Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ६. अङ्गुलिमालसुत्तं

    6. Aṅgulimālasuttaṃ

    ३४७. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन रञ्‍ञो पसेनदिस्स कोसलस्स विजिते चोरो अङ्गुलिमालो नाम होति लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्‍नो पाणभूतेसु। तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता। सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो सेनासनं संसामेत्वा पत्तचीवरमादाय येन चोरो अङ्गुलिमालो तेनद्धानमग्गं पटिपज्‍जि। अद्दसासुं खो गोपालका पसुपालका कस्सका पथाविनो भगवन्तं येन चोरो अङ्गुलिमालो तेनद्धानमग्गपटिपन्‍नं। दिस्वान भगवन्तं एतदवोचुं – ‘‘मा, समण, एतं मग्गं पटिपज्‍जि। एतस्मिं, समण, मग्गे चोरो अङ्गुलिमालो नाम लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्‍नो पाणभूतेसु। तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता। सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति। एतञ्हि, समण, मग्गं दसपि पुरिसा वीसम्पि पुरिसा तिंसम्पि पुरिसा चत्तारीसम्पि पुरिसा पञ्‍ञासम्पि पुरिसा सङ्करित्वा सङ्करित्वा 1 पटिपज्‍जन्ति। तेपि चोरस्स अङ्गुलिमालस्स हत्थत्थं गच्छन्ती’’ति। एवं वुत्ते, भगवा तुण्हीभूतो अगमासि। दुतियम्पि खो गोपालका…पे॰… ततियम्पि खो गोपालका पसुपालका कस्सका पथाविनो भगवन्तं एतदवोचुं – ‘‘मा, समण, एतं मग्गं पटिपज्‍जि, एतस्मिं समण मग्गे चोरो अङ्गुलिमालो नाम लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्‍नो पाणभूतेसु, तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता। सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति। एतञ्हि समण मग्गं दसपि पुरिसा वीसम्पि पुरिसा तिंसम्पि पुरिसा चत्तारीसम्पि पुरिसा पञ्‍ञासम्पि पुरिसा सङ्करित्वा सङ्करित्वा पटिपज्‍जन्ति। तेपि चोरस्स अङ्गुलिमालस्स हत्थत्थं गच्छन्ती’’ति।

    347. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa vijite coro aṅgulimālo nāma hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaramādāya yena coro aṅgulimālo tenaddhānamaggaṃ paṭipajji. Addasāsuṃ kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ yena coro aṅgulimālo tenaddhānamaggapaṭipannaṃ. Disvāna bhagavantaṃ etadavocuṃ – ‘‘mā, samaṇa, etaṃ maggaṃ paṭipajji. Etasmiṃ, samaṇa, magge coro aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Etañhi, samaṇa, maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṅkaritvā saṅkaritvā 2 paṭipajjanti. Tepi corassa aṅgulimālassa hatthatthaṃ gacchantī’’ti. Evaṃ vutte, bhagavā tuṇhībhūto agamāsi. Dutiyampi kho gopālakā…pe… tatiyampi kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ etadavocuṃ – ‘‘mā, samaṇa, etaṃ maggaṃ paṭipajji, etasmiṃ samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu, tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Etañhi samaṇa maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṅkaritvā saṅkaritvā paṭipajjanti. Tepi corassa aṅgulimālassa hatthatthaṃ gacchantī’’ti.

    ३४८. अथ खो भगवा तुण्हीभूतो अगमासि। अद्दसा खो चोरो अङ्गुलिमालो भगवन्तं दूरतोव आगच्छन्तं। दिस्वानस्स एतदहोसि – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! इमञ्हि मग्गं दसपि पुरिसा वीसम्पि पुरिसा तिंसम्पि पुरिसा चत्तारीसम्पि पुरिसा पञ्‍ञासम्पि पुरिसा सङ्करित्वा सङ्करित्वा पटिपज्‍जन्ति। तेपि मम हत्थत्थं गच्छन्ति। अथ च पनायं समणो एको अदुतियो पसय्ह मञ्‍ञे आगच्छति। यंनूनाहं इमं समणं जीविता वोरोपेय्य’’न्ति। अथ खो चोरो अङ्गुलिमालो असिचम्मं गहेत्वा धनुकलापं सन्‍नय्हित्वा भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि। अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि 3 यथा चोरो अङ्गुलिमालो भगवन्तं पकतिया गच्छन्तं सब्बथामेन गच्छन्तो न सक्‍कोति सम्पापुणितुं। अथ खो चोरस्स अङ्गुलिमालस्स एतदहोसि – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! अहञ्हि पुब्बे हत्थिम्पि धावन्तं अनुपतित्वा गण्हामि, अस्सम्पि धावन्तं अनुपतित्वा गण्हामि, रथम्पि धावन्तं अनुपतित्वा गण्हामि, मिगम्पि धावन्तं अनुपतित्वा गण्हामि; अथ च पनाहं इमं समणं पकतिया गच्छन्तं सब्बथामेन गच्छन्तो न सक्‍कोमि सम्पापुणितु’’न्ति! ठितोव भगवन्तं एतदवोच – ‘‘तिट्ठ, तिट्ठ, समणा’’ति। ‘‘ठितो अहं, अङ्गुलिमाल, त्वञ्‍च तिट्ठा’’ति। अथ खो चोरस्स अङ्गुलिमालस्स एतदहोसि – ‘‘इमे खो समणा सक्यपुत्तिया सच्‍चवादिनो सच्‍चपटिञ्‍ञा। अथ पनायं समणो गच्छं येवाह – ‘ठितो अहं, अङ्गुलिमाल, त्वञ्‍च तिट्ठा’ति। यंनूनाहं इमं समणं पुच्छेय्य’’न्ति।

    348. Atha kho bhagavā tuṇhībhūto agamāsi. Addasā kho coro aṅgulimālo bhagavantaṃ dūratova āgacchantaṃ. Disvānassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Imañhi maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṅkaritvā saṅkaritvā paṭipajjanti. Tepi mama hatthatthaṃ gacchanti. Atha ca panāyaṃ samaṇo eko adutiyo pasayha maññe āgacchati. Yaṃnūnāhaṃ imaṃ samaṇaṃ jīvitā voropeyya’’nti. Atha kho coro aṅgulimālo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi 4 yathā coro aṅgulimālo bhagavantaṃ pakatiyā gacchantaṃ sabbathāmena gacchanto na sakkoti sampāpuṇituṃ. Atha kho corassa aṅgulimālassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ahañhi pubbe hatthimpi dhāvantaṃ anupatitvā gaṇhāmi, assampi dhāvantaṃ anupatitvā gaṇhāmi, rathampi dhāvantaṃ anupatitvā gaṇhāmi, migampi dhāvantaṃ anupatitvā gaṇhāmi; atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ sabbathāmena gacchanto na sakkomi sampāpuṇitu’’nti! Ṭhitova bhagavantaṃ etadavoca – ‘‘tiṭṭha, tiṭṭha, samaṇā’’ti. ‘‘Ṭhito ahaṃ, aṅgulimāla, tvañca tiṭṭhā’’ti. Atha kho corassa aṅgulimālassa etadahosi – ‘‘ime kho samaṇā sakyaputtiyā saccavādino saccapaṭiññā. Atha panāyaṃ samaṇo gacchaṃ yevāha – ‘ṭhito ahaṃ, aṅgulimāla, tvañca tiṭṭhā’ti. Yaṃnūnāhaṃ imaṃ samaṇaṃ puccheyya’’nti.

    ३४९. अथ खो चोरो अङ्गुलिमालो भगवन्तं गाथाय अज्झभासि –

    349. Atha kho coro aṅgulimālo bhagavantaṃ gāthāya ajjhabhāsi –

    ‘‘गच्छं वदेसि समण ठितोम्हि,

    ‘‘Gacchaṃ vadesi samaṇa ṭhitomhi,

    ममञ्‍च ब्रूसि ठितमट्ठितोति।

    Mamañca brūsi ṭhitamaṭṭhitoti;

    पुच्छामि तं समण एतमत्थं,

    Pucchāmi taṃ samaṇa etamatthaṃ,

    कथं ठितो त्वं अहमट्ठितोम्ही’’ति॥

    Kathaṃ ṭhito tvaṃ ahamaṭṭhitomhī’’ti.

    ‘‘ठितो अहं अङ्गुलिमाल सब्बदा,

    ‘‘Ṭhito ahaṃ aṅgulimāla sabbadā,

    सब्बेसु भूतेसु निधाय दण्डं।

    Sabbesu bhūtesu nidhāya daṇḍaṃ;

    तुवञ्‍च पाणेसु असञ्‍ञतोसि,

    Tuvañca pāṇesu asaññatosi,

    तस्मा ठितोहं तुवमट्ठितोसी’’ति॥

    Tasmā ṭhitohaṃ tuvamaṭṭhitosī’’ti.

    ‘‘चिरस्सं वत मे महितो महेसी,

    ‘‘Cirassaṃ vata me mahito mahesī,

    महावनं पापुणि सच्‍चवादी 5

    Mahāvanaṃ pāpuṇi saccavādī 6;

    सोहं चरिस्सामि पहाय पापं 7,

    Sohaṃ carissāmi pahāya pāpaṃ 8,

    सुत्वान गाथं तव धम्मयुत्तं’’॥

    Sutvāna gāthaṃ tava dhammayuttaṃ’’.

    इत्वेव चोरो असिमावुधञ्‍च,

    Itveva coro asimāvudhañca,

    सोब्भे पपाते नरके अकिरि।

    Sobbhe papāte narake akiri;

    अवन्दि चोरो सुगतस्स पादे,

    Avandi coro sugatassa pāde,

    तत्थेव नं पब्बज्‍जं अयाचि॥

    Tattheva naṃ pabbajjaṃ ayāci.

    बुद्धो च खो कारुणिको महेसि,

    Buddho ca kho kāruṇiko mahesi,

    यो सत्था लोकस्स सदेवकस्स।

    Yo satthā lokassa sadevakassa;

    ‘तमेहि भिक्खू’ति तदा अवोच,

    ‘Tamehi bhikkhū’ti tadā avoca,

    एसेव तस्स अहु भिक्खुभावोति॥

    Eseva tassa ahu bhikkhubhāvoti.

    ३५०. अथ खो भगवा आयस्मता अङ्गुलिमालेन पच्छासमणेन येन सावत्थि तेन चारिकं पक्‍कामि। अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि। तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन रञ्‍ञो पसेनदिस्स कोसलस्स अन्तेपुरद्वारे महाजनकायो सन्‍निपतित्वा उच्‍चासद्दो महासद्दो होति – ‘‘चोरो ते, देव, विजिते अङ्गुलिमालो नाम लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्‍नो पाणभूतेसु। तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता। सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति। तं देवो पटिसेधेतू’’ति।

    350. Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa antepuradvāre mahājanakāyo sannipatitvā uccāsaddo mahāsaddo hoti – ‘‘coro te, deva, vijite aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Taṃ devo paṭisedhetū’’ti.

    अथ खो राजा पसेनदि कोसलो पञ्‍चमत्तेहि अस्ससतेहि सावत्थिया निक्खमि दिवा दिवस्स। येन आरामो तेन पाविसि। यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्‍चोरोहित्वा पत्तिकोव येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नं खो राजानं पसेनदिं कोसलं भगवा एतदवोच – ‘‘किं नु ते, महाराज, राजा वा मागधो सेनियो बिम्बिसारो कुपितो वेसालिका वा लिच्छवी अञ्‍ञे वा पटिराजानो’’ति? ‘‘न खो मे, भन्ते, राजा मागधो सेनियो बिम्बिसारो कुपितो, नापि वेसालिका लिच्छवी, नापि अञ्‍ञे पटिराजानो। चोरो मे, भन्ते, विजिते अङ्गुलिमालो नाम लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्‍नो पाणभूतेसु। तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता। सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति। ताहं, भन्ते, पटिसेधिस्सामी’’ति। ‘‘सचे पन त्वं, महाराज, अङ्गुलिमालं पस्सेय्यासि केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितं, विरतं पाणातिपाता, विरतं अदिन्‍नादाना, विरतं मुसावादा, एकभत्तिकं, ब्रह्मचारिं, सीलवन्तं, कल्याणधम्मं, किन्ति नं करेय्यासी’’ति? ‘‘अभिवादेय्याम वा, भन्ते, पच्‍चुट्ठेय्याम वा आसनेन वा निमन्तेय्याम, अभिनिमन्तेय्याम वा नं चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारेहि, धम्मिकं वा अस्स रक्खावरणगुत्तिं संविदहेय्याम। कुतो पनस्स, भन्ते, दुस्सीलस्स पापधम्मस्स एवरूपो सीलसंयमो भविस्सती’’ति?

    Atha kho rājā pasenadi kosalo pañcamattehi assasatehi sāvatthiyā nikkhami divā divassa. Yena ārāmo tena pāvisi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca – ‘‘kiṃ nu te, mahārāja, rājā vā māgadho seniyo bimbisāro kupito vesālikā vā licchavī aññe vā paṭirājāno’’ti? ‘‘Na kho me, bhante, rājā māgadho seniyo bimbisāro kupito, nāpi vesālikā licchavī, nāpi aññe paṭirājāno. Coro me, bhante, vijite aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Tāhaṃ, bhante, paṭisedhissāmī’’ti. ‘‘Sace pana tvaṃ, mahārāja, aṅgulimālaṃ passeyyāsi kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitaṃ, virataṃ pāṇātipātā, virataṃ adinnādānā, virataṃ musāvādā, ekabhattikaṃ, brahmacāriṃ, sīlavantaṃ, kalyāṇadhammaṃ, kinti naṃ kareyyāsī’’ti? ‘‘Abhivādeyyāma vā, bhante, paccuṭṭheyyāma vā āsanena vā nimanteyyāma, abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Kuto panassa, bhante, dussīlassa pāpadhammassa evarūpo sīlasaṃyamo bhavissatī’’ti?

    तेन खो पन समयेन आयस्मा अङ्गुलिमालो भगवतो अविदूरे निसिन्‍नो होति। अथ खो भगवा दक्खिणं बाहुं पग्गहेत्वा राजानं पसेनदिं कोसलं एतदवोच – ‘‘एसो, महाराज, अङ्गुलिमालो’’ति। अथ खो रञ्‍ञो पसेनदिस्स कोसलस्स अहुदेव भयं, अहु छम्भितत्तं, अहु लोमहंसो। अथ खो भगवा राजानं पसेनदिं कोसलं भीतं संविग्गं लोमहट्ठजातं विदित्वा राजानं पसेनदिं कोसलं एतदवोच – ‘‘मा भायि, महाराज, नत्थि ते इतो भय’’न्ति। अथ खो रञ्‍ञो पसेनदिस्स कोसलस्स यं अहोसि भयं वा छम्भितत्तं वा लोमहंसो वा सो पटिप्पस्सम्भि। अथ खो राजा पसेनदि कोसलो येनायस्मा अङ्गुलिमालो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं अङ्गुलिमालं एतदवोच – ‘‘अय्यो नो, भन्ते, अङ्गुलिमालो’’ति? ‘‘एवं, महाराजा’’ति। ‘‘कथंगोत्तो अय्यस्स पिता, कथंगोत्ता माता’’ति? ‘‘गग्गो खो, महाराज, पिता, मन्ताणी माता’’ति। ‘‘अभिरमतु, भन्ते, अय्यो गग्गो मन्ताणिपुत्तो। अहमय्यस्स गग्गस्स मन्ताणिपुत्तस्स उस्सुक्‍कं करिस्सामि चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारान’’न्ति।

    Tena kho pana samayena āyasmā aṅgulimālo bhagavato avidūre nisinno hoti. Atha kho bhagavā dakkhiṇaṃ bāhuṃ paggahetvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – ‘‘eso, mahārāja, aṅgulimālo’’ti. Atha kho rañño pasenadissa kosalassa ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhītaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – ‘‘mā bhāyi, mahārāja, natthi te ito bhaya’’nti. Atha kho rañño pasenadissa kosalassa yaṃ ahosi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so paṭippassambhi. Atha kho rājā pasenadi kosalo yenāyasmā aṅgulimālo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ aṅgulimālaṃ etadavoca – ‘‘ayyo no, bhante, aṅgulimālo’’ti? ‘‘Evaṃ, mahārājā’’ti. ‘‘Kathaṃgotto ayyassa pitā, kathaṃgottā mātā’’ti? ‘‘Gaggo kho, mahārāja, pitā, mantāṇī mātā’’ti. ‘‘Abhiramatu, bhante, ayyo gaggo mantāṇiputto. Ahamayyassa gaggassa mantāṇiputtassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’’nti.

    ३५१. तेन खो पन समयेन आयस्मा अङ्गुलिमालो आरञ्‍ञिको होति पिण्डपातिको पंसुकूलिको तेचीवरिको। अथ खो आयस्मा अङ्गुलिमालो राजानं पसेनदिं कोसलं एतदवोच – ‘‘अलं, महाराज, परिपुण्णं मे चीवर’’न्ति। अथ खो राजा पसेनदि कोसलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावञ्‍चिदं, भन्ते, भगवा अदन्तानं दमेता, असन्तानं समेता, अपरिनिब्बुतानं परिनिब्बापेता। यञ्हि मयं, भन्ते, नासक्खिम्हा दण्डेनपि सत्थेनपि दमेतुं सो भगवता अदण्डेन असत्थेनेव 9 दन्तो। हन्द च दानि 10 मयं, भन्ते, गच्छाम; बहुकिच्‍चा मयं बहुकरणीया’’ति। ‘‘यस्सदानि, महाराज, कालं मञ्‍ञसी’’ति। अथ खो राजा पसेनदि कोसलो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्‍कामि।

    351. Tena kho pana samayena āyasmā aṅgulimālo āraññiko hoti piṇḍapātiko paṃsukūliko tecīvariko. Atha kho āyasmā aṅgulimālo rājānaṃ pasenadiṃ kosalaṃ etadavoca – ‘‘alaṃ, mahārāja, paripuṇṇaṃ me cīvara’’nti. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvañcidaṃ, bhante, bhagavā adantānaṃ dametā, asantānaṃ sametā, aparinibbutānaṃ parinibbāpetā. Yañhi mayaṃ, bhante, nāsakkhimhā daṇḍenapi satthenapi dametuṃ so bhagavatā adaṇḍena asattheneva 11 danto. Handa ca dāni 12 mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassadāni, mahārāja, kālaṃ maññasī’’ti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

    अथ खो आयस्मा अङ्गुलिमालो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थियं पिण्डाय पाविसि। अद्दसा खो आयस्मा अङ्गुलिमालो सावत्थियं सपदानं पिण्डाय चरमानो अञ्‍ञतरं इत्थिं मूळ्हगब्भं विघातगब्भं 13। दिस्वानस्स एतदहोसि – ‘‘किलिस्सन्ति वत, भो, सत्ता; किलिस्सन्ति वत, भो, सत्ता’’ति! अथ खो आयस्मा अङ्गुलिमालो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा अङ्गुलिमालो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसिं। अद्दसं खो अहं, भन्ते, सावत्थियं सपदानं पिण्डाय चरमानो अञ्‍ञतरं इत्थिं मूळ्हगब्भं विघातगब्भं’’। दिस्वान मय्हं एतदहोसि – ‘‘किलिस्सन्ति वत , भो, सत्ता; किलिस्सन्ति वत, भो, सत्ता’’ति!

    Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Addasā kho āyasmā aṅgulimālo sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ 14. Disvānassa etadahosi – ‘‘kilissanti vata, bho, sattā; kilissanti vata, bho, sattā’’ti! Atha kho āyasmā aṅgulimālo sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā aṅgulimālo bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. Addasaṃ kho ahaṃ, bhante, sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ’’. Disvāna mayhaṃ etadahosi – ‘‘kilissanti vata , bho, sattā; kilissanti vata, bho, sattā’’ti!

    ‘‘तेन हि त्वं, अङ्गुलिमाल, येन सा इत्थी तेनुपसङ्कम; उपसङ्कमित्वा तं इत्थिं एवं वदेहि – ‘यतोहं, भगिनि, जातो 15 नाभिजानामि सञ्‍चिच्‍च पाणं जीविता वोरोपेता, तेन सच्‍चेन सोत्थि ते होतु, सोत्थि गब्भस्सा’’’ति।

    ‘‘Tena hi tvaṃ, aṅgulimāla, yena sā itthī tenupasaṅkama; upasaṅkamitvā taṃ itthiṃ evaṃ vadehi – ‘yatohaṃ, bhagini, jāto 16 nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu, sotthi gabbhassā’’’ti.

    ‘‘सो हि नून मे, भन्ते, सम्पजानमुसावादो भविस्सति। मया हि, भन्ते, बहू सञ्‍चिच्‍च पाणा जीविता वोरोपिता’’ति। ‘‘तेन हि त्वं, अङ्गुलिमाल, येन सा इत्थी तेनुपसङ्कम; उपसङ्कमित्वा तं इत्थिं एवं वदेहि – ‘यतोहं, भगिनि, अरियाय जातिया जातो, नाभिजानामि सञ्‍चिच्‍च पाणं जीविता वोरोपेता, तेन सच्‍चेन सोत्थि ते होतु, सोत्थि गब्भस्सा’’’ति।

    ‘‘So hi nūna me, bhante, sampajānamusāvādo bhavissati. Mayā hi, bhante, bahū sañcicca pāṇā jīvitā voropitā’’ti. ‘‘Tena hi tvaṃ, aṅgulimāla, yena sā itthī tenupasaṅkama; upasaṅkamitvā taṃ itthiṃ evaṃ vadehi – ‘yatohaṃ, bhagini, ariyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu, sotthi gabbhassā’’’ti.

    ‘‘एवं, भन्ते’’ति खो आयस्मा अङ्गुलिमालो भगवतो पटिस्सुत्वा येन सा इत्थी तेनुपसङ्कमि; उपसङ्कमित्वा तं इत्थिं एतदवोच – ‘‘यतोहं, भगिनि, अरियाय जातिया जातो, नाभिजानामि सञ्‍चिच्‍च पाणं जीविता वोरोपेता, तेन सच्‍चेन सोत्थि ते होतु, सोत्थि गब्भस्सा’’ति। अथ ख्वास्सा इत्थिया सोत्थि अहोसि, सोत्थि गब्भस्स।

    ‘‘Evaṃ, bhante’’ti kho āyasmā aṅgulimālo bhagavato paṭissutvā yena sā itthī tenupasaṅkami; upasaṅkamitvā taṃ itthiṃ etadavoca – ‘‘yatohaṃ, bhagini, ariyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu, sotthi gabbhassā’’ti. Atha khvāssā itthiyā sotthi ahosi, sotthi gabbhassa.

    अथ खो आयस्मा अङ्गुलिमालो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहासि। ‘खीणा जाति वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्‍ञासि। अञ्‍ञतरो खो पनायस्मा अङ्गुलिमालो अरहतं अहोसि।

    Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā aṅgulimālo arahataṃ ahosi.

    ३५२. अथ खो आयस्मा अङ्गुलिमालो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। तेन खो पन समयेन अञ्‍ञेनपि लेड्डु खित्तो आयस्मतो अङ्गुलिमालस्स काये निपतति, अञ्‍ञेनपि दण्डो खित्तो आयस्मतो अङ्गुलिमालस्स काये निपतति, अञ्‍ञेनपि सक्खरा खित्ता आयस्मतो अङ्गुलिमालस्स काये निपतति। अथ खो आयस्मा अङ्गुलिमालो भिन्‍नेन सीसेन, लोहितेन गळन्तेन, भिन्‍नेन पत्तेन, विप्फालिताय सङ्घाटिया येन भगवा तेनुपसङ्कमि। अद्दसा खो भगवा आयस्मन्तं अङ्गुलिमालं दूरतोव आगच्छन्तं। दिस्वान आयस्मन्तं अङ्गुलिमालं एतदवोच – ‘‘अधिवासेहि त्वं, ब्राह्मण, अधिवासेहि त्वं, ब्राह्मण। यस्स खो त्वं, ब्राह्मण, कम्मस्स विपाकेन बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि निरये पच्‍चेय्यासि तस्स त्वं, ब्राह्मण, कम्मस्स विपाकं दिट्ठेव धम्मे पटिसंवेदेसी’’ति। अथ खो आयस्मा अङ्गुलिमालो रहोगतो पटिसल्‍लीनो विमुत्तिसुखं पटिसंवेदि; तायं वेलायं इमं उदानं उदानेसि –

    352. Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Tena kho pana samayena aññenapi leḍḍu khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi daṇḍo khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi sakkharā khittā āyasmato aṅgulimālassa kāye nipatati. Atha kho āyasmā aṅgulimālo bhinnena sīsena, lohitena gaḷantena, bhinnena pattena, vipphālitāya saṅghāṭiyā yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ aṅgulimālaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ aṅgulimālaṃ etadavoca – ‘‘adhivāsehi tvaṃ, brāhmaṇa, adhivāsehi tvaṃ, brāhmaṇa. Yassa kho tvaṃ, brāhmaṇa, kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni niraye pacceyyāsi tassa tvaṃ, brāhmaṇa, kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesī’’ti. Atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhaṃ paṭisaṃvedi; tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

    ‘‘यो पुब्बेव 17 पमज्‍जित्वा, पच्छा सो नप्पमज्‍जति।

    ‘‘Yo pubbeva 18 pamajjitvā, pacchā so nappamajjati;

    सोमं 19 लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥

    Somaṃ 20 lokaṃ pabhāseti, abbhā muttova candimā.

    ‘‘यस्स पापं कतं कम्मं, कुसलेन पिधीयति 21

    ‘‘Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati 22;

    सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥

    Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

    ‘‘यो हवे दहरो भिक्खु, युञ्‍जति बुद्धसासने।

    ‘‘Yo have daharo bhikkhu, yuñjati buddhasāsane;

    सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥

    Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

    ‘‘दिसा हि मे धम्मकथं सुणन्तु,

    ‘‘Disā hi me dhammakathaṃ suṇantu,

    दिसा हि मे युञ्‍जन्तु बुद्धसासने।

    Disā hi me yuñjantu buddhasāsane;

    दिसा हि मे ते मनुजा भजन्तु,

    Disā hi me te manujā bhajantu,

    ये धम्ममेवादपयन्ति सन्तो॥

    Ye dhammamevādapayanti santo.

    ‘‘दिसा हि मे खन्तिवादानं, अविरोधप्पसंसीनं।

    ‘‘Disā hi me khantivādānaṃ, avirodhappasaṃsīnaṃ;

    सुणन्तु धम्मं कालेन, तञ्‍च अनुविधीयन्तु॥

    Suṇantu dhammaṃ kālena, tañca anuvidhīyantu.

    ‘‘न हि जातु सो ममं हिंसे, अञ्‍ञं वा पन किञ्‍चि नं 23

    ‘‘Na hi jātu so mamaṃ hiṃse, aññaṃ vā pana kiñci naṃ 24;

    पप्पुय्य परमं सन्तिं, रक्खेय्य तसथावरे॥

    Pappuyya paramaṃ santiṃ, rakkheyya tasathāvare.

    ‘‘उदकञ्हि नयन्ति नेत्तिका, उसुकारा नमयन्ति 25 तेजनं।

    ‘‘Udakañhi nayanti nettikā, usukārā namayanti 26 tejanaṃ;

    दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता॥

    Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā.

    ‘‘दण्डेनेके दमयन्ति, अङ्कुसेहि कसाहि च।

    ‘‘Daṇḍeneke damayanti, aṅkusehi kasāhi ca;

    अदण्डेन असत्थेन, अहं दन्तोम्हि तादिना॥

    Adaṇḍena asatthena, ahaṃ dantomhi tādinā.

    ‘‘अहिंसकोति मे नामं, हिंसकस्स पुरे सतो।

    ‘‘Ahiṃsakoti me nāmaṃ, hiṃsakassa pure sato;

    अज्‍जाहं सच्‍चनामोम्हि, न नं हिंसामि किञ्‍चि नं 27

    Ajjāhaṃ saccanāmomhi, na naṃ hiṃsāmi kiñci naṃ 28.

    ‘‘चोरो अहं पुरे आसिं, अङ्गुलिमालोति विस्सुतो।

    ‘‘Coro ahaṃ pure āsiṃ, aṅgulimāloti vissuto;

    वुय्हमानो महोघेन, बुद्धं सरणमागमं॥

    Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.

    ‘‘लोहितपाणि पुरे आसिं, अङ्गुलिमालोति विस्सुतो।

    ‘‘Lohitapāṇi pure āsiṃ, aṅgulimāloti vissuto;

    सरणगमनं पस्स, भवनेत्ति समूहता॥

    Saraṇagamanaṃ passa, bhavanetti samūhatā.

    ‘‘तादिसं कम्मं कत्वान, बहुं दुग्गतिगामिनं।

    ‘‘Tādisaṃ kammaṃ katvāna, bahuṃ duggatigāminaṃ;

    फुट्ठो कम्मविपाकेन, अणणो भुञ्‍जामि भोजनं॥

    Phuṭṭho kammavipākena, aṇaṇo bhuñjāmi bhojanaṃ.

    ‘‘पमादमनुयुञ्‍जन्ति, बाला दुम्मेधिनो जना।

    ‘‘Pamādamanuyuñjanti, bālā dummedhino janā;

    अप्पमादञ्‍च मेधावी, धनं सेट्ठंव रक्खति॥

    Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.

    ‘‘मा पमादमनुयुञ्‍जेथ, मा कामरति सन्थवं।

    ‘‘Mā pamādamanuyuñjetha, mā kāmarati santhavaṃ;

    अप्पमत्तो हि झायन्तो, पप्पोति विपुलं 29 सुखं॥

    Appamatto hi jhāyanto, pappoti vipulaṃ 30 sukhaṃ.

    ‘‘स्वागतं 31 नापगतं 32, नयिदं दुम्मन्तितं मम।

    ‘‘Svāgataṃ 33 nāpagataṃ 34, nayidaṃ dummantitaṃ mama;

    संविभत्तेसु 35 धम्मेसु, यं सेट्ठं तदुपागमं॥

    Saṃvibhattesu 36 dhammesu, yaṃ seṭṭhaṃ tadupāgamaṃ.

    ‘‘स्वागतं नापगतं, नयिदं दुम्मन्तितं मम।

    ‘‘Svāgataṃ nāpagataṃ, nayidaṃ dummantitaṃ mama;

    तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्त्न्त्ति॥

    Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’ntntti.

    अङ्गुलिमालसुत्तं निट्ठितं छट्ठं।

    Aṅgulimālasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.







    Footnotes:
    1. संहरित्वा संहरित्वा (सी॰ पी॰), सङ्गरित्वा (स्या॰ कं॰)
    2. saṃharitvā saṃharitvā (sī. pī.), saṅgaritvā (syā. kaṃ.)
    3. अभिसङ्खारेसि (स्या॰ कं॰ क॰)
    4. abhisaṅkhāresi (syā. kaṃ. ka.)
    5. महावनं समणोयं पच्‍चुपादि (सी॰), महावनं समण पच्‍चुपादि (स्या॰ कं॰)
    6. mahāvanaṃ samaṇoyaṃ paccupādi (sī.), mahāvanaṃ samaṇa paccupādi (syā. kaṃ.)
    7. सोहं चिरस्सापि पहास्सं पापं (सी॰), सोहं चरिस्सामि पजहिस्सं पापं (स्या॰ कं॰)
    8. sohaṃ cirassāpi pahāssaṃ pāpaṃ (sī.), sohaṃ carissāmi pajahissaṃ pāpaṃ (syā. kaṃ.)
    9. असत्थेन (स्या॰ कं॰)
    10. हन्द दानि (स्या॰ कं॰ पी॰)
    11. asatthena (syā. kaṃ.)
    12. handa dāni (syā. kaṃ. pī.)
    13. विसातगब्भं (स्या॰ कं॰ पी॰ क॰)
    14. visātagabbhaṃ (syā. kaṃ. pī. ka.)
    15. भगिनि जातिया जातो (सी॰)
    16. bhagini jātiyā jāto (sī.)
    17. यो च पुब्बे (सी॰ स्या॰ कं॰ पी॰)
    18. yo ca pubbe (sī. syā. kaṃ. pī.)
    19. सो इमं (सी॰)
    20. so imaṃ (sī.)
    21. पिथीयति (सी॰ स्या॰ कं॰ पी॰)
    22. pithīyati (sī. syā. kaṃ. pī.)
    23. कञ्‍चि नं (सी॰ स्या॰ कं॰ पी॰), कञ्‍चनं (?)
    24. kañci naṃ (sī. syā. kaṃ. pī.), kañcanaṃ (?)
    25. दमयन्ति (क॰)
    26. damayanti (ka.)
    27. कञ्‍चि नं (सी॰ स्या॰ कं॰ पी॰), कञ्‍चनं (?)
    28. kañci naṃ (sī. syā. kaṃ. pī.), kañcanaṃ (?)
    29. परमं (क॰)
    30. paramaṃ (ka.)
    31. सागतं (सी॰ पी॰)
    32. नाम सगतं (क॰)
    33. sāgataṃ (sī. pī.)
    34. nāma sagataṃ (ka.)
    35. सुविभत्तेसु (स्या॰ कं॰), सविभत्तेसु (सी॰ क॰), पटिभत्तेसु (पी॰)
    36. suvibhattesu (syā. kaṃ.), savibhattesu (sī. ka.), paṭibhattesu (pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. अङ्गुलिमालसुत्तवण्णना • 6. Aṅgulimālasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ६. अङ्गुलिमालसुत्तवण्णना • 6. Aṅgulimālasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact