Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. अञ्‍जनवनियत्थेरगाथावण्णना

    5. Añjanavaniyattheragāthāvaṇṇanā

    आसन्दिं कुटिकं कत्वाति आयस्मतो अञ्‍जनवनियत्थेरस्स गाथा। का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले सुदस्सनो नाम मालाकारो हुत्वा सुमनपुप्फेहि भगवन्तं पूजेत्वा अञ्‍ञम्पि तत्थ तत्थ बहुं पुञ्‍ञं कत्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो सासने पब्बजित्वा समणधम्मं अकासि। अथ इमस्मिं बुद्धुप्पादे वेसालियं वज्‍जिराजकुले निब्बत्तित्वा तस्स वयप्पत्तकाले वज्‍जिरट्ठे अवुट्ठिभयं ब्याधिभयं अमनुस्सभयन्ति तीणि भयानि उप्पज्‍जिंसु । तं सब्बं रतनसुत्तवण्णनायं (खु॰ पा॰ अट्ठ॰ रतनसुत्तवण्णना; सु॰ नि॰ अट्ठ॰ १.रतनसुत्तवण्णना) वुत्तनयेन वेदितब्बं। भगवति पन वेसालिं पविट्ठे भयेसु च वूपसन्तेसु सत्थु धम्मदेसनाय सम्बहुलानं देवमनुस्सानं धम्माभिसमये च जाते अयं राजकुमारो बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजि। यथा चायं एवं अनन्तरं वुच्‍चमाना चत्तारोपि जना। तेपि हि इमस्स सहायभूता लिच्छविराजकुमारा एवं इमिनाव नीहारेन पब्बजिंसु। कस्सपसम्बुद्धकालेपि सहाया हुत्वा इमिना सहेव पब्बजित्वा समणधम्मं अकंसु, पदुमुत्तरस्सपि भगवतो पादमूले कुसलबीजरोपनादिं अकंसूति। तत्थायं कतपुब्बकिच्‍चो साकेते अञ्‍जनवने सुसानट्ठाने वसन्तो उपकट्ठाय वस्सूपनायिकाय मनुस्सेहि छड्डितं जिण्णकं आसन्दिं लभित्वा तं चतूसु पासाणेसु ठपेत्वा उपरि तिरियञ्‍च तिणादीहि छादेत्वा द्वारं योजेत्वा वस्सं उपगतो। पठममासेयेव घटेन्तो वायमन्तो अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.११.२४-२८) –

    Āsandiṃkuṭikaṃ katvāti āyasmato añjanavaniyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle sudassano nāma mālākāro hutvā sumanapupphehi bhagavantaṃ pūjetvā aññampi tattha tattha bahuṃ puññaṃ katvā devamanussesu saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ akāsi. Atha imasmiṃ buddhuppāde vesāliyaṃ vajjirājakule nibbattitvā tassa vayappattakāle vajjiraṭṭhe avuṭṭhibhayaṃ byādhibhayaṃ amanussabhayanti tīṇi bhayāni uppajjiṃsu . Taṃ sabbaṃ ratanasuttavaṇṇanāyaṃ (khu. pā. aṭṭha. ratanasuttavaṇṇanā; su. ni. aṭṭha. 1.ratanasuttavaṇṇanā) vuttanayena veditabbaṃ. Bhagavati pana vesāliṃ paviṭṭhe bhayesu ca vūpasantesu satthu dhammadesanāya sambahulānaṃ devamanussānaṃ dhammābhisamaye ca jāte ayaṃ rājakumāro buddhānubhāvaṃ disvā paṭiladdhasaddho pabbaji. Yathā cāyaṃ evaṃ anantaraṃ vuccamānā cattāropi janā. Tepi hi imassa sahāyabhūtā licchavirājakumārā evaṃ imināva nīhārena pabbajiṃsu. Kassapasambuddhakālepi sahāyā hutvā iminā saheva pabbajitvā samaṇadhammaṃ akaṃsu, padumuttarassapi bhagavato pādamūle kusalabījaropanādiṃ akaṃsūti. Tatthāyaṃ katapubbakicco sākete añjanavane susānaṭṭhāne vasanto upakaṭṭhāya vassūpanāyikāya manussehi chaḍḍitaṃ jiṇṇakaṃ āsandiṃ labhitvā taṃ catūsu pāsāṇesu ṭhapetvā upari tiriyañca tiṇādīhi chādetvā dvāraṃ yojetvā vassaṃ upagato. Paṭhamamāseyeva ghaṭento vāyamanto arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.11.24-28) –

    ‘‘सुदस्सनोति नामेन, मालाकारो अहं तदा।

    ‘‘Sudassanoti nāmena, mālākāro ahaṃ tadā;

    अद्दसं विरजं बुद्धं, लोकजेट्ठं नरासभं॥

    Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

    ‘‘जातिपुप्फं गहेत्वान, पूजयिं पदुमुत्तरं।

    ‘‘Jātipupphaṃ gahetvāna, pūjayiṃ padumuttaraṃ;

    विसुद्धचक्खु सुमनो, दिब्बचक्खुं समज्झगं॥

    Visuddhacakkhu sumano, dibbacakkhuṃ samajjhagaṃ.

    ‘‘एतिस्सा पुप्फपूजाय, चित्तस्स पणिधीहि च।

    ‘‘Etissā pupphapūjāya, cittassa paṇidhīhi ca;

    कप्पानं सतसहस्सं, दुग्गतिं नुपपज्‍जहं॥

    Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

    ‘‘सोळसासिंसु राजानो, देवुत्तरसनामका।

    ‘‘Soḷasāsiṃsu rājāno, devuttarasanāmakā;

    छत्तिंसम्हि इतो कप्पे, चक्‍कवत्ती महब्बला॥

    Chattiṃsamhi ito kappe, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा विमुत्तिसुखं पटिसंवेदेन्तो समापत्तितो वुट्ठाय यथालद्धं सम्पत्तिं पच्‍चवेक्खित्वा पीतिवेगेन उदानेन्तो ‘‘आसन्दिं कुटिकं कत्वा’’ति गाथं अभासि ।

    Arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento samāpattito vuṭṭhāya yathāladdhaṃ sampattiṃ paccavekkhitvā pītivegena udānento ‘‘āsandiṃ kuṭikaṃ katvā’’ti gāthaṃ abhāsi .

    ५५. तत्थ आसन्दिं कुटिकं कत्वाति आसन्दी नाम दीघपादकं चतुरस्सपीठं, आयतं चतुरस्सम्पि अत्थियेव, यत्थ निसीदितुमेव सक्‍का, न निपज्‍जितुं तं आसन्दिं कुटिकं कत्वा वासत्थाय हेट्ठा वुत्तनयेन कुटिकं कत्वा यथा तत्थ निसिन्‍नस्स उतुपरिस्सयाभावेन सुखेन समणधम्मं कातुं सक्‍का, एवं कुटिकं कत्वा। एतेन परमुक्‍कंसगतं सेनासने अत्तनो अप्पिच्छतं सन्तुट्ठिञ्‍च दस्सेति। वुत्तम्पि चेतं धम्मसेनापतिना –

    55. Tattha āsandiṃ kuṭikaṃ katvāti āsandī nāma dīghapādakaṃ caturassapīṭhaṃ, āyataṃ caturassampi atthiyeva, yattha nisīditumeva sakkā, na nipajjituṃ taṃ āsandiṃ kuṭikaṃ katvā vāsatthāya heṭṭhā vuttanayena kuṭikaṃ katvā yathā tattha nisinnassa utuparissayābhāvena sukhena samaṇadhammaṃ kātuṃ sakkā, evaṃ kuṭikaṃ katvā. Etena paramukkaṃsagataṃ senāsane attano appicchataṃ santuṭṭhiñca dasseti. Vuttampi cetaṃ dhammasenāpatinā –

    ‘‘पल्‍लङ्केन निसिन्‍नस्स, जण्णुकेनाभिवस्सति।

    ‘‘Pallaṅkena nisinnassa, jaṇṇukenābhivassati;

    अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति॥ (थेरगा॰ ९८५; मि॰ प॰ ६.१.१)।

    Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 985; mi. pa. 6.1.1);

    अपरे ‘‘आसन्दिकुटिक’’न्ति पाठं वत्वा ‘‘आसन्दिप्पमाणं कुटिकं कत्वा’’ति अत्थं वदन्ति। अञ्‍ञे पन ‘‘आसननिसज्‍जादिगते मनुस्से उद्दिस्स मञ्‍चकस्स उपरि कतकुटिका आसन्दी नाम, तं आसन्दिं कुटिकं कत्वा’’ति अत्थं वदन्ति। ओग्गय्हाति ओगाहेत्वा अनुपविसित्वा। अञ्‍जनं वनन्ति एवंनामकं वनं, अञ्‍जनवण्णपुप्फभावतो हि अञ्‍जना वुच्‍चन्ति वल्‍लियो, तब्बहुलताय तं वनं ‘‘अञ्‍जनवन’’न्ति नामं लभि। अपरे पन ‘‘अञ्‍जना नाम महागच्छा’’ति वदन्ति, तं अञ्‍जनवनं ओग्गय्ह आसन्दिकं कुटिकं कत्वा तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासनन्ति विहरता मयाति वचनसेसेनेव योजना। इदमेव च थेरस्स अञ्‍ञाब्याकरणं अहोसीति।

    Apare ‘‘āsandikuṭika’’nti pāṭhaṃ vatvā ‘‘āsandippamāṇaṃ kuṭikaṃ katvā’’ti atthaṃ vadanti. Aññe pana ‘‘āsananisajjādigate manusse uddissa mañcakassa upari katakuṭikā āsandī nāma, taṃ āsandiṃ kuṭikaṃ katvā’’ti atthaṃ vadanti. Oggayhāti ogāhetvā anupavisitvā. Añjanaṃ vananti evaṃnāmakaṃ vanaṃ, añjanavaṇṇapupphabhāvato hi añjanā vuccanti valliyo, tabbahulatāya taṃ vanaṃ ‘‘añjanavana’’nti nāmaṃ labhi. Apare pana ‘‘añjanā nāma mahāgacchā’’ti vadanti, taṃ añjanavanaṃ oggayha āsandikaṃ kuṭikaṃ katvā tisso vijjā anuppattā, kataṃ buddhassa sāsananti viharatā mayāti vacanaseseneva yojanā. Idameva ca therassa aññābyākaraṇaṃ ahosīti.

    अञ्‍जनवनियत्थेरगाथावण्णना निट्ठिता।

    Añjanavaniyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. अञ्‍जनवनियत्थेरगाथा • 5. Añjanavaniyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact