Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨིཏིཝུཏྟཀ-ཨཊྛཀཐཱ • Itivuttaka-aṭṭhakathā |
༨. ཨནྡྷཀརཎསུཏྟཝཎྞནཱ
8. Andhakaraṇasuttavaṇṇanā
༨༧. ཨཊྛམེ ཨཀུསལཝིཏཀྐཱཏི ཨཀོསལླསམྦྷཱུཏཱ ཝིཏཀྐཱ། ཨནྡྷཀརཎཱཏིཨཱདཱིསུ ཡསྶ སཡཾ ཨུཔྤཛྫནྟི, ཏཾ ཡཐཱབྷཱུཏདསྶནནིཝཱརཎེན ཨནྡྷཾ ཀརོནྟཱིཏི ཨནྡྷཀརཎཱ། ན པཉྙཱཙཀྑུཾ ཀརོནྟཱིཏི ཨཙཀྑུཀརཎཱ། ཨཉྙཱཎཾ ཀརོནྟཱིཏི ཨཉྙཱཎཀརཎཱ། པཉྙཱནིརོདྷིཀཱཏི ཀམྨསྶཀཏཱཔཉྙཱ, ཛྷཱནཔཉྙཱ, ཝིཔསྶནཱཔཉྙཱཏི ཨིམཱ ཏིསྶོ པཉྙཱ ཨཔྤཝཏྟིཀརཎེན ནིརོདྷེནྟཱིཏི པཉྙཱནིརོདྷིཀཱ། ཨནིཊྛཕལདཱཡཀཏྟཱ དུཀྑསངྑཱཏསྶ ཝིགྷཱཏསྶ པཀྑེ ཝཏྟནྟཱིཏི ཝིགྷཱཏཔཀྑིཀཱ། ཀིལེསནིབྦཱནཾ ན སཾཝཏྟཡནྟཱིཏི ཨནིབྦཱནསཾཝཏྟནིཀཱ།
87. Aṭṭhame akusalavitakkāti akosallasambhūtā vitakkā. Andhakaraṇātiādīsu yassa sayaṃ uppajjanti, taṃ yathābhūtadassananivāraṇena andhaṃ karontīti andhakaraṇā. Na paññācakkhuṃ karontīti acakkhukaraṇā. Aññāṇaṃ karontīti aññāṇakaraṇā. Paññānirodhikāti kammassakatāpaññā, jhānapaññā, vipassanāpaññāti imā tisso paññā appavattikaraṇena nirodhentīti paññānirodhikā. Aniṭṭhaphaladāyakattā dukkhasaṅkhātassa vighātassa pakkhe vattantīti vighātapakkhikā. Kilesanibbānaṃ na saṃvattayantīti anibbānasaṃvattanikā.
ཀཱམཝིཏཀྐོཏི ཀཱམཔཊིསཾཡུཏྟོ ཝིཏཀྐོ། སོ ཧི ཀིལེསཀཱམསཧིཏོ ཧུཏྭཱ ཝཏྠུཀཱམེསུ པཝཏྟཏི། བྱཱཔཱདཔཊིསཾཡུཏྟོ ཝིཏཀྐོ བྱཱཔཱདཝིཏཀྐོ། ཝིཧིཾསཱཔཊིསཾཡུཏྟོ ཝིཏཀྐོ ཝིཧིཾསཱཝིཏཀྐོ། ཨིམེ དྭེ ཙ སཏྟེསུཔི སངྑཱརེསུཔི ཨུཔྤཛྫནྟི། ཀཱམཝིཏཀྐོ ཧི པིཡམནཱཔེ སཏྟེ ཝཱ སངྑཱརེ ཝཱ ཝིཏཀྐེནྟསྶ ཨུཔྤཛྫཏི, བྱཱཔཱདཝིཏཀྐོ ཨཔྤིཡེ ཨམནཱཔེ སཏྟེ ཝཱ སངྑཱརེ ཝཱ ཀུཛ྄ཛྷིཏྭཱ ཨོལོཀནཀཱལཏོ པཊྛཱཡ ཡཱཝ ནཱསནཱ ཨུཔྤཛྫཏི, ཝིཧིཾསཱཝིཏཀྐོ སངྑཱརེསུ ན ཨུཔྤཛྫཏི, སངྑཱརཱ དུཀྑཱཔེཏབྦཱ ནཱམ ནཏྠི, ‘‘ཨིམེ སཏྟཱ ཧཉྙནྟུ ཝཱ བཛ྄ཛྷནྟུ ཝཱ ཨུཙྪིཛྫནྟུ ཝཱ ཝིནསྶནྟུ ཝཱ མཱ ཝཱ ཨཧེསུ’’ནྟི ཙིནྟནཀཱལེ པན སཏྟེསུ ཨུཔྤཛྫཏི།
Kāmavitakkoti kāmapaṭisaṃyutto vitakko. So hi kilesakāmasahito hutvā vatthukāmesu pavattati. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Ime dve ca sattesupi saṅkhāresupi uppajjanti. Kāmavitakko hi piyamanāpe satte vā saṅkhāre vā vitakkentassa uppajjati, byāpādavitakko appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva nāsanā uppajjati, vihiṃsāvitakko saṅkhāresu na uppajjati, saṅkhārā dukkhāpetabbā nāma natthi, ‘‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesu’’nti cintanakāle pana sattesu uppajjati.
ཨིམེཡེཝ པན ཀཱམསངྐཔྤཱདཡོ། ཨཏྠཏོ ཧི ཀཱམཝིཏཀྐཱདཱིནཾ ཀཱམསངྐཔྤཱདཱིནཉྩ ནཱནཱཀརཎཾ ནཏྠི, ཏཾསམྤཡུཏྟཱ པན སཉྙཱདཡོ ཀཱམསཉྙཱདཡོ། ཀཱམདྷཱཏུཨཱདཱིནཾ པན ཡསྨཱ པཱལི༹ཡཾ –
Imeyeva pana kāmasaṅkappādayo. Atthato hi kāmavitakkādīnaṃ kāmasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo kāmasaññādayo. Kāmadhātuādīnaṃ pana yasmā pāḷiyaṃ –
‘‘ཀཱམཔཊིསཾཡུཏྟོ ཏཀྐོ ཝིཏཀྐོ…པེ॰… མིཙྪཱསངྐཔྤོ, ཨཡཾ ཝུཙྩཏི ཀཱམདྷཱཏུ, སབྦེཔི ཨཀུསལཱ དྷམྨཱ ཀཱམདྷཱཏུ། བྱཱཔཱདཔཊིསཾཡུཏྟོ ཏཀྐོ ཝིཏཀྐོ…པེ॰… མིཙྪཱསངྐཔྤོ, ཨཡཾ ཝུཙྩཏི བྱཱཔཱདདྷཱཏུ། དསསུ ཨཱགྷཱཏཝཏྠཱུསུ ཙིཏྟསྶ ཨཱགྷཱཏོ པཊིགྷཱཏོ…པེ॰… ཨནཏྟམནཏཱ ཙིཏྟསྶ, ཨཡཾ ཝུཙྩཏི བྱཱཔཱདདྷཱཏུ། ཝིཧིཾསཱཔཊིསཾཡུཏྟོ ཏཀྐོ ཝིཏཀྐོ མིཙྪཱསངྐཔྤོ , ཨཡཾ ཝུཙྩཏི ཝིཧིཾསཱདྷཱཏུ། ཨིདྷེཀཙྩོ པཱཎིནཱ ཝཱ ལེཌྜུནཱ ཝཱ དཎྜེན ཝཱ སཏྠེན ཝཱ རཛྫུཡཱ ཝཱ ཨཉྙཏརཉྙཏརེན སཏྟེ ཝིཧེཋེཏི, ཨཡཾ ཝིཧིཾསཱདྷཱཏཱུ’’ཏི (ཝིབྷ॰ ༡༨༢, ༩༡༠) –
‘‘Kāmapaṭisaṃyutto takko vitakko…pe… micchāsaṅkappo, ayaṃ vuccati kāmadhātu, sabbepi akusalā dhammā kāmadhātu. Byāpādapaṭisaṃyutto takko vitakko…pe… micchāsaṅkappo, ayaṃ vuccati byāpādadhātu. Dasasu āghātavatthūsu cittassa āghāto paṭighāto…pe… anattamanatā cittassa, ayaṃ vuccati byāpādadhātu. Vihiṃsāpaṭisaṃyutto takko vitakko micchāsaṅkappo , ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena satte viheṭheti, ayaṃ vihiṃsādhātū’’ti (vibha. 182, 910) –
ཨཱགཏཏྟཱ ཝིསེསོ ལབྦྷཏི།
Āgatattā viseso labbhati.
ཏཏྠ དྭེ ཀཐཱ སབྦསངྒཱཧིཀཱ ཙ ཨསམྦྷིནྣཱ ཙ། ཏཏྠ ཀཱམདྷཱཏུཡཱ གཧིཏཱཡ ཨིཏརཱ དྭེཔི གཧིཏཱ ནཱམ ཧོནྟི། ཏཏོ པན ནཱིཧརིཏྭཱ ཨཡཾ བྱཱཔཱདདྷཱཏུ, ཨཡཾ ཝིཧིཾསཱདྷཱཏཱུཏི དསྶེཏཱིཏི ཨཡཾ སབྦསངྒཱཧིཀཱ ནཱམ། ཀཱམདྷཱཏུཾ ཀཐེནྟོ པན བྷགཝཱ བྱཱཔཱདདྷཱཏུཾ བྱཱཔཱདདྷཱཏུཊྛཱནེ , ཝིཧིཾསཱདྷཱཏུཾ ཝིཧིཾསཱདྷཱཏུཊྛཱནེ ཋཔེཏྭཱཝ ཨཝསེསཾ ཀཱམདྷཱཏུ ནཱམཱཏི ཀཐེསཱིཏི ཨཡཾ ཨསམྦྷིནྣཀཐཱ ནཱམ།
Tattha dve kathā sabbasaṅgāhikā ca asambhinnā ca. Tattha kāmadhātuyā gahitāya itarā dvepi gahitā nāma honti. Tato pana nīharitvā ayaṃ byāpādadhātu, ayaṃ vihiṃsādhātūti dassetīti ayaṃ sabbasaṅgāhikā nāma. Kāmadhātuṃ kathento pana bhagavā byāpādadhātuṃ byāpādadhātuṭṭhāne , vihiṃsādhātuṃ vihiṃsādhātuṭṭhāne ṭhapetvāva avasesaṃ kāmadhātu nāmāti kathesīti ayaṃ asambhinnakathā nāma.
སུཀྐཔཀྑེ ཝུཏྟཝིཔརིཡཱཡེན ཨཏྠོ ཝེདིཏབྦོ། ནེཀྑམྨཔཊིསཾཡུཏྟོ ཝིཏཀྐོ ནེཀྑམྨཝིཏཀྐོ། སོ ཨསུབྷཔུབྦབྷཱགེ ཀཱམཱཝཙརོ ཧོཏི, ཨསུབྷཛ྄ཛྷཱནེ རཱུཔཱཝཙརོ, ཏཾ ཛྷཱནཾ པཱདཀཾ ཀཏྭཱ ཨུཔྤནྣམགྒཕལཀཱལེ ལོཀུཏྟརོ། ཨབྱཱཔཱདཔཊིསཾཡུཏྟོ ཝིཏཀྐོ ཨབྱཱཔཱདཝིཏཀྐོ། སོ མེཏྟཱཔུབྦབྷཱགེ ཀཱམཱཝཙརོ ཧོཏི, མེཏྟཱཛྷཱནེ རཱུཔཱཝཙརོ, ཏཾ ཛྷཱནཾ པཱདཀཾ ཀཏྭཱ ཨུཔྤནྣམགྒཕལཀཱལེ ལོཀུཏྟརོ། ཨཝིཧིཾསཱཔཊིསཾཡུཏྟོ ཝིཏཀྐོ ཨཝིཧིཾསཱཝིཏཀྐོ། སོ ཀརུཎཱཔུབྦབྷཱགེ ཀཱམཱཝཙརོ, ཀརུཎཱཛ྄ཛྷཱནེ རཱུཔཱཝཙརོ, ཏཾ ཛྷཱནཾ པཱདཀཾ ཀཏྭཱ ཨུཔྤནྣམགྒཕལཀཱལེ ལོཀུཏྟརོ། ཡདཱ པན ཨལོབྷོ སཱིསཾ ཧོཏི, ཏདཱ ཨིཏརེ དྭེ ཏདནྭཱཡིཀཱ ཧོནྟི། ཡདཱ མེཏྟཱ སཱིསཾ ཧོཏི, ཏདཱ ཨིཏརེ དྭེ ཏདནྭཱཡིཀཱ ཧོནྟི། ཡདཱ ཀརུཎཱ སཱིསཾ ཧོཏི, ཏདཱ ཨིཏརེ དྭེ ཏདནྭཱཡིཀཱ ཧོནྟི།
Sukkapakkhe vuttavipariyāyena attho veditabbo. Nekkhammapaṭisaṃyutto vitakko nekkhammavitakko. So asubhapubbabhāge kāmāvacaro hoti, asubhajjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko. So mettāpubbabhāge kāmāvacaro hoti, mettājhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko. So karuṇāpubbabhāge kāmāvacaro, karuṇājjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Yadā pana alobho sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā honti.
ཨིམེཡེཝ པན ནེཀྑམྨསངྐཔྤཱདཡོ། ཨཏྠཏོ ཧི ནེཀྑམྨཝིཏཀྐཱདཱིནཾ ནེཀྑམྨསངྐཔྤཱདཱིནཉྩ ནཱནཱཀརཎཾ ནཏྠི, ཏཾསམྤཡུཏྟཱ པན སཉྙཱདཡོ ནེཀྑམྨསཉྙཱདཡོ། ནེཀྑམྨདྷཱཏུཨཱདཱིནཾ པན ཡསྨཱ པཱལི༹ཡཾ –
Imeyeva pana nekkhammasaṅkappādayo. Atthato hi nekkhammavitakkādīnaṃ nekkhammasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo nekkhammasaññādayo. Nekkhammadhātuādīnaṃ pana yasmā pāḷiyaṃ –
‘‘ནེཀྑམྨཔཊིསཾཡུཏྟོ ཏཀྐོ ཝིཏཀྐོ སངྐཔྤོ, ཨཡཾ ཝུཙྩཏི ནེཀྑམྨདྷཱཏུ, སབྦེཔི ཀུསལཱ དྷམྨཱ ནེཀྑམྨདྷཱཏུ། ཨབྱཱཔཱདཔཊིསཾཡུཏྟོ ཏཀྐོ ཝིཏཀྐོ སངྐཔྤོ, ཨཡཾ ཝུཙྩཏི ཨབྱཱཔཱདདྷཱཏུ། ཡཱ སཏྟེསུ མེཏྟི མེཏྟཱཡནཱ མེཏྟཱཙེཏོཝིམུཏྟི , ཨཡཾ ཝུཙྩཏི ཨབྱཱཔཱདདྷཱཏུ། ཨཝིཧིཾསཱཔཊིསཾཡུཏྟོ ཏཀྐོ ཝིཏཀྐོ སངྐཔྤོ – ཨཡཾ ཝུཙྩཏི ཨཝིཧིཾསཱདྷཱཏུ། ཡཱ སཏྟེསུ ཀརུཎཱ ཀརུཎཱཡནཱ ཀརུཎཱཙེཏོཝིམུཏྟི – ཨཡཾ ཝུཙྩཏི ཨཝིཧིཾསཱདྷཱཏཱུ’’ཏི། (ཝིབྷ॰ ༡༨༢) –
‘‘Nekkhammapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati nekkhammadhātu, sabbepi kusalā dhammā nekkhammadhātu. Abyāpādapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati abyāpādadhātu. Yā sattesu metti mettāyanā mettācetovimutti , ayaṃ vuccati abyāpādadhātu. Avihiṃsāpaṭisaṃyutto takko vitakko saṅkappo – ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇācetovimutti – ayaṃ vuccati avihiṃsādhātū’’ti. (Vibha. 182) –
ཨཱགཏཏྟཱ ཝིསེསོ ལབྦྷཏི། ཨིདྷཱཔི སབྦསངྒཱཧིཀཱ, ཨསམྦྷིནྣཱཏི དྭེ ཀཐཱ ཝུཏྟནཡེནེཝ ཝེདིཏབྦཱ། སེསཾ སུཝིཉྙེཡྻམེཝ།
Āgatattā viseso labbhati. Idhāpi sabbasaṅgāhikā, asambhinnāti dve kathā vuttanayeneva veditabbā. Sesaṃ suviññeyyameva.
གཱཐཱསུ ཝིཏཀྐཡེཏི ཝིཏཀྐེཡྻ། ནིརཱཀརེཏི ཨཏྟནོ སནྟཱནཏོ ནཱིཧརེཡྻ ཝིནོདེཡྻ, པཛཧེཡྻཱཏི ཨཏྠོ། སཝེ ཝིཏཀྐཱནི ཝིཙཱརིཏཱནི, སམེཏི ཝུཊྛཱིཝ རཛཾ སམཱུཧཏནྟི ཡཐཱ ནཱམ གིམྷཱནཾ པཙྪིམེ མཱསེ པཐཝིཡཾ སམཱུཧཏཾ སམནྟཏོ ཨུཊྛིཏཾ རཛཾ མཧཏོ ཨཀཱལམེགྷསྶ ཝསྶཏོ ཝུཊྛི ཋཱནསོ ཝཱུཔསམེཏི, ཨེཝམེཝ སོ ཡོགཱཝཙརོ ཝིཏཀྐཱནི མིཙྪཱཝིཏཀྐེ ཙ ཝིཙཱརིཏཱནི ཏཾསམྤཡུཏྟཝིཙཱརེ ཙ སམེཏི ཝཱུཔསམེཏི སམུཙྪིནྡཏི། ཏཐཱབྷཱུཏོ ཙ ཝིཏཀྐཱུཔསམེན ཙེཏསཱ སབྦེསཾ མིཙྪཱཝིཏཀྐཱནཾ ཨུཔསམནཏོ ཝིཏཀྐཱུཔསམེན ཨརིཡམགྒཙིཏྟེན། ཨིདྷེཝ དིཊྛེཝ དྷམྨེ, སནྟིཔདཾ ནིབྦཱནཾ, སམཛ྄ཛྷགཱ སམདྷིགཏོ ཧོཏཱིཏི།
Gāthāsu vitakkayeti vitakkeyya. Nirākareti attano santānato nīhareyya vinodeyya, pajaheyyāti attho. Save vitakkāni vicāritāni, sameti vuṭṭhīva rajaṃ samūhatanti yathā nāma gimhānaṃ pacchime māse pathaviyaṃ samūhataṃ samantato uṭṭhitaṃ rajaṃ mahato akālameghassa vassato vuṭṭhi ṭhānaso vūpasameti, evameva so yogāvacaro vitakkāni micchāvitakke ca vicāritāni taṃsampayuttavicāre ca sameti vūpasameti samucchindati. Tathābhūto ca vitakkūpasamena cetasā sabbesaṃ micchāvitakkānaṃ upasamanato vitakkūpasamena ariyamaggacittena. Idheva diṭṭheva dhamme, santipadaṃ nibbānaṃ, samajjhagā samadhigato hotīti.
ཨཊྛམསུཏྟཝཎྞནཱ ནིཊྛིཏཱ།
Aṭṭhamasuttavaṇṇanā niṭṭhitā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཨིཏིཝུཏྟཀཔཱལི༹ • Itivuttakapāḷi / ༨. ཨནྡྷཀརཎསུཏྟཾ • 8. Andhakaraṇasuttaṃ