Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ६. अङ्गुलिमालसुत्तवण्णना

    6. Aṅgulimālasuttavaṇṇanā

    ३४७. एवं मे सुतन्ति अङ्गुलिमालसुत्तं। तत्थ अङ्गुलीनं मालं धारेतीति कस्मा धारेति? आचरियवचनेन। तत्रायं अनुपुब्बिकथा –

    347.Evaṃme sutanti aṅgulimālasuttaṃ. Tattha aṅgulīnaṃ mālaṃ dhāretīti kasmā dhāreti? Ācariyavacanena. Tatrāyaṃ anupubbikathā –

    अयं किर कोसलरञ्‍ञो पुरोहितस्स मन्ताणिया नाम ब्राह्मणिया कुच्छिस्मिं पटिसन्धिं अग्गहेसि। ब्राह्मणिया रत्तिभागे गब्भवुट्ठानं अहोसि। तस्स मातुकुच्छितो निक्खमनकाले सकलनगरे आवुधानि पज्‍जलिंसु, रञ्‍ञो मङ्गलसकुन्तोपि सिरिसयने ठपिता असिलट्ठिपि पज्‍जलि। ब्राह्मणो निक्खमित्वा नक्खत्तं ओलोकेन्तो चोरनक्खत्तेन जातोति रञ्‍ञो सन्तिकं गन्त्वा सुखसेय्यभावं पुच्छि।

    Ayaṃ kira kosalarañño purohitassa mantāṇiyā nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Brāhmaṇiyā rattibhāge gabbhavuṭṭhānaṃ ahosi. Tassa mātukucchito nikkhamanakāle sakalanagare āvudhāni pajjaliṃsu, rañño maṅgalasakuntopi sirisayane ṭhapitā asilaṭṭhipi pajjali. Brāhmaṇo nikkhamitvā nakkhattaṃ olokento coranakkhattena jātoti rañño santikaṃ gantvā sukhaseyyabhāvaṃ pucchi.

    राजा ‘‘कुतो, मे आचरिय, सुखसेय्या? मय्हं मङ्गलावुधं पज्‍जलि, रज्‍जस्स वा जीवितस्स वा अन्तरायो भविस्सति मञ्‍ञे’’ति। मा भायि, महाराज, मय्हं घरे कुमारो जातो, तस्सानुभावेन न केवलं तुय्हं निवेसने, सकलनगरेपि आवुधानि पज्‍जलितानीति। किं भविस्सति आचरियाति? चोरो भविस्सति महाराजाति। किं एकचोरको, उदाहु रज्‍जदूसको चोरोति? एकचोरको देवाति। एवं वत्वा च पन रञ्‍ञो मनं गण्हितुकामो आह – ‘‘मारेथ नं देवा’’ति। एकचोरको समानो किं करिस्सति? करीससहस्सखेत्ते एकसालिसीसं विय होति, पटिजग्गथ नन्ति। तस्स नामग्गहणं गण्हन्ता सयने ठपितमङ्गलअसिलट्ठि, छदने ठपिता सरा, कप्पासपिचुम्हि ठपितं तालवण्टकरणसत्थकन्ति एते पज्‍जलन्ता किञ्‍चि न हिंसिंसु, तस्मा अहिंसकोति नामं अकंसु। तं सिप्पुग्गहणकाले तक्‍कसीलं पेसयिंसु।

    Rājā ‘‘kuto, me ācariya, sukhaseyyā? Mayhaṃ maṅgalāvudhaṃ pajjali, rajjassa vā jīvitassa vā antarāyo bhavissati maññe’’ti. Mā bhāyi, mahārāja, mayhaṃ ghare kumāro jāto, tassānubhāvena na kevalaṃ tuyhaṃ nivesane, sakalanagarepi āvudhāni pajjalitānīti. Kiṃ bhavissati ācariyāti? Coro bhavissati mahārājāti. Kiṃ ekacorako, udāhu rajjadūsako coroti? Ekacorako devāti. Evaṃ vatvā ca pana rañño manaṃ gaṇhitukāmo āha – ‘‘māretha naṃ devā’’ti. Ekacorako samāno kiṃ karissati? Karīsasahassakhette ekasālisīsaṃ viya hoti, paṭijaggatha nanti. Tassa nāmaggahaṇaṃ gaṇhantā sayane ṭhapitamaṅgalaasilaṭṭhi, chadane ṭhapitā sarā, kappāsapicumhi ṭhapitaṃ tālavaṇṭakaraṇasatthakanti ete pajjalantā kiñci na hiṃsiṃsu, tasmā ahiṃsakoti nāmaṃ akaṃsu. Taṃ sippuggahaṇakāle takkasīlaṃ pesayiṃsu.

    सो धम्मन्तेवासिको हुत्वा सिप्पं पट्ठपेसि। वत्तसम्पन्‍नो किंकारपटिस्सावी मनापचारी पियवादी अहोसि। सेसअन्तेवासिका बाहिरका अहेसुं। ते – ‘‘अहिंसकमाणवकस्स आगतकालतो पट्ठाय मयं न पञ्‍ञायाम, कथं नं भिन्देय्यामा’’ति? निसीदित्वा मन्तयन्ता – ‘‘सब्बेहि अतिरेकपञ्‍ञत्ता दुप्पञ्‍ञोति। न सक्‍का वत्तुं, वत्तसम्पन्‍नत्ता दुब्बत्तोति। न सक्‍का वत्तुं, जातिसम्पन्‍नत्ता दुज्‍जातोति न सक्‍का वत्तुं, किन्ति करिस्सामा’’ति? ततो एकं खरमन्तं मन्तयिंसु ‘‘आचरियस्स अन्तरं कत्वा नं भिन्दिस्सामा’’ति तयो रासी हुत्वा पठमं एकच्‍चे आचरियं उपसङ्कमित्वा वन्दित्वा अट्ठंसु। किं ताताति? इमस्मिं गेहे एका कथा सुय्यतीति। किं ताताति? अहिंसकमाणवो तुम्हाकं अन्तरे दुब्भतीति मञ्‍ञामाति। आचरियो सन्तज्‍जेत्वा – ‘‘गच्छथ वसला, मा मे पुत्तं मय्हं अन्तरे परिभिन्दथा’’ति निट्ठुभि। ततो इतरे, अथ इतरेहि तयोपि कोट्ठासा आगन्त्वा तथेव वत्वा – ‘‘अम्हाकं असद्दहन्ता उपपरिक्खित्वा जानाथा’’ति आहंसु।

    So dhammantevāsiko hutvā sippaṃ paṭṭhapesi. Vattasampanno kiṃkārapaṭissāvī manāpacārī piyavādī ahosi. Sesaantevāsikā bāhirakā ahesuṃ. Te – ‘‘ahiṃsakamāṇavakassa āgatakālato paṭṭhāya mayaṃ na paññāyāma, kathaṃ naṃ bhindeyyāmā’’ti? Nisīditvā mantayantā – ‘‘sabbehi atirekapaññattā duppaññoti. Na sakkā vattuṃ, vattasampannattā dubbattoti. Na sakkā vattuṃ, jātisampannattā dujjātoti na sakkā vattuṃ, kinti karissāmā’’ti? Tato ekaṃ kharamantaṃ mantayiṃsu ‘‘ācariyassa antaraṃ katvā naṃ bhindissāmā’’ti tayo rāsī hutvā paṭhamaṃ ekacce ācariyaṃ upasaṅkamitvā vanditvā aṭṭhaṃsu. Kiṃ tātāti? Imasmiṃ gehe ekā kathā suyyatīti. Kiṃ tātāti? Ahiṃsakamāṇavo tumhākaṃ antare dubbhatīti maññāmāti. Ācariyo santajjetvā – ‘‘gacchatha vasalā, mā me puttaṃ mayhaṃ antare paribhindathā’’ti niṭṭhubhi. Tato itare, atha itarehi tayopi koṭṭhāsā āgantvā tatheva vatvā – ‘‘amhākaṃ asaddahantā upaparikkhitvā jānāthā’’ti āhaṃsu.

    आचरियो सिनेहेन वदन्ते दिस्वा ‘‘अत्थि मञ्‍ञे सन्थवो’’ति परिभिज्‍जित्वा चिन्तेसि ‘‘घातेमि न’’न्ति। ततो चिन्तेसि – ‘‘सचे घातेस्सामि ‘दिसापामोक्खो आचरियो अत्तनो सन्तिकं सिप्पुग्गहणत्थं आगते माणवके दोसं उप्पादेत्वा जीविता वोरोपेती’ति। पुन कोचि सिप्पुग्गहणत्थं न आगमिस्सति, एवं मे लाभो परिहायिस्सति, अथ नं सिप्पस्स परियोसानुपचारोति वत्वा जङ्घसहस्सं घातेहीति वक्खामि। अवस्सं एत्थ एको उट्ठाय तं घातेस्सती’’ति।

    Ācariyo sinehena vadante disvā ‘‘atthi maññe santhavo’’ti paribhijjitvā cintesi ‘‘ghātemi na’’nti. Tato cintesi – ‘‘sace ghātessāmi ‘disāpāmokkho ācariyo attano santikaṃ sippuggahaṇatthaṃ āgate māṇavake dosaṃ uppādetvā jīvitā voropetī’ti. Puna koci sippuggahaṇatthaṃ na āgamissati, evaṃ me lābho parihāyissati, atha naṃ sippassa pariyosānupacāroti vatvā jaṅghasahassaṃ ghātehīti vakkhāmi. Avassaṃ ettha eko uṭṭhāya taṃ ghātessatī’’ti.

    अथ नं आह – ‘‘एहि तात जङ्घसहस्सं घातेहि, एवं ते सिप्पस्स उपचारो कतो भविस्सती’’ति। मयं अहिंसककुले जाता, न सक्‍का आचरियाति। अलद्धुपचारं सिप्पं फलं न देति ताताति। सो पञ्‍चावुधं गहेत्वा आचरियं वन्दित्वा अटविं पविट्ठो। अटविं पविसनट्ठानेपि अटविमज्झेपि अटवितो निक्खमनट्ठानेपि ठत्वा मनुस्से घातेति। वत्थं वा वेठनं वा न गण्हाति। एको द्वेति गणितमत्तमेव करोन्तो गच्छति, गणनम्पि न उग्गण्हाति। पकतियापि पञ्‍ञवा एस, पाणातिपातिनो पन चित्तं न पतिट्ठाति, तस्मा अनुक्‍कमेन गणनम्पि न सल्‍लक्खेसि, एकेकं अङ्गुलिं छिन्दित्वा ठपेति। ठपितट्ठाने अङ्गुलियो विनस्सन्ति, ततो विज्झित्वा अङ्गुलीनं मालं कत्वा धारेसि, तेनेव चस्स अङ्गुलिमालोति सङ्खा उदपादि। सो सब्बं अरञ्‍ञं निस्सञ्‍चारमकासि, दारुआदीनं अत्थाय अरञ्‍ञं गन्तुं समत्थो नाम नत्थि।

    Atha naṃ āha – ‘‘ehi tāta jaṅghasahassaṃ ghātehi, evaṃ te sippassa upacāro kato bhavissatī’’ti. Mayaṃ ahiṃsakakule jātā, na sakkā ācariyāti. Aladdhupacāraṃ sippaṃ phalaṃ na deti tātāti. So pañcāvudhaṃ gahetvā ācariyaṃ vanditvā aṭaviṃ paviṭṭho. Aṭaviṃ pavisanaṭṭhānepi aṭavimajjhepi aṭavito nikkhamanaṭṭhānepi ṭhatvā manusse ghāteti. Vatthaṃ vā veṭhanaṃ vā na gaṇhāti. Eko dveti gaṇitamattameva karonto gacchati, gaṇanampi na uggaṇhāti. Pakatiyāpi paññavā esa, pāṇātipātino pana cittaṃ na patiṭṭhāti, tasmā anukkamena gaṇanampi na sallakkhesi, ekekaṃ aṅguliṃ chinditvā ṭhapeti. Ṭhapitaṭṭhāne aṅguliyo vinassanti, tato vijjhitvā aṅgulīnaṃ mālaṃ katvā dhāresi, teneva cassa aṅgulimāloti saṅkhā udapādi. So sabbaṃ araññaṃ nissañcāramakāsi, dāruādīnaṃ atthāya araññaṃ gantuṃ samattho nāma natthi.

    रत्तिभागे अन्तोगामम्पि आगन्त्वा पादेन पहरित्वा द्वारं उग्घातेति। ततो सयितेयेव मारेत्वा एको एकोति गहेत्वा गच्छति। गामो ओसरित्वा निगमे अट्ठासि, निगमो नगरे। मनुस्सा तियोजनतो पट्ठाय घरानि पहाय दारके हत्थेसु गहेत्वा आगम्म सावत्थिं परिवारेत्वा खन्धावारं बन्धित्वा राजङ्गणे सन्‍निपतित्वा – ‘‘चोरो, ते देव, विजिते अङ्गुलिमालो नामा’’तिआदीनि वदन्ता कन्दन्ति। भग्गवो ‘‘मय्हं पुत्तो भविस्सती’’ति ञत्वा ब्राह्मणिं आह – भोति अङ्गुलिमालो नाम चोरो उप्पन्‍नो, सो न अञ्‍ञो, तव पुत्तो अहिंसककुमारो। इदानि राजा तं गण्हितुं निक्खमिस्सति, किं कत्तब्बन्ति? गच्छ सामि, पुत्तं मे गहेत्वा एहीति। नाहं भद्दे उस्सहामि, चतूसु हि जनेसु विस्सासो नाम नत्थि, चोरो मे पुराणसहायोति अविस्सासनीयो, साखा मे पुराणसन्थताति अविस्सासनीया, राजा मं पूजेतीति अविस्सासनीयो, इत्थी मे वसं गताति अविस्सासनीयाति। मातु हदयं पन मुदुकं होति। तस्मा अहं पन गन्त्वा मय्हं पुत्तं आनेस्सामीति निक्खन्ता।

    Rattibhāge antogāmampi āgantvā pādena paharitvā dvāraṃ ugghāteti. Tato sayiteyeva māretvā eko ekoti gahetvā gacchati. Gāmo osaritvā nigame aṭṭhāsi, nigamo nagare. Manussā tiyojanato paṭṭhāya gharāni pahāya dārake hatthesu gahetvā āgamma sāvatthiṃ parivāretvā khandhāvāraṃ bandhitvā rājaṅgaṇe sannipatitvā – ‘‘coro, te deva, vijite aṅgulimālo nāmā’’tiādīni vadantā kandanti. Bhaggavo ‘‘mayhaṃ putto bhavissatī’’ti ñatvā brāhmaṇiṃ āha – bhoti aṅgulimālo nāma coro uppanno, so na añño, tava putto ahiṃsakakumāro. Idāni rājā taṃ gaṇhituṃ nikkhamissati, kiṃ kattabbanti? Gaccha sāmi, puttaṃ me gahetvā ehīti. Nāhaṃ bhadde ussahāmi, catūsu hi janesu vissāso nāma natthi, coro me purāṇasahāyoti avissāsanīyo, sākhā me purāṇasanthatāti avissāsanīyā, rājā maṃ pūjetīti avissāsanīyo, itthī me vasaṃ gatāti avissāsanīyāti. Mātu hadayaṃ pana mudukaṃ hoti. Tasmā ahaṃ pana gantvā mayhaṃ puttaṃ ānessāmīti nikkhantā.

    तंदिवसञ्‍च भगवा पच्‍चूससमये लोकं वोलोकेन्तो अङ्गुलिमालं दिस्वा – ‘‘मयि गते एतस्स सोत्थि भविस्सति। अगामके अरञ्‍ञे ठितो चतुप्पदिकं गाथं सुत्वा मम सन्तिके पब्बजित्वा छ अभिञ्‍ञा सच्छिकरिस्सति। सचे न गमिस्सामि, मातरि अपरज्झित्वा अनुद्धरणीयो भविस्सति, करिस्सामिस्स सङ्गह’’न्ति पुब्बण्हसमयं निवासेत्वा पिण्डाय पविसित्वा कतभत्तकिच्‍चो तं सङ्गण्हितुकामो विहारा निक्खमि। एतमत्थं दस्सेतुं ‘‘अथ खो भगवा’’तिआदि वुत्तं।

    Taṃdivasañca bhagavā paccūsasamaye lokaṃ volokento aṅgulimālaṃ disvā – ‘‘mayi gate etassa sotthi bhavissati. Agāmake araññe ṭhito catuppadikaṃ gāthaṃ sutvā mama santike pabbajitvā cha abhiññā sacchikarissati. Sace na gamissāmi, mātari aparajjhitvā anuddharaṇīyo bhavissati, karissāmissa saṅgaha’’nti pubbaṇhasamayaṃ nivāsetvā piṇḍāya pavisitvā katabhattakicco taṃ saṅgaṇhitukāmo vihārā nikkhami. Etamatthaṃ dassetuṃ ‘‘atha kho bhagavā’’tiādi vuttaṃ.

    ३४८. सङ्करित्वा सङ्करित्वाति सङ्केतं कत्वा वग्गवग्गा हुत्वा। हत्थत्थं गच्छन्तीति हत्थे अत्थं विनासं गच्छन्ति। किं पन ते भगवन्तं सञ्‍जानित्वा एवं वदन्ति असञ्‍जानित्वाति? असञ्‍जानित्वा। अञ्‍ञातकवेसेन हि भगवा एककोव अगमासि। चोरोपि तस्मिं समये दीघरत्तं दुब्भोजनेन च दुक्खसेय्याय च उक्‍कण्ठितो होति। कित्तका पनानेन मनुस्सा मारिताति? एकेनूनसहस्सं। सो पन इदानि एकं लभित्वा सहस्सं पूरेस्सतीति सञ्‍ञी हुत्वा यमेव पठमं पस्सामि, तं घातेत्वा गणनं पूरेत्वा सिप्पस्स उपचारं कत्वा केसमस्सुं ओहारेत्वा न्हायित्वा वत्थानि परिवत्तेत्वा मातापितरो पस्सिस्सामीति अटविमज्झतो अटविमुखं आगन्त्वा एकमन्तं ठितोव भगवन्तं अद्दस। एतमत्थं दस्सेतुं ‘‘अद्दसा खो’’तिआदि वुत्तं।

    348.Saṅkaritvā saṅkaritvāti saṅketaṃ katvā vaggavaggā hutvā. Hatthatthaṃ gacchantīti hatthe atthaṃ vināsaṃ gacchanti. Kiṃ pana te bhagavantaṃ sañjānitvā evaṃ vadanti asañjānitvāti? Asañjānitvā. Aññātakavesena hi bhagavā ekakova agamāsi. Coropi tasmiṃ samaye dīgharattaṃ dubbhojanena ca dukkhaseyyāya ca ukkaṇṭhito hoti. Kittakā panānena manussā māritāti? Ekenūnasahassaṃ. So pana idāni ekaṃ labhitvā sahassaṃ pūressatīti saññī hutvā yameva paṭhamaṃ passāmi, taṃ ghātetvā gaṇanaṃ pūretvā sippassa upacāraṃ katvā kesamassuṃ ohāretvā nhāyitvā vatthāni parivattetvā mātāpitaro passissāmīti aṭavimajjhato aṭavimukhaṃ āgantvā ekamantaṃ ṭhitova bhagavantaṃ addasa. Etamatthaṃ dassetuṃ ‘‘addasā kho’’tiādi vuttaṃ.

    इद्धाभिसङ्खारं अभिसङ्खासीति महापथविं उम्मियो उट्ठपेन्तो विय संहरित्वा अपरभागे अक्‍कमति, ओरभागे वलियो निक्खमन्ति, अङ्गुलिमालो सरक्खेपमत्तं मुञ्‍चित्वा गच्छति। भगवा पुरतो महन्तं अङ्गणं दस्सेत्वा सयं मज्झे होति, चोरो अन्ते। सो ‘‘इदानि नं पापुणित्वा गण्हिस्सामी’’ति सब्बथामेन धावति। भगवा अङ्गणस्स पारिमन्ते होति, चोरो मज्झे। सो ‘‘एत्थ नं पापुणित्वा गण्हिस्सामी’’ति वेगेन धावति। भगवा तस्स पुरतो मातिकं वा थलं वा दस्सेति, एतेनुपायेन तीणि योजनानि गहेत्वा अगमासि। चोरो किलमि, मुखे खेळो सुस्सि, कच्छेहि सेदा मुच्‍चिंसु। अथस्स ‘‘अच्छरियं वत भो’’ति एतदहोसि। मिगम्पीति मिगं कस्मा गण्हाति? छातसमये आहारत्थं। सो किर एकं गुम्बं घट्टेत्वा मिगे उट्ठापेति। ततो चित्तरुचियं मिगं अनुबन्धन्तो गण्हित्वा पचित्वा खादति। पुच्छेय्यन्ति येन कारणेनायं गच्छन्तोव ठितो नाम , अहञ्‍च ठितोव अट्ठितो नाम, यंनूनाहं इमं समणं तं कारणं पुच्छेय्यन्ति अत्थो।

    Iddhābhisaṅkhāraṃ abhisaṅkhāsīti mahāpathaviṃ ummiyo uṭṭhapento viya saṃharitvā aparabhāge akkamati, orabhāge valiyo nikkhamanti, aṅgulimālo sarakkhepamattaṃ muñcitvā gacchati. Bhagavā purato mahantaṃ aṅgaṇaṃ dassetvā sayaṃ majjhe hoti, coro ante. So ‘‘idāni naṃ pāpuṇitvā gaṇhissāmī’’ti sabbathāmena dhāvati. Bhagavā aṅgaṇassa pārimante hoti, coro majjhe. So ‘‘ettha naṃ pāpuṇitvā gaṇhissāmī’’ti vegena dhāvati. Bhagavā tassa purato mātikaṃ vā thalaṃ vā dasseti, etenupāyena tīṇi yojanāni gahetvā agamāsi. Coro kilami, mukhe kheḷo sussi, kacchehi sedā mucciṃsu. Athassa ‘‘acchariyaṃ vata bho’’ti etadahosi. Migampīti migaṃ kasmā gaṇhāti? Chātasamaye āhāratthaṃ. So kira ekaṃ gumbaṃ ghaṭṭetvā mige uṭṭhāpeti. Tato cittaruciyaṃ migaṃ anubandhanto gaṇhitvā pacitvā khādati. Puccheyyanti yena kāraṇenāyaṃ gacchantova ṭhito nāma , ahañca ṭhitova aṭṭhito nāma, yaṃnūnāhaṃ imaṃ samaṇaṃ taṃ kāraṇaṃ puccheyyanti attho.

    ३४९. निधायाति यो विहिंसनत्थं भूतेसु दण्डो पवत्तयितब्बो सिया, तं निधाय अपनेत्वा मेत्ताय खन्तिया पटिसङ्खाय अविहिंसाय सारणीयधम्मेसु च ठितो अहन्ति अत्थो। तुवमट्ठितोसीति पाणेसु असञ्‍ञतत्ता एत्तकानि पाणसहस्सानि घातेन्तस्स तव मेत्ता वा खन्ति वा पटिसङ्खा वा अविहिंसा वा सारणीयधम्मो वा नत्थि, तस्मा तुवं अट्ठितोसि, इदानि इरियापथेन ठितोपि निरये धाविस्ससि, तिरच्छानयोनियं पेत्तिविसये असुरकाये वा धाविस्ससीति वुत्तं होति।

    349.Nidhāyāti yo vihiṃsanatthaṃ bhūtesu daṇḍo pavattayitabbo siyā, taṃ nidhāya apanetvā mettāya khantiyā paṭisaṅkhāya avihiṃsāya sāraṇīyadhammesu ca ṭhito ahanti attho. Tuvamaṭṭhitosīti pāṇesu asaññatattā ettakāni pāṇasahassāni ghātentassa tava mettā vā khanti vā paṭisaṅkhā vā avihiṃsā vā sāraṇīyadhammo vā natthi, tasmā tuvaṃ aṭṭhitosi, idāni iriyāpathena ṭhitopi niraye dhāvissasi, tiracchānayoniyaṃ pettivisaye asurakāye vā dhāvissasīti vuttaṃ hoti.

    ततो चोरो – ‘‘महा अयं सीहनादो, महन्तं गज्‍जितं, न इदं अञ्‍ञस्स भविस्सति, महामायाय पुत्तस्स सिद्धत्थस्स समणरञ्‍ञो एतं गज्‍जितं, दिट्ठो वतम्हि मञ्‍ञे तिखिणचक्खुना सम्मासम्बुद्धेन, सङ्गहकरणत्थं मे भगवा आगतो’’ति चिन्तेत्वा चिरस्सं वत मेतिआदिमाह। तत्थ महितोति देवमनुस्सादीहि चतुपच्‍चयपूजाय पूजितो। पच्‍चुपादीति चिरस्सं कालस्स अच्‍चयेन मय्हं सङ्गहत्थाय इमं महावनं पटिपज्‍जि। पहाय पापन्ति पजहित्वा पापं।

    Tato coro – ‘‘mahā ayaṃ sīhanādo, mahantaṃ gajjitaṃ, na idaṃ aññassa bhavissati, mahāmāyāya puttassa siddhatthassa samaṇarañño etaṃ gajjitaṃ, diṭṭho vatamhi maññe tikhiṇacakkhunā sammāsambuddhena, saṅgahakaraṇatthaṃ me bhagavā āgato’’ti cintetvā cirassaṃ vata metiādimāha. Tattha mahitoti devamanussādīhi catupaccayapūjāya pūjito. Paccupādīti cirassaṃ kālassa accayena mayhaṃ saṅgahatthāya imaṃ mahāvanaṃ paṭipajji. Pahāya pāpanti pajahitvā pāpaṃ.

    इत्वेवाति एवं वत्वायेव। आवुधन्ति पञ्‍चावुधं। सोब्भेति समन्ततो छिन्‍ने। पपातेति एकतो छिन्‍ने। नरकेति फलितट्ठाने। इध पन तीहिपि इमेहि पदेहि अरञ्‍ञमेव वुत्तं। अकिरीति खिपि छड्डेसि।

    Itvevāti evaṃ vatvāyeva. Āvudhanti pañcāvudhaṃ. Sobbheti samantato chinne. Papāteti ekato chinne. Naraketi phalitaṭṭhāne. Idha pana tīhipi imehi padehi araññameva vuttaṃ. Akirīti khipi chaḍḍesi.

    तमेहि भिक्खूति तदा अवोचाति भगवतो इमं पब्बाजेन्तो कुहिं सत्थकं लभिस्सामि, कुहिं पत्तचीवरन्ति परियेसनकिच्‍चं नत्थि, कम्मं पन ओलोकेसि। अथस्स पुब्बे सीलवन्तानं अट्ठपरिक्खारभण्डकस्स दिन्‍नभावं ञत्वा दक्खिणहत्थं पसारेत्वा – ‘‘एहि भिक्खु स्वाक्खातो धम्मो, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति आह। सो सह वचनेनेव इद्धिमयपत्तचीवरं पटिलभि। तावदेवस्स गिहिलिङ्गं अन्तरधायि, समणलिङ्गं पातुरहोसि।

    Tamehibhikkhūti tadā avocāti bhagavato imaṃ pabbājento kuhiṃ satthakaṃ labhissāmi, kuhiṃ pattacīvaranti pariyesanakiccaṃ natthi, kammaṃ pana olokesi. Athassa pubbe sīlavantānaṃ aṭṭhaparikkhārabhaṇḍakassa dinnabhāvaṃ ñatvā dakkhiṇahatthaṃ pasāretvā – ‘‘ehi bhikkhu svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti āha. So saha vacaneneva iddhimayapattacīvaraṃ paṭilabhi. Tāvadevassa gihiliṅgaṃ antaradhāyi, samaṇaliṅgaṃ pāturahosi.

    ‘‘तिचीवरञ्‍च पत्तो च, वासि सूचि च बन्धनं।

    ‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

    परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति॥ –

    Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti. –

    एवं वुत्ता अट्ठ परिक्खारा सरीरपटिबद्धाव हुत्वा निब्बत्तिंसु। एसेव तस्स अहु भिक्खुभावोति एस एहिभिक्खुभावो तस्स उपसम्पन्‍नभिक्खुभावो अहोसि, न हि एहिभिक्खूनं विसुं उपसम्पदा नाम अत्थि।

    Evaṃ vuttā aṭṭha parikkhārā sarīrapaṭibaddhāva hutvā nibbattiṃsu. Eseva tassa ahu bhikkhubhāvoti esa ehibhikkhubhāvo tassa upasampannabhikkhubhāvo ahosi, na hi ehibhikkhūnaṃ visuṃ upasampadā nāma atthi.

    ३५०. पच्छासमणेनाति भण्डग्गाहकेन पच्छासमणेन, तेनेव अत्तनो पत्तचीवरं गाहापेत्वा तं पच्छासमणं कत्वा गतोति अत्थो। मातापिस्स अट्ठउसभमत्तेन ठानेन अन्तरिता, – ‘‘तात, अहिंसक कत्थ ठितोसि, कत्थ निसिन्‍नोसि, कुहिं गतोसि? मया सद्धिं न कथेसि ताता’’ति वदन्ती आहिण्डित्वा अपस्समाना एत्तोव गता।

    350.Pacchāsamaṇenāti bhaṇḍaggāhakena pacchāsamaṇena, teneva attano pattacīvaraṃ gāhāpetvā taṃ pacchāsamaṇaṃ katvā gatoti attho. Mātāpissa aṭṭhausabhamattena ṭhānena antaritā, – ‘‘tāta, ahiṃsaka kattha ṭhitosi, kattha nisinnosi, kuhiṃ gatosi? Mayā saddhiṃ na kathesi tātā’’ti vadantī āhiṇḍitvā apassamānā ettova gatā.

    पञ्‍चमत्तेहि अस्ससतेहीति सचे चोरस्स पराजयो भविस्सति, अनुबन्धित्वा नं गण्हिस्सामि। सचे मय्हं पराजयो भविस्सति, वेगेन पलायिस्सामीति सल्‍लहुकेन बलेन निक्खमि । येन आरामोति कस्मा आरामं अगमासि? सो किर चोरस्स भायति, चित्तेन गन्तुकामो न गच्छति, गरहाभयेन निक्खमि। तेनस्स एतदहोसि – ‘‘सम्मासम्बुद्धं वन्दित्वा निसीदिस्सामि, सो पुच्छिस्सति ‘कस्मा बलं गहेत्वा निक्खन्तोसी’ति। अथाहं आरोचेस्सामि, भगवा हि मं न केवलं सम्परायिकेनेव अत्थेन सङ्गण्हाति, दिट्ठधम्मिकेनपि सङ्गण्हातियेव। सो सचे मय्हं जयो भविस्सति, अधिवासेस्सति। सचे पराजयो भविस्सति ‘किं ते, महाराज, एकं चोरं आरब्भ गमनेना’ति वक्खति। ततो मं जनो एवं सञ्‍जानिस्सति – ‘राजा चोरं गहेतुं निक्खन्तो, सम्मासम्बुद्धेन पन निवत्तितो’ति’’ गरहमोक्खं सम्पस्समानो अगमासि।

    Pañcamattehiassasatehīti sace corassa parājayo bhavissati, anubandhitvā naṃ gaṇhissāmi. Sace mayhaṃ parājayo bhavissati, vegena palāyissāmīti sallahukena balena nikkhami . Yena ārāmoti kasmā ārāmaṃ agamāsi? So kira corassa bhāyati, cittena gantukāmo na gacchati, garahābhayena nikkhami. Tenassa etadahosi – ‘‘sammāsambuddhaṃ vanditvā nisīdissāmi, so pucchissati ‘kasmā balaṃ gahetvā nikkhantosī’ti. Athāhaṃ ārocessāmi, bhagavā hi maṃ na kevalaṃ samparāyikeneva atthena saṅgaṇhāti, diṭṭhadhammikenapi saṅgaṇhātiyeva. So sace mayhaṃ jayo bhavissati, adhivāsessati. Sace parājayo bhavissati ‘kiṃ te, mahārāja, ekaṃ coraṃ ārabbha gamanenā’ti vakkhati. Tato maṃ jano evaṃ sañjānissati – ‘rājā coraṃ gahetuṃ nikkhanto, sammāsambuddhena pana nivattito’ti’’ garahamokkhaṃ sampassamāno agamāsi.

    कुतो पनस्साति कस्मा आह? अपि नाम भगवा तस्स उपनिस्सयं ओलोकेत्वा तं आनेत्वा पब्बाजेय्याति भगवतो परिगण्हनत्थं आह। रञ्‍ञोति न केवलं रञ्‍ञोयेव भयं अहोसि, अवसेसोपि महाजनो भीतो फलकावुधानि छड्डेत्वा सम्मुखसम्मुखट्ठानेव पलायित्वा नगरं पविसित्वा द्वारं पिधाय अट्टालके आरुय्ह ओलोकेन्तो अट्ठासि। एवञ्‍च अवोच – ‘‘अङ्गुलिमालो ‘राजा मय्हं सन्तिकं आगच्छती’ति ञत्वा पठमतरं आगन्त्वा जेतवने निसिन्‍नो, राजा तेन गहितो, मयं पन पलायित्वा मुत्ता’’ति। नत्थि ते इतो भयन्ति अयञ्हि इदानि कुन्थकिपिल्‍लिकं जीविता न वोरोपेति, नत्थि ते इमस्स सन्तिका भयन्ति अत्थो।

    Kuto panassāti kasmā āha? Api nāma bhagavā tassa upanissayaṃ oloketvā taṃ ānetvā pabbājeyyāti bhagavato parigaṇhanatthaṃ āha. Raññoti na kevalaṃ raññoyeva bhayaṃ ahosi, avasesopi mahājano bhīto phalakāvudhāni chaḍḍetvā sammukhasammukhaṭṭhāneva palāyitvā nagaraṃ pavisitvā dvāraṃ pidhāya aṭṭālake āruyha olokento aṭṭhāsi. Evañca avoca – ‘‘aṅgulimālo ‘rājā mayhaṃ santikaṃ āgacchatī’ti ñatvā paṭhamataraṃ āgantvā jetavane nisinno, rājā tena gahito, mayaṃ pana palāyitvā muttā’’ti. Natthi te ito bhayanti ayañhi idāni kunthakipillikaṃ jīvitā na voropeti, natthi te imassa santikā bhayanti attho.

    कथं गोत्तोति? कस्मा पुच्छति? पब्बजितं दारुणकम्मेन उप्पन्‍ननामं गहेत्वा वोहरितुं न युत्तं, मातापितूनं गोत्तवसेन नं समुदाचरिस्सामीति मञ्‍ञमानो पुच्छि। परिक्खारानन्ति एतेसं अत्थाय अहं उस्सुक्‍कं करिस्सामीति अत्थो। कथेन्तोयेव च उदरे बद्धसाटकं मुञ्‍चित्वा थेरस्स पादमूले ठपेसि।

    Kathaṃ gottoti? Kasmā pucchati? Pabbajitaṃ dāruṇakammena uppannanāmaṃ gahetvā voharituṃ na yuttaṃ, mātāpitūnaṃ gottavasena naṃ samudācarissāmīti maññamāno pucchi. Parikkhārānanti etesaṃ atthāya ahaṃ ussukkaṃ karissāmīti attho. Kathentoyeva ca udare baddhasāṭakaṃ muñcitvā therassa pādamūle ṭhapesi.

    ३५१. आरञ्‍ञिकोतिआदीनि चत्तारि धुतङ्गानि पाळियं आगतानि। थेरेन पन तेरसपि समादिन्‍नानेव अहेसुं, तस्मा अलन्ति आह। यञ्हि मयं, भन्तेति किं सन्धाय वदति? ‘‘हत्थिम्पि धावन्तं अनुबन्धित्वा गण्हामी’’ति आगतट्ठाने रञ्‍ञा पेसितहत्थादयो सो एवं अग्गहेसि। राजापि – ‘‘हत्थीहियेव नं परिक्खिपित्वा गण्हथ, अस्सेहेव, रथेहेवा’’ति एवं अनेकवारं बहू हत्थादयो पेसेसि। एवं गतेसु पन तेसु – ‘‘अहं अरे अङ्गुलिमालो’’ति तस्मिं उट्ठाय सद्दं करोन्ते एकोपि आवुधं परिवत्तेतुं नासक्खि, सब्बेव कोट्टेत्वा मारेसि। हत्थी अरञ्‍ञहत्थी, अस्सा अरञ्‍ञअस्सा, रथापि तत्थेव भिज्‍जन्तीति इदं सन्धाय राजा एवं वदति।

    351.Āraññikotiādīni cattāri dhutaṅgāni pāḷiyaṃ āgatāni. Therena pana terasapi samādinnāneva ahesuṃ, tasmā alanti āha. Yañhi mayaṃ, bhanteti kiṃ sandhāya vadati? ‘‘Hatthimpi dhāvantaṃ anubandhitvā gaṇhāmī’’ti āgataṭṭhāne raññā pesitahatthādayo so evaṃ aggahesi. Rājāpi – ‘‘hatthīhiyeva naṃ parikkhipitvā gaṇhatha, asseheva, rathehevā’’ti evaṃ anekavāraṃ bahū hatthādayo pesesi. Evaṃ gatesu pana tesu – ‘‘ahaṃ are aṅgulimālo’’ti tasmiṃ uṭṭhāya saddaṃ karonte ekopi āvudhaṃ parivattetuṃ nāsakkhi, sabbeva koṭṭetvā māresi. Hatthī araññahatthī, assā araññaassā, rathāpi tattheva bhijjantīti idaṃ sandhāya rājā evaṃ vadati.

    पिण्डाय पाविसीति न इदं पठमं पाविसि। इत्थिदस्सनदिवसं सन्धाय पनेतं वुत्तं। देवसिकम्पि पनेस पविसतेव, मनुस्सा च नं दिस्वा उत्तसन्तिपि पलायन्तिपि द्वारम्पि थकेन्ति, एकच्‍चे अङ्गुलिमालोति सुत्वाव पलायित्वा अरञ्‍ञं वा पविसन्ति, घरं वा पविसित्वा द्वारं थकेन्ति। पलायितुं असक्‍कोन्ता पिट्ठिं दत्वा तिट्ठन्ति । थेरो उळुङ्गयागुम्पि कटच्छुभिक्खम्पि न लभति, पिण्डपातेन किलमति। बहि अलभन्तो नगरं सब्बसाधारणन्ति नगरं पविसति। येन द्वारेन पविसति, तत्थ अङ्गुलिमालो आगतोति कूटसहस्सानं भिज्‍जनकारणं होति। एतदहोसीति कारुञ्‍ञप्पत्तिया अहोसि। एकेन ऊनमनुस्ससहस्सं घातेन्तस्स एकदिवसम्पि कारुञ्‍ञं नाहोसि, गब्भमूळ्हाय इत्थिया दस्सनमत्तेनेव कथं उप्पन्‍नन्ति? पब्बज्‍जाबलेन, पब्बज्‍जाबलञ्हि एतं।

    Piṇḍāya pāvisīti na idaṃ paṭhamaṃ pāvisi. Itthidassanadivasaṃ sandhāya panetaṃ vuttaṃ. Devasikampi panesa pavisateva, manussā ca naṃ disvā uttasantipi palāyantipi dvārampi thakenti, ekacce aṅgulimāloti sutvāva palāyitvā araññaṃ vā pavisanti, gharaṃ vā pavisitvā dvāraṃ thakenti. Palāyituṃ asakkontā piṭṭhiṃ datvā tiṭṭhanti . Thero uḷuṅgayāgumpi kaṭacchubhikkhampi na labhati, piṇḍapātena kilamati. Bahi alabhanto nagaraṃ sabbasādhāraṇanti nagaraṃ pavisati. Yena dvārena pavisati, tattha aṅgulimālo āgatoti kūṭasahassānaṃ bhijjanakāraṇaṃ hoti. Etadahosīti kāruññappattiyā ahosi. Ekena ūnamanussasahassaṃ ghātentassa ekadivasampi kāruññaṃ nāhosi, gabbhamūḷhāya itthiyā dassanamatteneva kathaṃ uppannanti? Pabbajjābalena, pabbajjābalañhi etaṃ.

    तेन हीति यस्मा ते कारुञ्‍ञं उप्पन्‍नं, तस्माति अत्थो। अरियाय जातियाति, अङ्गुलिमाल, एतं त्वं मा गण्हि, नेसा तव जाति। गिहिकालो एस, गिही नाम पाणम्पि हनन्ति, अदिन्‍नादानादीनिपि करोन्ति। इदानि पन ते अरिया नाम जाति। तस्मा त्वं ‘‘यतो अहं, भगिनि, जातो’’ति सचे एवं वत्तुं कुक्‍कुच्‍चायसि, तेन हि ‘‘अरियाय जातिया’’ति एवं विसेसेत्वा वदाहीति उय्योजेसि।

    Tena hīti yasmā te kāruññaṃ uppannaṃ, tasmāti attho. Ariyāya jātiyāti, aṅgulimāla, etaṃ tvaṃ mā gaṇhi, nesā tava jāti. Gihikālo esa, gihī nāma pāṇampi hananti, adinnādānādīnipi karonti. Idāni pana te ariyā nāma jāti. Tasmā tvaṃ ‘‘yato ahaṃ, bhagini, jāto’’ti sace evaṃ vattuṃ kukkuccāyasi, tena hi ‘‘ariyāya jātiyā’’ti evaṃ visesetvā vadāhīti uyyojesi.

    तं इत्थिं एतदवोचाति इत्थीनं गब्भवुट्ठानट्ठानं नाम न सक्‍का पुरिसेन उपसङ्कमितुं। थेरो किं करोसीति? अङ्गुलिमालत्थेरो सच्‍चकिरियं कत्वा सोत्थिकरणत्थाय आगतोति आरोचापेसि। ततो ते साणिया परिक्खिपित्वा थेरस्स बहिसाणियं पीठकं पञ्‍ञापेसुं। थेरो तत्थ निसीदित्वा – ‘‘यतो अहं भगिनि सब्बञ्‍ञुबुद्धस्स अरियाय जातिया जातो’’ति सच्‍चकिरियं अकासि, सह सच्‍चवचनेनेव धमकरणतो मुत्तउदकं विय दारको निक्खमि। मातापुत्तानं सोत्थि अहोसि। इमञ्‍च पन परित्तं न किञ्‍चि परिस्सयं न मद्दति, महापरित्तं नामेतन्ति वुत्तं। थेरेन निसीदित्वा सच्‍चकिरियकतट्ठाने पीठकं अकंसु। गब्भमूळ्हं तिरच्छानगतित्थिम्पि आनेत्वा तत्थ निसज्‍जापेन्ति, तावदेव सुखेन गब्भवुट्ठानं होति। या दुब्बला होति न सक्‍का आनेतुं, तस्सा पीठकधोवनउदकं नेत्वा सीसे सिञ्‍चन्ति, तङ्खणंयेव गब्भवुट्ठानं होति, अञ्‍ञम्पि रोगं वूपसमेति। याव कप्पा तिट्ठनकपाटिहारियं किरेतं।

    Taṃ itthiṃ etadavocāti itthīnaṃ gabbhavuṭṭhānaṭṭhānaṃ nāma na sakkā purisena upasaṅkamituṃ. Thero kiṃ karosīti? Aṅgulimālatthero saccakiriyaṃ katvā sotthikaraṇatthāya āgatoti ārocāpesi. Tato te sāṇiyā parikkhipitvā therassa bahisāṇiyaṃ pīṭhakaṃ paññāpesuṃ. Thero tattha nisīditvā – ‘‘yato ahaṃ bhagini sabbaññubuddhassa ariyāya jātiyā jāto’’ti saccakiriyaṃ akāsi, saha saccavacaneneva dhamakaraṇato muttaudakaṃ viya dārako nikkhami. Mātāputtānaṃ sotthi ahosi. Imañca pana parittaṃ na kiñci parissayaṃ na maddati, mahāparittaṃ nāmetanti vuttaṃ. Therena nisīditvā saccakiriyakataṭṭhāne pīṭhakaṃ akaṃsu. Gabbhamūḷhaṃ tiracchānagatitthimpi ānetvā tattha nisajjāpenti, tāvadeva sukhena gabbhavuṭṭhānaṃ hoti. Yā dubbalā hoti na sakkā ānetuṃ, tassā pīṭhakadhovanaudakaṃ netvā sīse siñcanti, taṅkhaṇaṃyeva gabbhavuṭṭhānaṃ hoti, aññampi rogaṃ vūpasameti. Yāva kappā tiṭṭhanakapāṭihāriyaṃ kiretaṃ.

    किं पन भगवा थेरं वेज्‍जकम्मं कारापेसीति? न कारापेसि। थेरञ्हि दिस्वा मनुस्सा भीता पलायन्ति। थेरो भिक्खाहारेन किलमति, समणधम्मं कातुं न सक्‍कोति। तस्स अनुग्गहेन सच्‍चकिरियं कारेसि। एवं किरस्स अहोसि – ‘‘इदानि किर अङ्गुलिमालत्थेरो मेत्तचित्तं पटिलभित्वा सच्‍चकिरियाय मनुस्सानं सोत्थिभावं करोतीति मनुस्सा थेरं उपसङ्कमितब्बं मञ्‍ञिस्सन्ति, ततो भिक्खाहारेन अकिलमन्तो समणधम्मं कातुं सक्खिस्सती’’ति अनुग्गहेन सच्‍चकिरियं कारेसि। न हि सच्‍चकिरिया वेज्‍जकम्मं होति। थेरस्सापि च ‘‘समणधम्मं करिस्सामी’’ति मूलकम्मट्ठानं गहेत्वा रत्तिट्ठानदिवाट्ठाने निसिन्‍नस्स चित्तं कम्मट्ठानाभिमुखं न गच्छति, अटवियं ठत्वा मनुस्सानं घातितट्ठानमेव पाकटं होति। ‘‘दुग्गतोम्हि, खुद्दकपुत्तोम्हि, जीवितं मे देहि सामीति मरणभीतानं वचनाकारो च हत्थपादविकारो च आपाथं आगच्छति, सो विप्पटिसारी हुत्वा ततोव उट्ठाय गच्छति, अथस्स भगवा तं जातिं अब्बोहारिकं कत्वावायं विपस्सनं वड्ढेत्वा अरहत्तं गण्हिस्सतीति अरियाय जातिया सच्‍चकिरियं कारेसि। एको वूपकट्ठोतिआदि वत्थसुत्ते (म॰ नि॰ १.८०) वित्थारितं।

    Kiṃ pana bhagavā theraṃ vejjakammaṃ kārāpesīti? Na kārāpesi. Therañhi disvā manussā bhītā palāyanti. Thero bhikkhāhārena kilamati, samaṇadhammaṃ kātuṃ na sakkoti. Tassa anuggahena saccakiriyaṃ kāresi. Evaṃ kirassa ahosi – ‘‘idāni kira aṅgulimālatthero mettacittaṃ paṭilabhitvā saccakiriyāya manussānaṃ sotthibhāvaṃ karotīti manussā theraṃ upasaṅkamitabbaṃ maññissanti, tato bhikkhāhārena akilamanto samaṇadhammaṃ kātuṃ sakkhissatī’’ti anuggahena saccakiriyaṃ kāresi. Na hi saccakiriyā vejjakammaṃ hoti. Therassāpi ca ‘‘samaṇadhammaṃ karissāmī’’ti mūlakammaṭṭhānaṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinnassa cittaṃ kammaṭṭhānābhimukhaṃ na gacchati, aṭaviyaṃ ṭhatvā manussānaṃ ghātitaṭṭhānameva pākaṭaṃ hoti. ‘‘Duggatomhi, khuddakaputtomhi, jīvitaṃ me dehi sāmīti maraṇabhītānaṃ vacanākāro ca hatthapādavikāro ca āpāthaṃ āgacchati, so vippaṭisārī hutvā tatova uṭṭhāya gacchati, athassa bhagavā taṃ jātiṃ abbohārikaṃ katvāvāyaṃ vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhissatīti ariyāya jātiyā saccakiriyaṃ kāresi. Eko vūpakaṭṭhotiādi vatthasutte (ma. ni. 1.80) vitthāritaṃ.

    ३५२. अञ्‍ञेनपि लेड्डु खित्तोति काकसुनखसूकरादीनं पटिक्‍कमापनत्थाय समन्ता सरक्खेपमत्ते ठाने येन केनचि दिसाभागेन खित्तो आगन्त्वा थेरस्सेव काये पतति। कित्तके ठाने एवं होति? गण्ठिकं पटिमुञ्‍चित्वा पिण्डाय चरित्वा पटिनिवत्तेत्वा याव गण्ठिकपटिमुक्‍कट्ठानं आगच्छति, ताव होति। भिन्‍नेन सीसेनाति महाचम्मं छिन्दित्वा याव अट्ठिमरियादा भिन्‍नेन।

    352.Aññenapi leḍḍu khittoti kākasunakhasūkarādīnaṃ paṭikkamāpanatthāya samantā sarakkhepamatte ṭhāne yena kenaci disābhāgena khitto āgantvā therasseva kāye patati. Kittake ṭhāne evaṃ hoti? Gaṇṭhikaṃ paṭimuñcitvā piṇḍāya caritvā paṭinivattetvā yāva gaṇṭhikapaṭimukkaṭṭhānaṃ āgacchati, tāva hoti. Bhinnena sīsenāti mahācammaṃ chinditvā yāva aṭṭhimariyādā bhinnena.

    ब्राह्मणाति खीणासवभावं सन्धाय आह। यस्स खो त्वं, ब्राह्मण, कम्मस्स विपाकेनाति इदं सभागदिट्ठधम्मवेदनीयकम्मं सन्धाय वुत्तं। कम्मञ्हि करियमानमेव तयो कोट्ठासे पूरेति। सत्तसु चित्तेसु कुसला वा अकुसला वा पठमजवनचेतना दिट्ठधम्मवेदनीयकम्मं नाम होति। तं इमस्मिंयेव अत्तभावे विपाकं देति। तथा असक्‍कोन्तं अहोसिकम्मं, नाहोसि कम्मविपाको, न भविस्सति कम्मविपाको, नत्थि कम्मविपाकोति इमस्स तिकस्स वसेन अहोसिकम्मं नाम होति। अत्थसाधिका सत्तमजवनचेतना उपपज्‍जवेदनीयकम्मं नाम। तं अनन्तरे अत्तभावे विपाकं देति। तथा असक्‍कोन्तं वुत्तनयेनेव तं अहोसिकम्मं नाम होति। उभिन्‍नमन्तरे पञ्‍चजवनचेतना अपरापरियवेदनीयकम्मं नाम होति। तं अनागते यदा ओकासं लभति, तदा विपाकं देति। सति संसारप्पवत्तिया अहोसिकम्मं नाम न होति। थेरस्स पन उपपज्‍जवेदनीयञ्‍च अपरापरियवेदनीयञ्‍चाति इमानि द्वे कम्मानि कम्मक्खयकरेन अरहत्तमग्गेन समुग्घाटितानि, दिट्ठधम्मवेदनीयं अत्थि । तं अरहत्तप्पत्तस्सापि विपाकं देतियेव। तं सन्धाय भगवा ‘‘यस्स खो त्व’’न्तिआदिमाह। तस्मा यस्स खोति एत्थ यादिसस्स खो त्वं, ब्राह्मण, कम्मस्स विपाकेनाति एवं अत्थो वेदितब्बो।

    Brāhmaṇāti khīṇāsavabhāvaṃ sandhāya āha. Yassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti idaṃ sabhāgadiṭṭhadhammavedanīyakammaṃ sandhāya vuttaṃ. Kammañhi kariyamānameva tayo koṭṭhāse pūreti. Sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma hoti. Taṃ imasmiṃyeva attabhāve vipākaṃ deti. Tathā asakkontaṃ ahosikammaṃ, nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipākoti imassa tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Tathā asakkontaṃ vuttanayeneva taṃ ahosikammaṃ nāma hoti. Ubhinnamantare pañcajavanacetanā aparāpariyavedanīyakammaṃ nāma hoti. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. Therassa pana upapajjavedanīyañca aparāpariyavedanīyañcāti imāni dve kammāni kammakkhayakarena arahattamaggena samugghāṭitāni, diṭṭhadhammavedanīyaṃ atthi . Taṃ arahattappattassāpi vipākaṃ detiyeva. Taṃ sandhāya bhagavā ‘‘yassa kho tva’’ntiādimāha. Tasmā yassa khoti ettha yādisassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti evaṃ attho veditabbo.

    अब्भा मुत्तोति देसनासीसमत्तमेतं, अब्भा महिका धूमो रजो राहूति इमेहि पन उपक्‍किलेसेहि मुत्तो चन्दिमा इध अधिप्पेतो। यथा हि एवं निरुपक्‍किलेसो चन्दिमा लोकं पभासेति, एवं पमादकिलेसविमुत्तो अप्पमत्तो भिक्खु इमं अत्तनो खन्धायतनधातुलोकं पभासेति, विहतकिलेसन्धकारं करोति।

    Abbhā muttoti desanāsīsamattametaṃ, abbhā mahikā dhūmo rajo rāhūti imehi pana upakkilesehi mutto candimā idha adhippeto. Yathā hi evaṃ nirupakkileso candimā lokaṃ pabhāseti, evaṃ pamādakilesavimutto appamatto bhikkhu imaṃ attano khandhāyatanadhātulokaṃ pabhāseti, vihatakilesandhakāraṃ karoti.

    कुसलेन पिधीयतीति मग्गकुसलेन पिधीयति अप्पटिसन्धिकं करीयति। युञ्‍जति बुद्धसासनेति बुद्धसासने कायेन वाचाय मनसा च युत्तप्पयुत्तो विहरति। इमा तिस्सो थेरस्स उदानगाथा नाम।

    Kusalena pidhīyatīti maggakusalena pidhīyati appaṭisandhikaṃ karīyati. Yuñjati buddhasāsaneti buddhasāsane kāyena vācāya manasā ca yuttappayutto viharati. Imā tisso therassa udānagāthā nāma.

    दिसा हि मेति इदं किर थेरो अत्तनो परित्ताणाकारं करोन्तो आह। तत्थ दिसा हि मेति मम सपत्ता। ये मं एवं उपवदन्ति – ‘‘यथा मयं अङ्गुलिमालेन मारितानं ञातकानं वसेन दुक्खं वेदियाम, एवं अङ्गुलिमालोपि वेदियतू’’ति, ते मय्हं दिसा चतुसच्‍चधम्मकथं सुणन्तूति अत्थो। युञ्‍जन्तूति कायवाचामनेहि युत्तप्पयुत्ता विहरन्तु। ये धम्ममेवादपयन्ति सन्तोति ये सन्तो सप्पुरिसा धम्मंयेव आदपेन्ति समादपेन्ति गण्हापेन्ति, ते मनुजा मय्हं सपत्ता भजन्तु सेवन्तु पयिरुपासन्तूति अत्थो।

    Disā hi meti idaṃ kira thero attano parittāṇākāraṃ karonto āha. Tattha disā hi meti mama sapattā. Ye maṃ evaṃ upavadanti – ‘‘yathā mayaṃ aṅgulimālena māritānaṃ ñātakānaṃ vasena dukkhaṃ vediyāma, evaṃ aṅgulimālopi vediyatū’’ti, te mayhaṃ disā catusaccadhammakathaṃ suṇantūti attho. Yuñjantūti kāyavācāmanehi yuttappayuttā viharantu. Ye dhammamevādapayantisantoti ye santo sappurisā dhammaṃyeva ādapenti samādapenti gaṇhāpenti, te manujā mayhaṃ sapattā bhajantu sevantu payirupāsantūti attho.

    अविरोधप्पसंसीनन्ति अविरोधो वुच्‍चति मेत्ता, मेत्तापसंसकानन्ति अत्थो। सुणन्तु धम्मं कालेनाति खणे खणे खन्तिमेत्तापटिसङ्खासारणीयधम्मं सुणन्तु। तञ्‍च अनुविधीयन्तूति तञ्‍च धम्मं अनुकरोन्तु पूरेन्तु।

    Avirodhappasaṃsīnanti avirodho vuccati mettā, mettāpasaṃsakānanti attho. Suṇantu dhammaṃ kālenāti khaṇe khaṇe khantimettāpaṭisaṅkhāsāraṇīyadhammaṃ suṇantu. Tañca anuvidhīyantūti tañca dhammaṃ anukarontu pūrentu.

    न हि जातु सो ममं हिंसेति यो मय्हं दिसो, सो मं एकंसेनेव न हिंसेय्य। अञ्‍ञं वा पन किञ्‍चि नन्ति न केवलं मं, अञ्‍ञम्पि पन कञ्‍चि पुग्गलं मा हिंसन्तु मा विहेठेन्तु। पप्पुय्य परमं सन्तिन्ति परमं सन्तिभूतं निब्बानं पापुणित्वा। रक्खेय्य तसथावरेति तसा वुच्‍चन्ति सतण्हा, थावरा नित्तण्हा। इदं वुत्तं होति – यो निब्बानं पापुणाति, सो सब्बं तसथावरं रक्खितुं समत्थो होति। तस्मा मय्हम्पि दिसा निब्बानं पापुणन्तु, एवं मं एकंसेनेव न हिंसिस्सन्तीति। इमा तिस्सो गाथा अत्तनो परित्तं कातुं आह।

    Na hi jātu so mamaṃ hiṃseti yo mayhaṃ diso, so maṃ ekaṃseneva na hiṃseyya. Aññaṃ vā pana kiñci nanti na kevalaṃ maṃ, aññampi pana kañci puggalaṃ mā hiṃsantu mā viheṭhentu. Pappuyya paramaṃ santinti paramaṃ santibhūtaṃ nibbānaṃ pāpuṇitvā. Rakkheyya tasathāvareti tasā vuccanti sataṇhā, thāvarā nittaṇhā. Idaṃ vuttaṃ hoti – yo nibbānaṃ pāpuṇāti, so sabbaṃ tasathāvaraṃ rakkhituṃ samattho hoti. Tasmā mayhampi disā nibbānaṃ pāpuṇantu, evaṃ maṃ ekaṃseneva na hiṃsissantīti. Imā tisso gāthā attano parittaṃ kātuṃ āha.

    इदानि अत्तनोव पटिपत्तिं दीपेन्तो उदकञ्हि नयन्ति नेत्तिकाति आह। तत्थ नेत्तिकाति ये मातिकं सोधेत्वा बन्धितब्बट्ठाने बन्धित्वा उदकं नयन्ति। उसुकाराति उसुकारका। नमयन्तीति तेलकञ्‍जिकेन मक्खेत्वा कुक्‍कुळे तापेत्वा उन्‍नतुन्‍नतट्ठाने नमेन्ता उजुं करोन्ति। तेजनन्ति कण्डं। तञ्हि इस्सासो तेजं करोति, परञ्‍च तज्‍जेति, तस्मा तेजनन्ति वुच्‍चति। अत्तानं दमयन्तीति यथा नेत्तिका उजुमग्गेन उदकं नयन्ति, उसुकारा तेजनं, तच्छका च दारुं उजुं करोन्ति, एवमेवं पण्डिता अत्तानं दमेन्ति उजुकं करोन्ति निब्बिसेवनं करोन्ति।

    Idāni attanova paṭipattiṃ dīpento udakañhi nayantinettikāti āha. Tattha nettikāti ye mātikaṃ sodhetvā bandhitabbaṭṭhāne bandhitvā udakaṃ nayanti. Usukārāti usukārakā. Namayantīti telakañjikena makkhetvā kukkuḷe tāpetvā unnatunnataṭṭhāne namentā ujuṃ karonti. Tejananti kaṇḍaṃ. Tañhi issāso tejaṃ karoti, parañca tajjeti, tasmā tejananti vuccati. Attānaṃ damayantīti yathā nettikā ujumaggena udakaṃ nayanti, usukārā tejanaṃ, tacchakā ca dāruṃ ujuṃ karonti, evamevaṃ paṇḍitā attānaṃ damenti ujukaṃ karonti nibbisevanaṃ karonti.

    तादिनाति इट्ठानिट्ठादीसु निब्बिकारेन – ‘‘पञ्‍चहाकारेहि भगवा तादी, इट्ठानिट्ठे तादी, वन्तावीति तादी, चत्तावीति तादी, तिण्णावीति तादी, तन्‍निद्देसाति तादी’’ति (महानि॰ ३८; १९२) एवं तादिलक्खणप्पत्तेन सत्थारा। भवनेत्तीति भवरज्‍जु, तण्हायेतं नामं। ताय हि गोणा विय गीवाय रज्‍जुया, सत्ता हदये बद्धा तं तं भवं नीयन्ति, तस्मा भवनेत्तीति वुच्‍चति। फुट्ठो कम्मविपाकेनाति मग्गचेतनाय फुट्ठो। यस्मा हि मग्गचेतनाय कम्मं पच्‍चति विपच्‍चति डय्हति, परिक्खयं गच्छति, तस्मा सा कम्मविपाकोति वुत्ता। ताय हि फुट्ठत्ता एस अणणो निक्‍किलेसो जातो, न दुक्खवेदनाय अणणो। भुञ्‍जामीति चेत्थ थेय्यपरिभोगो इणपरिभोगो दायज्‍जपरिभोगो सामिपरिभोगोति चत्तारो परिभोगा वेदितब्बा। तत्थ दुस्सीलस्स परिभोगो थेय्यपरिभोगो नाम। सो हि चत्तारो पच्‍चये थेनेत्वा भुञ्‍जति। वुत्तम्पि चेतं ‘‘थेय्याय वो, भिक्खवे, रट्ठपिण्डो भुत्तो’’ति (पारा॰ १९५)। सीलवतो पन अपच्‍चवेक्खणपरिभोगो इणपरिभोगो नाम। सत्तन्‍नं सेक्खानं परिभोगो दायज्‍जपरिभोगो नाम। खीणासवस्स परिभोगो सामिपरिभोगो नाम। इध किलेसइणानं अभावं सन्धाय ‘‘अणणो’’ति वुत्तं। ‘‘अनिणो’’तिपि पाठो। सामिपरिभोगं सन्धाय ‘‘भुञ्‍जामि भोजन’’न्ति वुत्तं।

    Tādināti iṭṭhāniṭṭhādīsu nibbikārena – ‘‘pañcahākārehi bhagavā tādī, iṭṭhāniṭṭhe tādī, vantāvīti tādī, cattāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī’’ti (mahāni. 38; 192) evaṃ tādilakkhaṇappattena satthārā. Bhavanettīti bhavarajju, taṇhāyetaṃ nāmaṃ. Tāya hi goṇā viya gīvāya rajjuyā, sattā hadaye baddhā taṃ taṃ bhavaṃ nīyanti, tasmā bhavanettīti vuccati. Phuṭṭhokammavipākenāti maggacetanāya phuṭṭho. Yasmā hi maggacetanāya kammaṃ paccati vipaccati ḍayhati, parikkhayaṃ gacchati, tasmā sā kammavipākoti vuttā. Tāya hi phuṭṭhattā esa aṇaṇo nikkileso jāto, na dukkhavedanāya aṇaṇo. Bhuñjāmīti cettha theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti cattāro paribhogā veditabbā. Tattha dussīlassa paribhogo theyyaparibhogo nāma. So hi cattāro paccaye thenetvā bhuñjati. Vuttampi cetaṃ ‘‘theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto’’ti (pārā. 195). Sīlavato pana apaccavekkhaṇaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Idha kilesaiṇānaṃ abhāvaṃ sandhāya ‘‘aṇaṇo’’ti vuttaṃ. ‘‘Aniṇo’’tipi pāṭho. Sāmiparibhogaṃ sandhāya ‘‘bhuñjāmi bhojana’’nti vuttaṃ.

    कामरतिसन्थवन्ति दुविधेसुपि कामेसु तण्हारतिसन्थवं मा अनुयुञ्‍जथ मा करित्थ। नयिदं दुम्मन्तितं ममाति यं मया सम्मासम्बुद्धं दिस्वा पब्बजिस्सामीति मन्तितं, तं मम मन्तितं न दुम्मन्तितं। संविभत्तेसु धम्मेसूति अहं सत्थाति एवं लोके उप्पन्‍नेहि ये धम्मा संविभत्ता, तेसु धम्मेसु यं सेट्ठं निब्बानं, तदेव अहं उपगमं उपगतो सम्पत्तो, तस्मा मय्हं इदं आगमनं स्वागतं नाम गतन्ति। तिस्सो विज्‍जाति पुब्बेनिवासदिब्बचक्खुआसवक्खयपञ्‍ञा। कतं बुद्धस्स सासनन्ति यं बुद्धस्स सासने कत्तब्बकिच्‍चं अत्थि, तं सब्बं मया कतं। तीहि विज्‍जाहि नवहि च लोकुत्तरधम्मेहि देसनं मत्थकं पापेसीति।

    Kāmaratisanthavanti duvidhesupi kāmesu taṇhāratisanthavaṃ mā anuyuñjatha mā karittha. Nayidaṃ dummantitaṃ mamāti yaṃ mayā sammāsambuddhaṃ disvā pabbajissāmīti mantitaṃ, taṃ mama mantitaṃ na dummantitaṃ. Saṃvibhattesu dhammesūti ahaṃ satthāti evaṃ loke uppannehi ye dhammā saṃvibhattā, tesu dhammesu yaṃ seṭṭhaṃ nibbānaṃ, tadeva ahaṃ upagamaṃ upagato sampatto, tasmā mayhaṃ idaṃ āgamanaṃ svāgataṃ nāma gatanti. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayapaññā. Kataṃbuddhassa sāsananti yaṃ buddhassa sāsane kattabbakiccaṃ atthi, taṃ sabbaṃ mayā kataṃ. Tīhi vijjāhi navahi ca lokuttaradhammehi desanaṃ matthakaṃ pāpesīti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    अङ्गुलिमालसुत्तवण्णना निट्ठिता।

    Aṅgulimālasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ६. अङ्गुलिमालसुत्तं • 6. Aṅgulimālasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ६. अङ्गुलिमालसुत्तवण्णना • 6. Aṅgulimālasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact