Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) |
༢. བལཝགྒོ
2. Balavaggo
༡. ཨནནུསྶུཏསུཏྟཝཎྞནཱ
1. Ananussutasuttavaṇṇanā
༡༡. དུཏིཡསྶ པཋམེ པུབྦཱཧཾ, བྷིཀྑཝེ, ཨནནུསྶུཏེསུ དྷམྨེསཱུཏི ཨཧཾ, བྷིཀྑཝེ, པུབྦེ ཨནནུསྶུཏེསུ ཙཏཱུསུ སཙྩདྷམྨེསུ། ཨབྷིཉྙཱཝོསཱནཔཱརམིཔྤཏྟོ པཊིཛཱནཱམཱིཏི ཙཏཱུསུ སཙྩེསུ ཙཏཱུཧི མགྒེཧི སོལ༹སཝིདྷསྶ ཀིཙྩསྶ ཀརཎེན ཨབྷིཛཱནིཏྭཱ ཝོསཱནཔཱརམིཾ སབྦེསཾ ཀིཙྩཱནཾ ནིཊྛིཏཏྟཱ ཀཏཀིཙྩབྷཱཝཾ པཱརཾ པཏྟོ པཊིཛཱནཱམཱིཏི མཧཱབོདྷིཔལླངྐེ ཨཏྟནོ ཨཱགམནཱིཡགུཎཾ དསྶེཏི། ཏཐཱགཏསྶཱཏི ཨཊྛཧི ཀཱརཎེཧི ཏཐཱགཏསྶ། ཏཐཱགཏབལཱནཱིཏི ཡཐཱ ཏེཧི གནྟབྦཾ, ཏཐེཝ གཏཱནི པཝཏྟཱནི ཉཱཎབལཱནི། ཨཱསབྷཾ ཋཱནནྟི སེཊྛཊྛཱནཾ། སཱིཧནཱདནྟི ཨབྷཱིཏནཱདཾ། བྲཧྨཙཀྐནྟི སེཊྛཙཀྐཾ། པཝཏྟེཏཱིཏི ཀཐེཏི།
11. Dutiyassa paṭhame pubbāhaṃ, bhikkhave, ananussutesu dhammesūti ahaṃ, bhikkhave, pubbe ananussutesu catūsu saccadhammesu. Abhiññāvosānapāramippatto paṭijānāmīti catūsu saccesu catūhi maggehi soḷasavidhassa kiccassa karaṇena abhijānitvā vosānapāramiṃ sabbesaṃ kiccānaṃ niṭṭhitattā katakiccabhāvaṃ pāraṃ patto paṭijānāmīti mahābodhipallaṅke attano āgamanīyaguṇaṃ dasseti. Tathāgatassāti aṭṭhahi kāraṇehi tathāgatassa. Tathāgatabalānīti yathā tehi gantabbaṃ, tatheva gatāni pavattāni ñāṇabalāni. Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ. Sīhanādanti abhītanādaṃ. Brahmacakkanti seṭṭhacakkaṃ. Pavattetīti katheti.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya / ༡. ཨནནུསྶུཏསུཏྟཾ • 1. Ananussutasuttaṃ
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༦. མཧཱསུཔིནསུཏྟཝཎྞནཱ • 6. Mahāsupinasuttavaṇṇanā