati manussānañca therānañca. Kathaṃ manussānaṃ? ‘‘Ime maṅgalādīsu maṃ nissāya bhikkhū labhanti, ete, ‘bhante, ettake bhikkhū gahetvā amhākaṃ anukampaṃ karothā’ti vadanti, idāni taṃmuhuttaṃ diṭṭhamattakaṃ mahallakattheraṃ gahetvā gatā, hotu idāni, nesaṃ kicce uppanne jānissāmī’’ti evaṃ manussānaṃ kuppati. Kathaṃ therānaṃ? ‘‘Ime nāma yadi na bhaveyyuṃ, maṃyeva manussā nimanteyyu’’nti evaṃ therānaṃ kuppati.

    अनुमोदेय्यन्ति अनुमोदनं करेय्यं। अयम्पि लाभत्थिको यं वा तं वा खण्डानुमोदनं जानाति, ‘‘सो अनुमोदनट्ठाने बहू मातुगामा आगच्छन्ति, ता मं सञ्‍जानित्वा ततो पभुति थालकभिक्खं दस्सन्ती’’ति पत्थेन्तो एवं चिन्तेसि। ठानन्ति बहुस्सुतानं अनुमोदना भारो, तेन बहुस्सुतो अनुमोदेय्याति वुत्तं होति। कुपितोति अयम्पि तीसु ठानेसु कुप्पति मनुस्सानं थेरस्स धम्मकथिकस्स च। कथं मनुस्सानं? ‘‘इमे पुब्बे मंयेव उपसङ्कमित्वा याचन्ति ‘अम्हाकं नागत्थेरो अम्हाकं सुमनत्थेरो अनुमोदतू’ति, अज्‍ज पन नावोचु’’न्ति एवं मनुस्सानं कुप्पति। कथं थेरस्स? ‘‘अयं सङ्घत्थेरो ‘तुम्हाकं कुलुपकं नागत्थेरं सुमनत्थेरं उपसङ्कमथ, अयं अनुमोदिस्सती’ति न भणती’’ति एवं थेरस्स कुप्पति। कथं धम्मकथिकस्स? ‘‘थेरेन वुत्तमत्तेयेव पहारं लद्धकुक्‍कुटो विय तुरिततुरितं वस्सति, इमं नाम निक्‍कड्ढन्ता नत्थि, इमस्मिञ्हि असति अहमेव अनुमोदेय्य’’न्ति एवं धम्मकथिकस्स कुप्पति।

    Anumodeyyanti anumodanaṃ kareyyaṃ. Ayampi lābhatthiko yaṃ vā taṃ vā khaṇḍānumodanaṃ jānāti, ‘‘so anumodanaṭṭhāne bahū mātugāmā āgacchanti, tā maṃ sañjānitvā tato pabhuti thālakabhikkhaṃ dassantī’’ti patthento evaṃ cintesi. Ṭhānanti bahussutānaṃ anumodanā bhāro, tena bahussuto anumodeyyāti vuttaṃ hoti. Kupitoti ayampi tīsu ṭhānesu kuppati manussānaṃ therassa dhammakathikassa ca. Kathaṃ manussānaṃ? ‘‘Ime pubbe maṃyeva upasaṅkamitvā yācanti ‘amhākaṃ nāgatthero amhākaṃ sumanatthero anumodatū’ti, ajja pana nāvocu’’nti evaṃ manussānaṃ kuppati. Kathaṃ therassa? ‘‘Ayaṃ saṅghatthero ‘tumhākaṃ kulupakaṃ nāgattheraṃ sumanattheraṃ upasaṅkamatha, ayaṃ anumodissatī’ti na bhaṇatī’’ti evaṃ therassa kuppati. Kathaṃ dhammakathikassa? ‘‘Therena vuttamatteyeva pahāraṃ laddhakukkuṭo viya turitaturitaṃ vassati, imaṃ nāma nikkaḍḍhantā natthi, imasmiñhi asati ahameva anumodeyya’’nti evaṃ dhammakathikassa kuppati.

    आरामगतानन्ति विहारे सन्‍निपतितानं। अयम्पि लाभत्थिको यं वा तं वा खण्डधम्मकथं जानाति, सो पस्सति तादिसेसु ठानेसु द्वियोजनतियोजनतो सन्‍निपतित्वा भिक्खू सब्बरत्तिकानि धम्मस्सवनानि सुणन्ते, तुट्ठचित्ते च दहरे वा सामणेरे वा साधु साधूति महासद्देन साधुकारं देन्ते, ततो दुतियदिवसे अन्तोगामगते भिक्खू उपासका पुच्छन्ति ‘‘के, भन्ते, धम्मं कथेसु’’न्ति। ते भणन्ति ‘‘असुको च असुको चा’’ति। तं सुत्वा पसन्‍ना मनुस्सा धम्मकथिकानं महासक्‍कारं करोन्ति। सो तं इच्छमानो एवं चिन्तेसि। ठानन्ति बहुस्सुतानं विनिच्छयकुसलानं धम्मदेसना भारो, तेन बहुस्सुतो देसेय्याति वुत्तं होति। कुपितोति चतुप्पदिकं गाथम्पि वत्तुं ओकासं अलभमानो कुपितो होति अत्तनो मन्दभावस्स ‘‘अहञ्हि मन्दो दुप्पञ्‍ञो कुतो लभिस्सामि देसेतु’’न्ति।

    Ārāmagatānanti vihāre sannipatitānaṃ. Ayampi lābhatthiko yaṃ vā taṃ vā khaṇḍadhammakathaṃ jānāti, so passati tādisesu ṭhānesu dviyojanatiyojanato sannipatitvā bhikkhū sabbarattikāni dhammassavanāni suṇante, tuṭṭhacitte ca dahare vā sāmaṇere vā sādhu sādhūti mahāsaddena sādhukāraṃ dente, tato dutiyadivase antogāmagate bhikkhū upāsakā pucchanti ‘‘ke, bhante, dhammaṃ kathesu’’nti. Te bhaṇanti ‘‘asuko ca asuko cā’’ti. Taṃ sutvā pasannā manussā dhammakathikānaṃ mahāsakkāraṃ karonti. So taṃ icchamāno evaṃ cintesi. Ṭhānanti bahussutānaṃ vinicchayakusalānaṃ dhammadesanā bhāro, tena bahussuto deseyyāti vuttaṃ hoti. Kupitoti catuppadikaṃ gāthampi vattuṃ okāsaṃ alabhamāno kupito hoti attano mandabhāvassa ‘‘ahañhi mando duppañño kuto labhissāmi desetu’’nti.

    भिक्खुनीनन्ति ओवादत्थं वा उद्देसत्थं वा परिपुच्छत्थं वा पूजाकरणत्थं वा आरामं आगन्त्वा सन्‍निपतितभिक्खुनीनं। अयम्पि लाभत्थिको, तस्सेवं होति इमा महाकुला पब्बजिता भिक्खुनियो, तासु कुलेसु पविसेत्वा निसिन्‍नासु मनुस्सा पुच्छिस्सन्ति ‘‘कस्स सन्तिके ओवादं वा उद्देसं वा परिपुच्छं वा गण्हथा’’ति। ततो वक्खन्ति ‘‘असुको नाम अय्यो बहुस्सुतो, तस्स देथ करोथा’’ति, तेनस्स एवं इच्छा उप्पज्‍जति। ठानन्ति ओवादादयो नाम बहुस्सुतानं भारो, तेन बहुस्सुतो देसेय्याति वुत्तं होति। कुपितोति अयम्पि द्वीसु ठानेसु कुप्पति, तासञ्‍च भिक्खुनीनं ‘‘इमा पुब्बे मं निस्साय उपोसथप्पवारणादीनि लभन्ति, ता इदानि तंमुहुत्तं दिट्ठमत्तकमहल्‍लकत्थेरस्स सन्तिकं गता’’ति। धम्मकथिकस्स च ‘‘एस इमासं सहसा ओवादं अदासियेवा’’ति।

    Bhikkhunīnanti ovādatthaṃ vā uddesatthaṃ vā paripucchatthaṃ vā pūjākaraṇatthaṃ vā ārāmaṃ āgantvā sannipatitabhikkhunīnaṃ. Ayampi lābhatthiko, tassevaṃ hoti imā mahākulā pabbajitā bhikkhuniyo, tāsu kulesu pavisetvā nisinnāsu manussā pucchissanti ‘‘kassa santike ovādaṃ vā uddesaṃ vā paripucchaṃ vā gaṇhathā’’ti. Tato vakkhanti ‘‘asuko nāma ayyo bahussuto, tassa detha karothā’’ti, tenassa evaṃ icchā uppajjati. Ṭhānanti ovādādayo nāma bahussutānaṃ bhāro, tena bahussuto deseyyāti vuttaṃ hoti. Kupitoti ayampi dvīsu ṭhānesu kuppati, tāsañca bhikkhunīnaṃ ‘‘imā pubbe maṃ nissāya uposathappavāraṇādīni labhanti, tā idāni taṃmuhuttaṃ diṭṭhamattakamahallakattherassa santikaṃ gatā’’ti. Dhammakathikassa ca ‘‘esa imāsaṃ sahasā ovādaṃ adāsiyevā’’ti.

    उपासकानन्ति, आरामगतानं उपासकानं। निस्सट्ठकम्मन्ता नाम महाउपासका होन्ति, ते पुत्तभातुकानं कम्मं निय्यातेत्वा धम्मं सुणन्ता विचरन्ति, अयं तेसं देसेतुं इच्छति, किं कारणा? इमे पसीदित्वा उपासिकानम्पि आरोचेस्सन्ति, ततो सद्धिं उपासिकाहि मय्हमेव लाभसक्‍कारं उपहरिस्सन्तीति। ठानं बहुस्सुतेनेव योजेतब्बं। कुपितोति अयम्पि द्वीसु ठानेसु कुप्पति, उपासकानञ्‍च ‘‘इमे अञ्‍ञत्थ सुणन्ति, अम्हाकं कुलुपकस्स सन्तिके सुणामाति नागच्छन्ति, होतु इदानि, तेसं उप्पन्‍ने किच्‍चे जानिस्सामी’’ति धम्मकथिकस्स च, ‘‘अयमेतेसं देसेती’’ति।

    Upāsakānanti, ārāmagatānaṃ upāsakānaṃ. Nissaṭṭhakammantā nāma mahāupāsakā honti, te puttabhātukānaṃ kammaṃ niyyātetvā dhammaṃ suṇantā vicaranti, ayaṃ tesaṃ desetuṃ icchati, kiṃ kāraṇā? Ime pasīditvā upāsikānampi ārocessanti, tato saddhiṃ upāsikāhi mayhameva lābhasakkāraṃ upaharissantīti. Ṭhānaṃ bahussuteneva yojetabbaṃ. Kupitoti ayampi dvīsu ṭhānesu kuppati, upāsakānañca ‘‘ime aññattha suṇanti, amhākaṃ kulupakassa santike suṇāmāti nāgacchanti, hotu idāni, tesaṃ uppanne kicce jānissāmī’’ti dhammakathikassa ca, ‘‘ayametesaṃ desetī’’ti.

    उपासिकानन्ति आरामगतानं। उपासिका नाम आसनपूजादिकरणत्थं वा उपोसथदिवसे वा धम्मस्सवनत्थं सन्‍निपतिता। सेसं उपासकवारे वुत्तनयमेव।

    Upāsikānanti ārāmagatānaṃ. Upāsikā nāma āsanapūjādikaraṇatthaṃ vā uposathadivase vā dhammassavanatthaṃ sannipatitā. Sesaṃ upāsakavāre vuttanayameva.

    सक्‍करेय्युन्ति सक्‍कच्‍चञ्‍च करेय्युं, सुन्दरञ्‍च करेय्युं। इमिना अत्तनि कारं करीयमानं सक्‍कच्‍चं कतञ्‍च सुन्दरञ्‍च पत्थेति। गरुं करेय्युन्ति भारियं करेय्युं। इमिना भिक्खूहि अत्तानं गरुट्ठाने ठपीयमानं पत्थेति। मानेय्युन्ति पियायेय्युं। पूजेय्युन्ति एवं सक्‍करोन्ता गरुं करोन्ता मानेन्ता पच्‍चयेहि पूजेय्युन्ति पच्‍चयपूजं पत्थेति। ठानन्ति ‘‘पियो गरु भावनियो’’ति वुत्तप्पकारो बहुस्सुतो च सीलवा च एतं विधिं अरहति तेन भिक्खू एवरूपं एवं करेय्युन्ति वुत्तं होति। कुपितोति अयम्पि द्वीसु ठानेसु कुप्पति भिक्खूनञ्‍च ‘‘इमे एतं सक्‍करोन्ती’’ति थेरस्स च ‘‘इमस्मिं असति मंयेव सक्‍करेय्यु’’न्ति। एस नयो इतो परेसु तीसु वारेसु।

    Sakkareyyunti sakkaccañca kareyyuṃ, sundarañca kareyyuṃ. Iminā attani kāraṃ karīyamānaṃ sakkaccaṃ katañca sundarañca pattheti. Garuṃ kareyyunti bhāriyaṃ kareyyuṃ. Iminā bhikkhūhi attānaṃ garuṭṭhāne ṭhapīyamānaṃ pattheti. Māneyyunti piyāyeyyuṃ. Pūjeyyunti evaṃ sakkarontā garuṃ karontā mānentā paccayehi pūjeyyunti paccayapūjaṃ pattheti. Ṭhānanti ‘‘piyo garu bhāvaniyo’’ti vuttappakāro bahussuto ca sīlavā ca etaṃ vidhiṃ arahati tena bhikkhū evarūpaṃ evaṃ kareyyunti vuttaṃ hoti. Kupitoti ayampi dvīsu ṭhānesu kuppati bhikkhūnañca ‘‘ime etaṃ sakkarontī’’ti therassa ca ‘‘imasmiṃ asati maṃyeva sakkareyyu’’nti. Esa nayo ito paresu tīsu vāresu.

    पणीतानं चीवरानन्ति पट्टदुकूलपट्टुण्णकोसेय्यादीनं महग्घसुखुमसुखसम्फस्सानं चीवरानं। इधापि अहमेव लाभी अस्सन्ति इच्छा नातिमहासावज्‍जा। न अञ्‍ञो भिक्खु लाभी अस्साति पन महासावज्‍जा।

    Paṇītānaṃcīvarānanti paṭṭadukūlapaṭṭuṇṇakoseyyādīnaṃ mahagghasukhumasukhasamphassānaṃ cīvarānaṃ. Idhāpi ahameva lābhī assanti icchā nātimahāsāvajjā. Na añño bhikkhu lābhī assāti pana mahāsāvajjā.

    पणीतानं पिण्डपातानन्ति सप्पितेलमधुसक्‍करादिपूरितानं सेट्ठपिण्डपातानं। पणीतानं सेनासनानन्ति अनेकसतसहस्सग्घनकानं मञ्‍चपीठादीनं पणीतानं। गिलानप्पच्‍चयभेसज्‍जपरिक्खारानन्ति सप्पितेलमधुफाणितादीनं उत्तमभेसज्‍जानं। सब्बत्थापि ठानं बहुस्सुतेहि पुञ्‍ञवन्तेहि च योजेतब्बं। कुपितोति सब्बत्थापि द्वीसु ठानेसु कुप्पति, मनुस्सानञ्‍च ‘‘इमेसं नाम परिचितभावोपि नत्थि, दीघरत्तं एकतो वसन्तस्स पंसुकूलत्थाय वा पिण्डपातत्थाय वा सप्पितेलादिकारणा वा घरपटिपाटिया चरन्तस्सापि मे एकदिवसम्पि किञ्‍चि पणीतं पच्‍चयं न देन्ति। आगन्तुकं महल्‍लकं पन दिस्वाव यं इच्छति, तं देन्ती’’ति, थेरस्स च ‘‘अयम्पि महल्‍लको इमेसं अत्तानं दस्सेन्तोयेव चरति, कुदास्सु नाम नं धम्मकम्मिका निक्‍कड्ढेय्युं, एवं इमस्मिं असति अहमेव लाभी अस्स’’न्ति।

    Paṇītānaṃ piṇḍapātānanti sappitelamadhusakkarādipūritānaṃ seṭṭhapiṇḍapātānaṃ. Paṇītānaṃ senāsanānanti anekasatasahassagghanakānaṃ mañcapīṭhādīnaṃ paṇītānaṃ. Gilānappaccayabhesajjaparikkhārānanti sappitelamadhuphāṇitādīnaṃ uttamabhesajjānaṃ. Sabbatthāpi ṭhānaṃ bahussutehi puññavantehi ca yojetabbaṃ. Kupitoti sabbatthāpi dvīsu ṭhānesu kuppati, manussānañca ‘‘imesaṃ nāma paricitabhāvopi natthi, dīgharattaṃ ekato vasantassa paṃsukūlatthāya vā piṇḍapātatthāya vā sappitelādikāraṇā vā gharapaṭipāṭiyā carantassāpi me ekadivasampi kiñci paṇītaṃ paccayaṃ na denti. Āgantukaṃ mahallakaṃ pana disvāva yaṃ icchati, taṃ dentī’’ti, therassa ca ‘‘ayampi mahallako imesaṃ attānaṃ dassentoyeva carati, kudāssu nāma naṃ dhammakammikā nikkaḍḍheyyuṃ, evaṃ imasmiṃ asati ahameva lābhī assa’’nti.

    इमेसं खो, एतं आवुसोति इमेसं हेट्ठा एकूनवीसतिवारेहि वुत्तानं इच्छावचरानं।

    Imesaṃ kho, etaṃ āvusoti imesaṃ heṭṭhā ekūnavīsativārehi vuttānaṃ icchāvacarānaṃ.

    ६१. दिस्सन्ति चेव सूयन्ति चाति न इच्छावचरा चक्खुना दिस्सन्ति, न सोतेन सूयन्ति, मनोविञ्‍ञाणविसयत्ता। अप्पहीनइच्छावचरस्स पन पुग्गलस्स इच्छावचरवसेन पवत्तकायकम्मं दिस्वा दिट्ठा विय वचीकम्मं सुत्वा सुता विय च होन्ति, तेन वुत्तं ‘‘दिस्सन्ति चेव सूयन्ति चा’’ति। पच्‍चक्खकाले दिस्सन्ति, ‘‘असुको किर भिक्खु ईदिसो’’ति तिरोक्खकाले सूयन्ति। किञ्‍चापीति अनुग्गहगरहवचनं। तेन आरञ्‍ञिकत्तं अनुग्गण्हाति, इच्छावचरानं अप्पहानं गरहति।

    61.Dissanti ceva sūyanti cāti na icchāvacarā cakkhunā dissanti, na sotena sūyanti, manoviññāṇavisayattā. Appahīnaicchāvacarassa pana puggalassa icchāvacaravasena pavattakāyakammaṃ disvā diṭṭhā viya vacīkammaṃ sutvā sutā viya ca honti, tena vuttaṃ ‘‘dissanti ceva sūyanti cā’’ti. Paccakkhakāle dissanti, ‘‘asuko kira bhikkhu īdiso’’ti tirokkhakāle sūyanti. Kiñcāpīti anuggahagarahavacanaṃ. Tena āraññikattaṃ anuggaṇhāti, icchāvacarānaṃ appahānaṃ garahati.

    तत्रायं योजना, किञ्‍चापि सो भिक्खु गामन्तसेनासनं पटिक्खिपित्वा आरञ्‍ञिको होति, अन्ते पन्तसेनासने वसति, इमे चस्स एत्तका इच्छावचरा अप्पहीना। किञ्‍चापि सो अतिरेकलाभं पटिक्खिपित्वा पिण्डपातिको होति। किञ्‍चापि सो लोलुप्पचारं वज्‍जेत्वा सपदानचारी होति। किञ्‍चापि सो गहपतिचीवरं पटिक्खिपित्वा पंसुकूलिको होति।

    Tatrāyaṃ yojanā, kiñcāpi so bhikkhu gāmantasenāsanaṃ paṭikkhipitvā āraññiko hoti, ante pantasenāsane vasati, ime cassa ettakā icchāvacarā appahīnā. Kiñcāpi so atirekalābhaṃ paṭikkhipitvā piṇḍapātiko hoti. Kiñcāpi so loluppacāraṃ vajjetvā sapadānacārī hoti. Kiñcāpi so gahapaticīvaraṃ paṭikkhipitvā paṃsukūliko hoti.

    लूखचीवरधरोति एत्थ पन लूखन्ति सत्थलूखं सुत्तलूखं रजनलूखन्ति तीहि कारणेहि लूखं वेदितब्बं। तत्थ सत्थेन खण्डाखण्डिकं छिन्‍नं सत्थलूखं नाम, तं अग्घेन परिहायति, थूलदीघसुत्तकेन सिब्बितं सुत्तलूखं नाम, तं फस्सेन परिहायति खरसम्फस्सं होति। रजनेन रत्तं रजनलूखं नाम, तं वण्णेन परिहायति दुब्बण्णं होति। किञ्‍चापि सो भिक्खु एवं सत्थलूखसुत्तलूखरजनलूखचीवरधरो होति, इमे चस्स एत्तका इच्छावचरा अप्पहीना दिस्सन्ति चेव सूयन्ति च, अथ खो नं विञ्‍ञू सब्रह्मचारी नेव सक्‍करोन्ति…पे॰… न पूजेन्तीति। तं किस्स हेतूति एत्थ न्ति निपातमत्तं, किस्स हेतूति किं कारणा। ते हि तस्स…पे॰… सूयन्ति च यस्मा तस्स ते पापका सूयन्ति चाति वुत्तं होति। इमेसं इच्छावचरानं अप्पहीनत्ताति अयमेत्थ अधिप्पायो।

    Lūkhacīvaradharoti ettha pana lūkhanti satthalūkhaṃ suttalūkhaṃ rajanalūkhanti tīhi kāraṇehi lūkhaṃ veditabbaṃ. Tattha satthena khaṇḍākhaṇḍikaṃ chinnaṃ satthalūkhaṃ nāma, taṃ agghena parihāyati, thūladīghasuttakena sibbitaṃ suttalūkhaṃ nāma, taṃ phassena parihāyati kharasamphassaṃ hoti. Rajanena rattaṃ rajanalūkhaṃ nāma, taṃ vaṇṇena parihāyati dubbaṇṇaṃ hoti. Kiñcāpi so bhikkhu evaṃ satthalūkhasuttalūkharajanalūkhacīvaradharo hoti, ime cassa ettakā icchāvacarā appahīnā dissanti ceva sūyanti ca, atha kho naṃ viññū sabrahmacārī neva sakkaronti…pe… na pūjentīti. Taṃ kissa hetūti ettha tanti nipātamattaṃ, kissa hetūti kiṃ kāraṇā. Te hi tassa…pe… sūyanti ca yasmā tassa te pāpakā sūyanti cāti vuttaṃ hoti. Imesaṃ icchāvacarānaṃ appahīnattāti ayamettha adhippāyo.

    इदानि तमत्थं उपमाय पाकटं करोन्तो सेय्यथापीतिआदिमाह। तत्थ कुणपन्ति मतकळेवरं। अहिस्स कुणपं अहिकुणपं। एवं इतरानि। अतिपटिकूलजिगुच्छनीयभावतो चेत्थ इमानेव तीणि वुत्तानीति वेदितब्बानि। अञ्‍ञेसञ्हि सससूकरादीनं कुणपं मनुस्सा कटुकभण्डादीहि अभिसङ्खरित्वा परिभुञ्‍जन्तिपि। इमेसं पन कुणपं अभिनवम्पि जिगुच्छन्तियेव, को पन वादो कालातिक्‍कमेन पूतिभूते। रचयित्वाति वड्ढेत्वा, परिपूरेत्वाति अत्थो, कुणपं गहेत्वा कंसपातियं पक्खिपित्वाति वुत्तं होति। अञ्‍ञिस्साति अपराय। पटिकुज्‍जित्वाति पिदहित्वा । अन्तरापणन्ति आपणानमन्तरे महाजनसंकिण्णं रच्छामुखं। पटिपज्‍जेय्युन्ति गच्छेय्युं। जञ्‍ञजञ्‍ञं वियाति चोक्खचोक्खं विय मनापमनापं विय। अपिच वधुकापण्णाकारं वियाति वुत्तं होति। वधुकाति जनेत्ति वुच्‍चति, तस्सा नीयमानं पण्णाकारं जञ्‍ञं, उभयत्थापि आदरवसेन वा पसंसावसेन वा पुनरुत्तं। ‘‘जञ्‍ञजञ्‍ञं ब्या’’तिपि पाठो।

    Idāni tamatthaṃ upamāya pākaṭaṃ karonto seyyathāpītiādimāha. Tattha kuṇapanti matakaḷevaraṃ. Ahissa kuṇapaṃ ahikuṇapaṃ. Evaṃ itarāni. Atipaṭikūlajigucchanīyabhāvato cettha imāneva tīṇi vuttānīti veditabbāni. Aññesañhi sasasūkarādīnaṃ kuṇapaṃ manussā kaṭukabhaṇḍādīhi abhisaṅkharitvā paribhuñjantipi. Imesaṃ pana kuṇapaṃ abhinavampi jigucchantiyeva, ko pana vādo kālātikkamena pūtibhūte. Racayitvāti vaḍḍhetvā, paripūretvāti attho, kuṇapaṃ gahetvā kaṃsapātiyaṃ pakkhipitvāti vuttaṃ hoti. Aññissāti aparāya. Paṭikujjitvāti pidahitvā . Antarāpaṇanti āpaṇānamantare mahājanasaṃkiṇṇaṃ racchāmukhaṃ. Paṭipajjeyyunti gaccheyyuṃ. Jaññajaññaṃ viyāti cokkhacokkhaṃ viya manāpamanāpaṃ viya. Apica vadhukāpaṇṇākāraṃ viyāti vuttaṃ hoti. Vadhukāti janetti vuccati, tassā nīyamānaṃ paṇṇākāraṃ jaññaṃ, ubhayatthāpi ādaravasena vā pasaṃsāvasena vā punaruttaṃ. ‘‘Jaññajaññaṃ byā’’tipi pāṭho.

    अपापुरित्वाति विवरित्वा। तस्स सह दस्सनेन अमनापता च सण्ठहेय्याति तस्स कुणपस्स दस्सनेन सहेव तस्स जनस्स अमनापता तिट्ठेय्य। अमनापताति च ‘‘अमनापमिद’’न्ति उप्पन्‍नचित्तचेतसिकानमेतं अधिवचनं। एस नयो पटिकुल्यजेगुच्छतासु। जिघच्छितानम्पीति छातानम्पि। न भोत्तुकम्यता अस्साति भुञ्‍जितुकामता न भवेय्य। पगेव सुहितानन्ति धातानं पन पठमतरमेव भुञ्‍जितुकामता न भवेय्याति वुत्तं होति।

    Apāpuritvāti vivaritvā. Tassa saha dassanena amanāpatā ca saṇṭhaheyyāti tassa kuṇapassa dassanena saheva tassa janassa amanāpatā tiṭṭheyya. Amanāpatāti ca ‘‘amanāpamida’’nti uppannacittacetasikānametaṃ adhivacanaṃ. Esa nayo paṭikulyajegucchatāsu. Jighacchitānampīti chātānampi. Na bhottukamyatā assāti bhuñjitukāmatā na bhaveyya. Pageva suhitānanti dhātānaṃ pana paṭhamatarameva bhuñjitukāmatā na bhaveyyāti vuttaṃ hoti.

    तत्रायं उपमासंसन्दना – परिसुद्धकंसपातिसदिसं इमस्स पब्बज्‍जालिङ्गं, कुणपरचनं विय इच्छावचरानं अप्पहानं, अपरकंसपातिया पटिकुज्झनं विय आरञ्‍ञिकङ्गादीहि इच्छावचरप्पटिच्छादनं, कंसपातिं विवरित्वा कुणपदस्सनेन जनस्स अमनापता विय आरञ्‍ञिकङ्गादीनि अनादियित्वा इच्छावचरदस्सनेन सब्रह्मचारीनं असक्‍कारकरणादिताति।

    Tatrāyaṃ upamāsaṃsandanā – parisuddhakaṃsapātisadisaṃ imassa pabbajjāliṅgaṃ, kuṇaparacanaṃ viya icchāvacarānaṃ appahānaṃ, aparakaṃsapātiyā paṭikujjhanaṃ viya āraññikaṅgādīhi icchāvacarappaṭicchādanaṃ, kaṃsapātiṃ vivaritvā kuṇapadassanena janassa amanāpatā viya āraññikaṅgādīni anādiyitvā icchāvacaradassanena sabrahmacārīnaṃ asakkārakaraṇāditāti.

    ६२. सुक्‍कपक्खे पन, किञ्‍चापीति अनुग्गहपसंसावचनं, तेन आरञ्‍ञिकत्तं अनुग्गण्हाति, इच्छावचरप्पहानं पसंसति। नेमन्तनिकोति निमन्तनपटिग्गाहको। विचितकाळकन्ति विचिनित्वा अपनीतकाळकं। अनेकसूपं अनेकब्यञ्‍जनन्ति एत्थ सूपो नाम हत्थहारियो वुच्‍चति। ब्यञ्‍जनन्ति उत्तरिभङ्गं, तेन मच्छमंसमुग्गसूपादीहि अनेकसूपं, नानप्पकारमंसादिब्यञ्‍जनेहि अनेकब्यञ्‍जनन्ति वुत्तं होति। सेसं वुत्तनयेनेव वेदितब्बं।

    62. Sukkapakkhe pana, kiñcāpīti anuggahapasaṃsāvacanaṃ, tena āraññikattaṃ anuggaṇhāti, icchāvacarappahānaṃ pasaṃsati. Nemantanikoti nimantanapaṭiggāhako. Vicitakāḷakanti vicinitvā apanītakāḷakaṃ. Anekasūpaṃ anekabyañjananti ettha sūpo nāma hatthahāriyo vuccati. Byañjananti uttaribhaṅgaṃ, tena macchamaṃsamuggasūpādīhi anekasūpaṃ, nānappakāramaṃsādibyañjanehi anekabyañjananti vuttaṃ hoti. Sesaṃ vuttanayeneva veditabbaṃ.

    उपमासंसन्दने च सालिवरभत्तरचनं विय इच्छावचरप्पहानं, अपरकंसपातिया पटिकुज्झनं विय अप्पिच्छतासमुट्ठानेहि गामन्तविहारादीहि इच्छावचरप्पहानप्पटिच्छादकं, कंसपातिं विवरित्वा सालिवरभत्तदस्सनेन जनस्स मनापता विय गामन्तविहारादीनि अनादियित्वा इच्छावचरप्पहानदस्सनेन सब्रह्मचारीनं सक्‍कारकरणादिता वेदितब्बा।

    Upamāsaṃsandane ca sālivarabhattaracanaṃ viya icchāvacarappahānaṃ, aparakaṃsapātiyā paṭikujjhanaṃ viya appicchatāsamuṭṭhānehi gāmantavihārādīhi icchāvacarappahānappaṭicchādakaṃ, kaṃsapātiṃ vivaritvā sālivarabhattadassanena janassa manāpatā viya gāmantavihārādīni anādiyitvā icchāvacarappahānadassanena sabrahmacārīnaṃ sakkārakaraṇāditā veditabbā.

    ६३. उपमा मं, आवुसो सारिपुत्त, पटिभातीति मय्हं, आवुसो सारिपुत्त, उपमा उपट्ठाति। एकं उपमं वत्तुकामो अहन्ति अधिप्पायो। पटिभातु तन्ति तुय्हं पटिभातु उपट्ठातु, वद त्वन्ति अधिप्पायो। एकमिदाहन्ति एत्थ इदाति निपातमत्तं, एकस्मिं समये अहन्ति वुत्तं होति, भुम्मत्थे उपयोगवचनं। राजगहे विहरामि गिरिब्बजेति, राजगहन्ति तस्स नगरस्स नामं। समन्ततो पन गिरिपरिक्खेपेन वजो विय सण्ठितत्ता गिरिब्बजन्ति वुच्‍चति। तस्मिं नगरे विहरामि, तं निस्साय अहं विहरामीति वुत्तं होति। अथ ख्वाहन्ति अथ खो अहं। एत्थ च अथाति अञ्‍ञाधिकारवचनारम्भे निपातो। खोति पदपूरणमत्ते। पुब्बण्हसमयन्ति दिवसस्स पुब्बभागसमयं। पुब्बण्हसमयेति अत्थो, पुब्बण्हे वा समयं पुब्बण्हसमयं, पुब्बण्हे एकं खणन्ति वुत्तं होति, एवं अच्‍चन्तसंयोगे उपयोगवचनं लब्भति। निवासेत्वाति परिदहित्वा, विहारनिवासनपरिवत्तनवसेनेतं वेदितब्बं। गामप्पवेसनत्थाय वा सण्ठपेत्वा निवासनवसेन, न हि सो ततो पुब्बे अनिवत्थो अहोसि।

    63.Upamā maṃ, āvuso sāriputta, paṭibhātīti mayhaṃ, āvuso sāriputta, upamā upaṭṭhāti. Ekaṃ upamaṃ vattukāmo ahanti adhippāyo. Paṭibhātu tanti tuyhaṃ paṭibhātu upaṭṭhātu, vada tvanti adhippāyo. Ekamidāhanti ettha idāti nipātamattaṃ, ekasmiṃ samaye ahanti vuttaṃ hoti, bhummatthe upayogavacanaṃ. Rājagahe viharāmi giribbajeti, rājagahanti tassa nagarassa nāmaṃ. Samantato pana giriparikkhepena vajo viya saṇṭhitattā giribbajanti vuccati. Tasmiṃ nagare viharāmi, taṃ nissāya ahaṃ viharāmīti vuttaṃ hoti. Atha khvāhanti atha kho ahaṃ. Ettha ca athāti aññādhikāravacanārambhe nipāto. Khoti padapūraṇamatte. Pubbaṇhasamayanti divasassa pubbabhāgasamayaṃ. Pubbaṇhasamayeti attho, pubbaṇhe vā samayaṃ pubbaṇhasamayaṃ, pubbaṇhe ekaṃ khaṇanti vuttaṃ hoti, evaṃ accantasaṃyoge upayogavacanaṃ labbhati. Nivāsetvāti paridahitvā, vihāranivāsanaparivattanavasenetaṃ veditabbaṃ. Gāmappavesanatthāya vā saṇṭhapetvā nivāsanavasena, na hi so tato pubbe anivattho ahosi.

    पत्तचीवरमादायाति पत्तं हत्थेन चीवरं कायेन आदियित्वा। पिण्डायाति पिण्डपातत्थाय। समीतीति तस्स नामं। यानकारपुत्तोति रथकारपुत्तो। पण्डुपुत्तोति पण्डुस्स पुत्तो। आजीवकोति नग्गसमणको। पुराणयानकारपुत्तोति पोराणयानकारकुलस्स पुत्तो। पच्‍चुपट्ठितोति उपगन्त्वा ठितो। वङ्कं नाम एकतो कुटिलं। जिम्हं नाम सप्पगतमग्गसदिसं। दोसन्ति फेग्गुविसमगण्ठिकादि। यथा यथाति कालत्थे निपातो, यदा यदा यस्मिं तस्मिं कालेति वुत्तं होति। तथा तथाति अयम्पि कालत्थोयेव, तस्मिं तस्मिं कालेति वुत्तं होति। सो अत्तनो सुत्तानुलोमेन चिन्तेसि, इतरो तेन चिन्तितक्खणे चिन्तितट्ठानमेव तच्छति। अत्तमनोति सकमनो तुट्ठमनो पीतिसोमनस्सेहि गहितमनो। अत्तमनवाचं निच्छारेसीति अत्तमनताय वाचं , अत्तमनभावस्स वा युत्तं वाचं निच्छारेसि उदीरयि, पब्याहरीति वुत्तं होति। हदया हदयं मञ्‍ञे अञ्‍ञायाति चित्तेन चित्तं जानित्वा विय।

    Pattacīvaramādāyāti pattaṃ hatthena cīvaraṃ kāyena ādiyitvā. Piṇḍāyāti piṇḍapātatthāya. Samītīti tassa nāmaṃ. Yānakāraputtoti rathakāraputto. Paṇḍuputtoti paṇḍussa putto. Ājīvakoti naggasamaṇako. Purāṇayānakāraputtoti porāṇayānakārakulassa putto. Paccupaṭṭhitoti upagantvā ṭhito. Vaṅkaṃ nāma ekato kuṭilaṃ. Jimhaṃ nāma sappagatamaggasadisaṃ. Dosanti phegguvisamagaṇṭhikādi. Yathā yathāti kālatthe nipāto, yadā yadā yasmiṃ tasmiṃ kāleti vuttaṃ hoti. Tathā tathāti ayampi kālatthoyeva, tasmiṃ tasmiṃ kāleti vuttaṃ hoti. So attano suttānulomena cintesi, itaro tena cintitakkhaṇe cintitaṭṭhānameva tacchati. Attamanoti sakamano tuṭṭhamano pītisomanassehi gahitamano. Attamanavācaṃ nicchāresīti attamanatāya vācaṃ , attamanabhāvassa vā yuttaṃ vācaṃ nicchāresi udīrayi, pabyāharīti vuttaṃ hoti. Hadayā hadayaṃ maññe aññāyāti cittena cittaṃ jānitvā viya.

    अस्सद्धाति बुद्धधम्मसङ्घेसु सद्धाविरहिता। जीविकत्थाति इणभयादीहि पीळिता बहि जीवितुं असक्‍कोन्ता इध जीविकत्थिका हुत्वा। न सद्धाति न सद्धाय। सठा मायाविनोति मायासाठेय्येहि युत्ता। केतबिनोति सिक्खितकेराटिका, निप्फन्‍नथामगतसाठेय्याति वुत्तं होति। साठेय्यञ्हि अभूतगुणदस्सनतो अभूतभण्डगुणदस्सनसमं कत्वा ‘‘केराटिय’’न्ति वुच्‍चति। उन्‍नळाति उग्गतनळा, उट्ठिततुच्छमानाति वुत्तं होति । चपलाति पत्तचीवरमण्डनादिना चापल्‍लेन युत्ता। मुखराति मुखखरा, खरवचनाति वुत्तं होति, विकिण्णवाचाति असंयतवचना, दिवसम्पि निरत्थकवचनप्पलापिनो। इन्द्रियेसु अगुत्तद्वाराति छसु इन्द्रियेसु असंवुतकम्मद्वारा। भोजने अमत्तञ्‍ञुनोति भोजने या मत्ता जानितब्बा परियेसनपटिग्गहणपरिभोगेसु युत्तता, तस्सा अजाननका। जागरियं अननुयुत्ताति जागरे अननुयुत्ता। सामञ्‍ञे अनपेक्खवन्तोति समणधम्मे निरपेक्खा, धम्मानुधम्मप्पटिपत्तिरहिताति अत्थो। सिक्खाय न तिब्बगारवाति सिक्खापदेसु बहुलगारवा न होन्ति, आपत्तिवीतिक्‍कमबहुला वा। बाहुलिकातिआदि धम्मदायादे वुत्तं, कुसीतातिआदि भयभेरवे। धम्मपरियायेनाति धम्मदेसनाय।

    Assaddhāti buddhadhammasaṅghesu saddhāvirahitā. Jīvikatthāti iṇabhayādīhi pīḷitā bahi jīvituṃ asakkontā idha jīvikatthikā hutvā. Na saddhāti na saddhāya. Saṭhā māyāvinoti māyāsāṭheyyehi yuttā. Ketabinoti sikkhitakerāṭikā, nipphannathāmagatasāṭheyyāti vuttaṃ hoti. Sāṭheyyañhi abhūtaguṇadassanato abhūtabhaṇḍaguṇadassanasamaṃ katvā ‘‘kerāṭiya’’nti vuccati. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti . Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti, vikiṇṇavācāti asaṃyatavacanā, divasampi niratthakavacanappalāpino. Indriyesu aguttadvārāti chasu indriyesu asaṃvutakammadvārā. Bhojane amattaññunoti bhojane yā mattā jānitabbā pariyesanapaṭiggahaṇaparibhogesu yuttatā, tassā ajānanakā. Jāgariyaṃ ananuyuttāti jāgare ananuyuttā. Sāmaññe anapekkhavantoti samaṇadhamme nirapekkhā, dhammānudhammappaṭipattirahitāti attho. Sikkhāya na tibbagāravāti sikkhāpadesu bahulagāravā na honti, āpattivītikkamabahulā vā. Bāhulikātiādi dhammadāyāde vuttaṃ, kusītātiādi bhayabherave. Dhammapariyāyenāti dhammadesanāya.

    सद्धा अगारस्माति पकतियापि सद्धा, पब्बजितापि सद्धाय अगारस्मा अनगारियं पब्बजिता। पिवन्ति मञ्‍ञे घसन्ति मञ्‍ञेति पिवन्ति विय घसन्ति विय। अत्तमनवाचं निच्छारेन्ता वचसा पिवन्ति विय, अब्भनुमोदन्ता मनसा घसन्ति विय। साधु वताति सुन्दरं वत । सब्रह्मचारीति रस्सम्पि वट्टति दीघम्पि। रस्से सति सारिपुत्तस्स उपरि होति, दीघे सति सब्रह्मचारीनं। यदा सारिपुत्तस्स उपरि होति, तदा सब्रह्मचारी सारिपुत्तो अम्हे अकुसला वुट्ठापेत्वाति अत्थो। यदा सब्रह्मचारीनं, तदा सब्रह्मचारयो अकुसला वुट्ठापेत्वाति अत्थो। दहरोति तरुणो। युवाति योब्बनभावे ठितो। मण्डनकजातिकोति अलङ्कारकसभावो। तत्थ कोचि तरुणोपि युवा न होति यथा अतितरुणो, कोचि युवापि मण्डनकजातिको न होति यथा उपसन्तसभावो, आलसियब्यसनादीहि वा अभिभूतो, इध पन दहरो चेव युवा च मण्डनकजातिको च अधिप्पेतो, तस्मा एवमाह। उप्पलादीनि लोकसम्मतत्ता वुत्तानि। इतिह तेति एवं ते। उभो महानागाति द्वेपि महानागा, द्वेपि हि एते अग्गसावका ‘‘महानागा’’ति वुच्‍चन्ति। तत्रायं वचनत्थो, छन्दादीहि न गच्छन्तीति नागा, तेन तेन मग्गेन पहीने किलेसे न आगच्छन्तीति नागा, नानप्पकारकं आगुं न करोन्तीति नागा, अयमेत्थ सङ्खेपो। वित्थारो पन महानिद्देसे (महानि॰ ८०) वुत्तनयेनेव वेदितब्बो। अपिच –

    Saddhā agārasmāti pakatiyāpi saddhā, pabbajitāpi saddhāya agārasmā anagāriyaṃ pabbajitā. Pivanti maññe ghasanti maññeti pivanti viya ghasanti viya. Attamanavācaṃ nicchārentā vacasā pivanti viya, abbhanumodantā manasā ghasanti viya. Sādhu vatāti sundaraṃ vata . Sabrahmacārīti rassampi vaṭṭati dīghampi. Rasse sati sāriputtassa upari hoti, dīghe sati sabrahmacārīnaṃ. Yadā sāriputtassa upari hoti, tadā sabrahmacārī sāriputto amhe akusalā vuṭṭhāpetvāti attho. Yadā sabrahmacārīnaṃ, tadā sabrahmacārayo akusalā vuṭṭhāpetvāti attho. Daharoti taruṇo. Yuvāti yobbanabhāve ṭhito. Maṇḍanakajātikoti alaṅkārakasabhāvo. Tattha koci taruṇopi yuvā na hoti yathā atitaruṇo, koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo, ālasiyabyasanādīhi vā abhibhūto, idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Uppalādīni lokasammatattā vuttāni. Itiha teti evaṃ te. Ubho mahānāgāti dvepi mahānāgā, dvepi hi ete aggasāvakā ‘‘mahānāgā’’ti vuccanti. Tatrāyaṃ vacanattho, chandādīhi na gacchantīti nāgā, tena tena maggena pahīne kilese na āgacchantīti nāgā, nānappakārakaṃ āguṃ na karontīti nāgā, ayamettha saṅkhepo. Vitthāro pana mahāniddese (mahāni. 80) vuttanayeneva veditabbo. Apica –

    ‘‘आगुं न करोति किञ्‍चि लोके,

    ‘‘Āguṃ na karoti kiñci loke,

    सब्बसंयोगे विसज्‍ज बन्धनानि।

    Sabbasaṃyoge visajja bandhanāni;

    सब्बत्थ न सज्‍जती विमुत्तो,

    Sabbattha na sajjatī vimutto,

    नागो तादि पवुच्‍चते तथत्ता’’ति॥ (सु॰ नि॰ ५२७; महानि॰ ८०)।

    Nāgo tādi pavuccate tathattā’’ti. (su. ni. 527; mahāni. 80);

    एवमेत्थ अत्थो वेदितब्बो। महन्ता नागा महानागा, अञ्‍ञेहि खीणासवनागेहि पुज्‍जतरा च पासंसतरा चाति अत्थो। अञ्‍ञमञ्‍ञस्साति अञ्‍ञो अञ्‍ञस्स। समनुमोदिंसूति समं अनुमोदिंसु। तत्थ इमाय उपमाय महामोग्गल्‍लानो अनुमोदि, पटिभातु तं आवुसोति धम्मसेनापति। तेन वुत्तं ‘‘अञ्‍ञमञ्‍ञस्स सुभासितं समनुमोदिंसू’’ति।

    Evamettha attho veditabbo. Mahantā nāgā mahānāgā, aññehi khīṇāsavanāgehi pujjatarā ca pāsaṃsatarā cāti attho. Aññamaññassāti añño aññassa. Samanumodiṃsūti samaṃ anumodiṃsu. Tattha imāya upamāya mahāmoggallāno anumodi, paṭibhātu taṃ āvusoti dhammasenāpati. Tena vuttaṃ ‘‘aññamaññassa subhāsitaṃ samanumodiṃsū’’ti.

    सम्मुतिपरमत्थदेसनाकथावण्णना निट्ठिता।

    Sammutiparamatthadesanākathāvaṇṇanā niṭṭhitā.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    अनङ्गणसुत्तवण्णना निट्ठिता।

    Anaṅgaṇasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ५. अनङ्गणसुत्तं • 5. Anaṅgaṇasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ५. अनङ्गणसुत्तवण्णना • 5. Anaṅgaṇasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact