Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १५. सोळसकनिपातो

    15. Soḷasakanipāto

    १. अञ्‍ञासिकोण्डञ्‍ञत्थेरगाथावण्णना

    1. Aññāsikoṇḍaññattheragāthāvaṇṇanā

    सोळसकनिपाते एस भिय्योतिआदिका आयस्मतो अञ्‍ञासिकोण्डञ्‍ञत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा विञ्‍ञुतं पत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं अत्तनो सासने पठमं पटिविद्धधम्मरत्तञ्‍ञूनं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो सतसहस्सभिक्खुपरिवारस्स सत्थुनो सत्ताहं महादानं पवत्तेत्वा पणिधानं अकासि। सत्थापिस्स अनन्तरायतं दिस्वा भाविनिं सम्पत्तिं ब्याकासि। सो यावजीवं पुञ्‍ञानि कत्वा सत्थरि परिनिब्बुते चेतिये पतिट्ठापियमाने अन्तोचेतिये रतनघरं कारेसि, चेतियं परिवारेत्वा सहस्सरतनग्घियानि च कारेसि।

    Soḷasakanipāte esa bhiyyotiādikā āyasmato aññāsikoṇḍaññattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare gahapatimahāsālakule nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ attano sāsane paṭhamaṃ paṭividdhadhammarattaññūnaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento satasahassabhikkhuparivārassa satthuno sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthāpissa anantarāyataṃ disvā bhāviniṃ sampattiṃ byākāsi. So yāvajīvaṃ puññāni katvā satthari parinibbute cetiye patiṭṭhāpiyamāne antocetiye ratanagharaṃ kāresi, cetiyaṃ parivāretvā sahassaratanagghiyāni ca kāresi.

    सो एवं पुञ्‍ञानि कत्वा, ततो चवित्वा, देवमनुस्सेसु संसरन्तो विपस्सिस्स भगवतो काले महाकालो नाम कुटुम्बिको हुत्वा अट्ठकरीसमत्ते खेत्ते सालिगब्भं फालेत्वा, गहितसालितण्डुलेहि असम्भिन्‍नखीरपायासं सम्पादेत्वा, तत्थ मधुसप्पिसक्‍करादयो पक्खिपित्वा, बुद्धप्पमुखस्स सङ्घस्स अदासि। सालिगब्भं फालेत्वा गहितगहितट्ठानं पुन पूरति, पुथुककाले पुथुकग्गं नाम अदासि। लायने लायनग्गं, वेणिकरणे वेणग्गं, कलापादिकरणे कलापग्गं, खलग्गं, भण्डग्गं, मिनग्गं, कोट्ठग्गन्ति; एवं एकसस्से नव वारे अग्गदानं नाम अदासि। तम्पि सस्सं अतिरेकतरं सम्पन्‍नं अहोसि।

    So evaṃ puññāni katvā, tato cavitvā, devamanussesu saṃsaranto vipassissa bhagavato kāle mahākālo nāma kuṭumbiko hutvā aṭṭhakarīsamatte khette sāligabbhaṃ phāletvā, gahitasālitaṇḍulehi asambhinnakhīrapāyāsaṃ sampādetvā, tattha madhusappisakkarādayo pakkhipitvā, buddhappamukhassa saṅghassa adāsi. Sāligabbhaṃ phāletvā gahitagahitaṭṭhānaṃ puna pūrati, puthukakāle puthukaggaṃ nāma adāsi. Lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādikaraṇe kalāpaggaṃ, khalaggaṃ, bhaṇḍaggaṃ, minaggaṃ, koṭṭhagganti; evaṃ ekasasse nava vāre aggadānaṃ nāma adāsi. Tampi sassaṃ atirekataraṃ sampannaṃ ahosi.

    एवं यावजीवं पुञ्‍ञानि कत्वा, ततो चुतो देवलोके निब्बत्तित्वा देवेसु च मनुस्सेसु च संसरन्तो, अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव कपिलवत्थुनगरस्स अविदूरे दोणवत्थुनामके ब्राह्मणगामे ब्राह्मणमहासालकुले निब्बत्ति। तस्स कोण्डञ्‍ञोति गोत्ततो आगतं नामं अहोसि। सो वयप्पत्तो तयो वेदे उग्गहेत्वा लक्खणमन्तेसु च पारं अगमासि। तेन समयेन अम्हाकं बोधिसत्तो तुसितपुरतो चवित्वा कपिलवत्थुपुरे सुद्धोदनमहाराजस्स गेहे निब्बत्ति। तस्स नामग्गहणदिवसे अट्ठुत्तरसतेसु ब्राह्मणेसु उपनीतेसु ये अट्ठ ब्राह्मणा लक्खणपरिग्गहणत्थं महातलं उपनीता। सो तेसु सब्बनवको हुत्वा, महापुरिसस्स लक्खणनिप्फत्तिं दिस्वा, ‘‘एकंसेन अयं बुद्धो भविस्सती’’ति निट्ठं गन्त्वा महासत्तस्स अभिनिक्खमनं उदिक्खन्तो विचरति।

    Evaṃ yāvajīvaṃ puññāni katvā, tato cuto devaloke nibbattitvā devesu ca manussesu ca saṃsaranto, amhākaṃ bhagavato uppattito puretarameva kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule nibbatti. Tassa koṇḍaññoti gottato āgataṃ nāmaṃ ahosi. So vayappatto tayo vede uggahetvā lakkhaṇamantesu ca pāraṃ agamāsi. Tena samayena amhākaṃ bodhisatto tusitapurato cavitvā kapilavatthupure suddhodanamahārājassa gehe nibbatti. Tassa nāmaggahaṇadivase aṭṭhuttarasatesu brāhmaṇesu upanītesu ye aṭṭha brāhmaṇā lakkhaṇapariggahaṇatthaṃ mahātalaṃ upanītā. So tesu sabbanavako hutvā, mahāpurisassa lakkhaṇanipphattiṃ disvā, ‘‘ekaṃsena ayaṃ buddho bhavissatī’’ti niṭṭhaṃ gantvā mahāsattassa abhinikkhamanaṃ udikkhanto vicarati.

    बोधिसत्तोपि खो महता परिवारेन वड्ढमानो अनुक्‍कमेन वुद्धिप्पत्तो ञाणपरिपाकं गन्त्वा एकूनतिंसतिमे वस्से महाभिनिक्खमनं निक्खमन्तो अनोमानदीतीरे पब्बजित्वा अनुक्‍कमेन उरुवेलं गन्त्वा पधानं पदहि। तदा कोण्डञ्‍ञो माणवो महासत्तस्स पब्बजितभावं सुत्वा, लक्खणपरिग्गाहकब्राह्मणानं पुत्तेहि वप्पमाणवादीहि सद्धिं अत्तपञ्‍चमो पब्बजित्वा, अनुक्‍कमेन बोधिसत्तस्स सन्तिकं उपसङ्कमित्वा, छब्बस्सानि तं उपट्ठहन्तो तस्स ओळारिकाहारपरिभोगेन निब्बिन्‍नो अपक्‍कमित्वा इसिपतनं अगमासि। अथ खो बोधिसत्तो ओळारिकाहारपरिभोगेन लद्धकायबलो वेसाखपुण्णमायं बोधिरुक्खमूले अपराजितपल्‍लङ्के निसिन्‍नो तिण्णं मारानं मत्थकं मद्दित्वा, अभिसम्बुद्धो हुत्वा, सत्तसत्ताहं बोधिमण्डेयेव वीतिनामेत्वा, पञ्‍चवग्गियानं ञाणपरिपाकं ञत्वा, आसाळ्हीपुण्णमायं इसिपतनं गन्त्वा, तेसं धम्मचक्‍कपवत्तनसुत्तन्तं (महाव॰ १३ आदयो; सं॰ नि॰ ५.१०८१) देसेसि। देसनापरियोसाने कोण्डञ्‍ञत्थेरो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि। अथ पञ्‍चमियं पक्खस्स अनत्तलक्खणसुत्तन्तदेसनाय (महाव॰ २०; सं॰ नि॰ ३.५९) अरहत्तं सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर १.१.५९६-६१२) –

    Bodhisattopi kho mahatā parivārena vaḍḍhamāno anukkamena vuddhippatto ñāṇaparipākaṃ gantvā ekūnatiṃsatime vasse mahābhinikkhamanaṃ nikkhamanto anomānadītīre pabbajitvā anukkamena uruvelaṃ gantvā padhānaṃ padahi. Tadā koṇḍañño māṇavo mahāsattassa pabbajitabhāvaṃ sutvā, lakkhaṇapariggāhakabrāhmaṇānaṃ puttehi vappamāṇavādīhi saddhiṃ attapañcamo pabbajitvā, anukkamena bodhisattassa santikaṃ upasaṅkamitvā, chabbassāni taṃ upaṭṭhahanto tassa oḷārikāhāraparibhogena nibbinno apakkamitvā isipatanaṃ agamāsi. Atha kho bodhisatto oḷārikāhāraparibhogena laddhakāyabalo vesākhapuṇṇamāyaṃ bodhirukkhamūle aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā, abhisambuddho hutvā, sattasattāhaṃ bodhimaṇḍeyeva vītināmetvā, pañcavaggiyānaṃ ñāṇaparipākaṃ ñatvā, āsāḷhīpuṇṇamāyaṃ isipatanaṃ gantvā, tesaṃ dhammacakkapavattanasuttantaṃ (mahāva. 13 ādayo; saṃ. ni. 5.1081) desesi. Desanāpariyosāne koṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Atha pañcamiyaṃ pakkhassa anattalakkhaṇasuttantadesanāya (mahāva. 20; saṃ. ni. 3.59) arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.1.596-612) –

    ‘‘पदुमुत्तरसम्बुद्धं, लोकजेट्ठं विनायकं।

    ‘‘Padumuttarasambuddhaṃ, lokajeṭṭhaṃ vināyakaṃ;

    बुद्धभूमिमनुप्पत्तं, पठमं अद्दसं अहं॥

    Buddhabhūmimanuppattaṃ, paṭhamaṃ addasaṃ ahaṃ.

    ‘‘यावता बोधिया मूले, यक्खा सब्बे समागता।

    ‘‘Yāvatā bodhiyā mūle, yakkhā sabbe samāgatā;

    सम्बुद्धं परिवारेत्वा, वन्दन्ति पञ्‍जलीकता॥

    Sambuddhaṃ parivāretvā, vandanti pañjalīkatā.

    ‘‘सब्बे देवा तुट्ठमना, आकासे सञ्‍चरन्ति ते।

    ‘‘Sabbe devā tuṭṭhamanā, ākāse sañcaranti te;

    बुद्धो अयं अनुप्पत्तो, अन्धकारतमोनुदो॥

    Buddho ayaṃ anuppatto, andhakāratamonudo.

    ‘‘तेसं हासपरेतानं, महानादो अवत्तथ।

    ‘‘Tesaṃ hāsaparetānaṃ, mahānādo avattatha;

    किलेसे झापयिस्साम, सम्मासम्बुद्धसासने॥

    Kilese jhāpayissāma, sammāsambuddhasāsane.

    ‘‘देवानं गिरमञ्‍ञाय, वाचासभिमुदीरिहं।

    ‘‘Devānaṃ giramaññāya, vācāsabhimudīrihaṃ;

    हट्ठो हट्ठेन चित्तेन, आदिभिक्खमदासहं॥

    Haṭṭho haṭṭhena cittena, ādibhikkhamadāsahaṃ.

    ‘‘मम सङ्कप्पमञ्‍ञाय, सत्था लोके अनुत्तरो।

    ‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

    देवसङ्घे निसीदित्वा, इमा गाथा अभासथ॥

    Devasaṅghe nisīditvā, imā gāthā abhāsatha.

    ‘‘सत्ताहं अभिनिक्खम्म, बोधिं अज्झगमं अहं।

    ‘‘Sattāhaṃ abhinikkhamma, bodhiṃ ajjhagamaṃ ahaṃ;

    इदं मे पठमं भत्तं, ब्रह्मचारिस्स यापनं॥

    Idaṃ me paṭhamaṃ bhattaṃ, brahmacārissa yāpanaṃ.

    ‘‘तुसिता हि इधागन्त्वा, यो मे भिक्खं उपानयि।

    ‘‘Tusitā hi idhāgantvā, yo me bhikkhaṃ upānayi;

    तमहं कित्तयिस्सामि, सुणोथ मम भासतो॥

    Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

    ‘‘तिंसकप्पसहस्सानि, देवरज्‍जं करिस्सति।

    ‘‘Tiṃsakappasahassāni, devarajjaṃ karissati;

    सब्बे देवे अभिभोत्वा, तिदिवं आवसिस्सति॥

    Sabbe deve abhibhotvā, tidivaṃ āvasissati.

    ‘‘देवलोका चवित्वान, मनुस्सत्तं गमिस्सति।

    ‘‘Devalokā cavitvāna, manussattaṃ gamissati;

    सहस्सधा चक्‍कवत्ती, तत्थ रज्‍जं करिस्सति॥

    Sahassadhā cakkavattī, tattha rajjaṃ karissati.

    ‘‘कप्पसतसहस्सम्हि, ओक्‍काककुलसम्भवो।

    ‘‘Kappasatasahassamhi, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति।

    ‘‘Tidasā so cavitvāna, manussattaṃ gamissati;

    अगारा पब्बजित्वान, छब्बस्सानि वसिस्सति॥

    Agārā pabbajitvāna, chabbassāni vasissati.

    ‘‘ततो सत्तमके वस्से, बुद्धो सच्‍चं कथेस्सति।

    ‘‘Tato sattamake vasse, buddho saccaṃ kathessati;

    कोण्डञ्‍ञो नाम नामेन, पठमं सच्छिकाहिति॥

    Koṇḍañño nāma nāmena, paṭhamaṃ sacchikāhiti.

    ‘‘निक्खन्तेनानुपब्बजिं, पधानं सुकतं मया।

    ‘‘Nikkhantenānupabbajiṃ, padhānaṃ sukataṃ mayā;

    किलेसे झापनत्थाय, पब्बजिं, अनगारियं॥

    Kilese jhāpanatthāya, pabbajiṃ, anagāriyaṃ.

    ‘‘अभिगन्त्वान सब्बञ्‍ञू, बुद्धो लोके सदेवके।

    ‘‘Abhigantvāna sabbaññū, buddho loke sadevake;

    इसिनामे मिगारञ्‍ञे, अमतभेरिमाहनि॥

    Isināme migāraññe, amatabherimāhani.

    ‘‘सो दानि पत्तो अमतं, सन्तिपदमनुत्तरं।

    ‘‘So dāni patto amataṃ, santipadamanuttaraṃ;

    सब्बासवे परिञ्‍ञाय, विहरामि अनासवो॥

    Sabbāsave pariññāya, viharāmi anāsavo.

    ‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana’’nti.

    अथ नं सत्था अपरभागे जेतवनमहाविहारे भिक्खुसङ्घमज्झे पञ्‍ञत्तवरबुद्धासने निसिन्‍नो पठमं पटिविद्धधम्मभावं दीपेन्तो, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं रत्तञ्‍ञूनं यदिदं अञ्‍ञासिकोण्डञ्‍ञो’’ति (अ॰ नि॰ १.१८८) एतदग्गे ठपेसि। सो द्वीहि अग्गसावकेहि अत्तनि करीयमानं परमनिपच्‍चकारं गामन्तसेनासने आकिण्णविहारञ्‍च परिहरितुकामो, विवेकाभिरतिया विहरितुकामो च अत्तनो सन्तिकं उपगतानं गहट्ठपब्बजितानं पटिसन्थारकरणम्पि पपञ्‍चं मञ्‍ञमानो सत्थारं आपुच्छित्वा हिमवन्तं पविसित्वा छद्दन्तेहि नागेहि उपट्ठियमानो छद्दन्तदहतीरे द्वादस वस्सानि वसि। एवं तत्थ वसन्तं थेरं एकदिवसं सक्‍को देवराजा उपसङ्कमित्वा वन्दित्वा ठितो एवमाह – ‘‘साधु मे, भन्ते, अय्यो धम्मं देसेतू’’ति। थेरो तस्स चतुसच्‍चगब्भं तिलक्खणाहतं सुञ्‍ञतपटिसंयुत्तं नानानयविचित्तं अमतोगधं बुद्धलीलाय धम्मं देसेसि। तं सुत्वा सक्‍को अत्तनो पसादं पवेदेन्तो –

    Atha naṃ satthā aparabhāge jetavanamahāvihāre bhikkhusaṅghamajjhe paññattavarabuddhāsane nisinno paṭhamaṃ paṭividdhadhammabhāvaṃ dīpento, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño’’ti (a. ni. 1.188) etadagge ṭhapesi. So dvīhi aggasāvakehi attani karīyamānaṃ paramanipaccakāraṃ gāmantasenāsane ākiṇṇavihārañca pariharitukāmo, vivekābhiratiyā viharitukāmo ca attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ paṭisanthārakaraṇampi papañcaṃ maññamāno satthāraṃ āpucchitvā himavantaṃ pavisitvā chaddantehi nāgehi upaṭṭhiyamāno chaddantadahatīre dvādasa vassāni vasi. Evaṃ tattha vasantaṃ theraṃ ekadivasaṃ sakko devarājā upasaṅkamitvā vanditvā ṭhito evamāha – ‘‘sādhu me, bhante, ayyo dhammaṃ desetū’’ti. Thero tassa catusaccagabbhaṃ tilakkhaṇāhataṃ suññatapaṭisaṃyuttaṃ nānānayavicittaṃ amatogadhaṃ buddhalīlāya dhammaṃ desesi. Taṃ sutvā sakko attano pasādaṃ pavedento –

    ६७३.

    673.

    ‘‘एस भिय्यो पसीदामि, सुत्वा धम्मं महारसं।

    ‘‘Esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasaṃ;

    विरागो देसितो धम्मो, अनुपादाय सब्बसो’’ति॥ – पठमं गाथमाह।

    Virāgo desito dhammo, anupādāya sabbaso’’ti. – paṭhamaṃ gāthamāha;

    तत्थ एस भिय्यो पसीदामि, सुत्वा धम्मं महारसन्ति यदिपि अनेकवारं सत्थु सन्तिके धम्मं सुत्वा तत्थ अभिप्पसन्‍नो। इदानि पन तुम्हेहि कथितं नानानयविचित्तताय असेचनकताय च महारसं धम्मं सुत्वा एसो अहं ततो भिय्यो पसीदामि। विरागो देसितो धम्मो, अनुपादाय सब्बसोति सब्बसंकिलेसतो सब्बसङ्खारतो च विरज्‍जनतो विरागजननतो विरागो। ततो एव रूपादीसु कञ्‍चि धम्मं अनुपादाय अग्गहेत्वा विमुत्तिसाधनवसेन पवत्तत्ता सब्बसो अनुपादाय देसितो।

    Tattha esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasanti yadipi anekavāraṃ satthu santike dhammaṃ sutvā tattha abhippasanno. Idāni pana tumhehi kathitaṃ nānānayavicittatāya asecanakatāya ca mahārasaṃ dhammaṃ sutvā eso ahaṃ tato bhiyyo pasīdāmi. Virāgo desito dhammo, anupādāya sabbasoti sabbasaṃkilesato sabbasaṅkhārato ca virajjanato virāgajananato virāgo. Tato eva rūpādīsu kañci dhammaṃ anupādāya aggahetvā vimuttisādhanavasena pavattattā sabbaso anupādāya desito.

    एवं सक्‍को देवराजा थेरस्स देसनं थोमेत्वा थेरं अभिवादेत्वा सकट्ठानमेव गतो। अथेकदिवसं थेरो मिच्छावितक्‍केहि अभिभुय्यमानानं एकच्‍चानं पुथुज्‍जनानं चित्ताचारं दिस्वा तप्पटिपक्खभूतञ्‍चस्स अनुक्‍कमं अनुस्सरित्वा, अत्तनो च सब्बसो ततो विनिवत्तितमानसतं आवज्‍जेत्वा तदत्थं दीपेत्वा –

    Evaṃ sakko devarājā therassa desanaṃ thometvā theraṃ abhivādetvā sakaṭṭhānameva gato. Athekadivasaṃ thero micchāvitakkehi abhibhuyyamānānaṃ ekaccānaṃ puthujjanānaṃ cittācāraṃ disvā tappaṭipakkhabhūtañcassa anukkamaṃ anussaritvā, attano ca sabbaso tato vinivattitamānasataṃ āvajjetvā tadatthaṃ dīpetvā –

    ६७४.

    674.

    ‘‘बहूनि लोके चित्रानि, अस्मिं पथविमण्डले।

    ‘‘Bahūni loke citrāni, asmiṃ pathavimaṇḍale;

    मथेन्ति मञ्‍ञे सङ्कप्पं, सुभं रागूपसंहितं॥

    Mathenti maññe saṅkappaṃ, subhaṃ rāgūpasaṃhitaṃ.

    ६७५.

    675.

    ‘‘रजमुहतञ्‍च वातेन, यथा मेघोपसम्मये।

    ‘‘Rajamuhatañca vātena, yathā meghopasammaye;

    एवं सम्मन्ति सङ्कप्पा, यदा पञ्‍ञाय पस्सती’’ति॥ – द्वे गाथा अभासि।

    Evaṃ sammanti saṅkappā, yadā paññāya passatī’’ti. – dve gāthā abhāsi;

    तत्थ बहूनि लोके चित्रानीति रूपादिवसेन तत्थापि नीलपीतादिवसेन इत्थिपुरिसादिवसेन च अनेकानि लोके चित्तविचित्तानि आरम्मणजातानि। अस्मिं पथविमण्डलेति पच्‍चक्खभूतं मनुस्सलोकं सन्धाय वदति। मथेन्ति मञ्‍ञे सङ्कप्पन्ति तज्‍जं पुरिसवायामसहितं अरणिसहितं विय अग्गिं अयोनिसोमनसिकाराभिसङ्खातानि मिच्छासङ्कप्पानि मथेन्ति मञ्‍ञे मथेन्तानि विय तिट्ठन्ति। कीदिसं? सुभं रागूपसंहितं, कामवितक्‍कन्ति अत्थो। सो हि सुभाकारग्गहणेन ‘‘सुभो’’ति वोहरीयति।

    Tattha bahūni loke citrānīti rūpādivasena tatthāpi nīlapītādivasena itthipurisādivasena ca anekāni loke cittavicittāni ārammaṇajātāni. Asmiṃ pathavimaṇḍaleti paccakkhabhūtaṃ manussalokaṃ sandhāya vadati. Mathenti maññe saṅkappanti tajjaṃ purisavāyāmasahitaṃ araṇisahitaṃ viya aggiṃ ayonisomanasikārābhisaṅkhātāni micchāsaṅkappāni mathenti maññe mathentāni viya tiṭṭhanti. Kīdisaṃ? Subhaṃ rāgūpasaṃhitaṃ, kāmavitakkanti attho. So hi subhākāraggahaṇena ‘‘subho’’ti voharīyati.

    रजमुहतञ्‍च वातेनाति -इति निपातमत्तं। यथा गिम्हानं पच्छिमे मासे वातेन ऊहतं उट्ठितं रजं महामेघो वस्सन्तो उपसम्मये, वूपसमेय्य। एवं सम्मन्ति सङ्कप्पा, यदा पञ्‍ञाय पस्सतीति यदा अरियसावको तानि लोकचित्रानि समुदयतो, अस्सादतो, आदीनवतो, निस्सरणतो च यथाभूतं पञ्‍ञाय पस्सति, अथ यथा तं रजं उहतं मेघेन, एवं सम्मन्ति पञ्‍ञाय सब्बेपि मिच्छासङ्कप्पा। न हि उप्पन्‍नाय सम्मादिट्ठिया मिच्छासङ्कप्पा पतिट्ठं लभन्ति। यथा पन पञ्‍ञाय पस्सति, तं दस्सेन्तो –

    Rajamuhatañcavātenāti ca-iti nipātamattaṃ. Yathā gimhānaṃ pacchime māse vātena ūhataṃ uṭṭhitaṃ rajaṃ mahāmegho vassanto upasammaye, vūpasameyya. Evaṃ sammanti saṅkappā, yadā paññāya passatīti yadā ariyasāvako tāni lokacitrāni samudayato, assādato, ādīnavato, nissaraṇato ca yathābhūtaṃ paññāya passati, atha yathā taṃ rajaṃ uhataṃ meghena, evaṃ sammanti paññāya sabbepi micchāsaṅkappā. Na hi uppannāya sammādiṭṭhiyā micchāsaṅkappā patiṭṭhaṃ labhanti. Yathā pana paññāya passati, taṃ dassento –

    ६७६.

    676.

    ‘‘सब्बे सङ्खारा अनिच्‍चाति, यदा पञ्‍ञाय पस्सति।

    ‘‘Sabbe saṅkhārā aniccāti, yadā paññāya passati;

    अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया॥

    Atha nibbindati dukkhe, esa maggo visuddhiyā.

    ६७७.

    677.

    ‘‘सब्बे सङ्खारा दुक्खाति…पे॰… एस मग्गो विसुद्धिया॥

    ‘‘Sabbe saṅkhārā dukkhāti…pe… esa maggo visuddhiyā.

    ६७८.

    678.

    ‘‘सब्बे धम्मा अनत्ताति, यदा पञ्‍ञाय पस्सति।

    ‘‘Sabbe dhammā anattāti, yadā paññāya passati;

    अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति॥ –

    Atha nibbindati dukkhe, esa maggo visuddhiyā’’ti. –

    तिस्सो गाथा अभासि।

    Tisso gāthā abhāsi.

    तत्थ सब्बे सङ्खाराति छळारम्मणसङ्गहा सब्बे तेभूमका पञ्‍चक्खन्धा। अनिच्‍चाति ‘‘आदिमज्झअन्तवन्ततो, अनिच्‍चन्तिकतो, तावकालिकतो, तत्थ तत्थ भिज्‍जनतो न निच्‍चा’’ति यदा विपस्सनापञ्‍ञाय पस्सति। अथ निब्बिन्दति दुक्खेति अथ इमस्मिं वट्टदुक्खे निब्बिन्दति, निब्बिन्दन्तो दुक्खपरिजाननादिविधिना सच्‍चानि पटिविज्झति। एस मग्गो विसुद्धियाति एस यथावुत्तो विपस्सनाविधि ञाणदस्सनविसुद्धिया, अच्‍चन्तविसुद्धिया च मग्गो अधिगमुपायो।

    Tattha sabbe saṅkhārāti chaḷārammaṇasaṅgahā sabbe tebhūmakā pañcakkhandhā. Aniccāti ‘‘ādimajjhaantavantato, aniccantikato, tāvakālikato, tattha tattha bhijjanato na niccā’’ti yadā vipassanāpaññāya passati. Atha nibbindati dukkheti atha imasmiṃ vaṭṭadukkhe nibbindati, nibbindanto dukkhaparijānanādividhinā saccāni paṭivijjhati. Esa maggo visuddhiyāti esa yathāvutto vipassanāvidhi ñāṇadassanavisuddhiyā, accantavisuddhiyā ca maggo adhigamupāyo.

    दुक्खाति सप्पटिभयतो, उदयब्बयसम्पटिपीळनतो, दुक्खमतो, सुखपटिक्खेपतो च दुक्खा। सेसं वुत्तनयमेव।

    Dukkhāti sappaṭibhayato, udayabbayasampaṭipīḷanato, dukkhamato, sukhapaṭikkhepato ca dukkhā. Sesaṃ vuttanayameva.

    सब्बे धम्मा अनत्ताति सब्बेपि चतुभूमका धम्मा अनत्ता। इध पन तेभूमकधम्माव गहेतब्बा। ते हि असारतो, अवसवत्तनतो, सुञ्‍ञतो, अत्तपटिक्खेपतो च अनत्ताति विपस्सितब्बा। सेसं पुरिमसदिसमेव।

    Sabbe dhammā anattāti sabbepi catubhūmakā dhammā anattā. Idha pana tebhūmakadhammāva gahetabbā. Te hi asārato, avasavattanato, suññato, attapaṭikkhepato ca anattāti vipassitabbā. Sesaṃ purimasadisameva.

    एवं विपस्सनाविधिं दस्सेत्वा तेन विधिना कतकिच्‍चं अत्तानं अञ्‍ञं विय कत्वा दस्सेन्तो –

    Evaṃ vipassanāvidhiṃ dassetvā tena vidhinā katakiccaṃ attānaṃ aññaṃ viya katvā dassento –

    ६७९.

    679.

    ‘‘बुद्धानुबुद्धो यो थेरो, कोण्डञ्‍ञो तिब्बनिक्‍कमो।

    ‘‘Buddhānubuddho yo thero, koṇḍañño tibbanikkamo;

    पहीनजातिमरणो, ब्रह्मचरियस्स केवली॥

    Pahīnajātimaraṇo, brahmacariyassa kevalī.

    ६८०.

    680.

    ‘‘ओघपासो दळ्हखिलो, पब्बतो दुप्पदालयो।

    ‘‘Oghapāso daḷhakhilo, pabbato duppadālayo;

    छेत्वा खिलञ्‍च पासञ्‍च, सेलं भेत्वान दुब्भिदं।

    Chetvā khilañca pāsañca, selaṃ bhetvāna dubbhidaṃ;

    तिण्णो पारङ्गतो झायी, मुत्तो सो मारबन्धना’’ति॥ –

    Tiṇṇo pāraṅgato jhāyī, mutto so mārabandhanā’’ti. –

    गाथाद्वयमाह।

    Gāthādvayamāha.

    तत्थ बुद्धानुबुद्धोति बुद्धानं अनुबुद्धो, सम्मासम्बुद्धेहि बुज्झितानि सच्‍चानि तेसं देसनानुसारेन बुज्झतीति अत्थो। थिरेहि असेक्खेहि सीलसारादीहि समन्‍नागतोति, थेरो। कोण्डञ्‍ञोति गोत्तकित्तनं। तिब्बनिक्‍कमोति दळ्हवीरियो, थिरपरक्‍कमो। जातिमरणानं पहीनकारणत्ता पहीनजातिमरणो। ब्रह्मचरियस्स केवलीति मग्गब्रह्मचरियस्स अनवसेसं, अनवसेसतो वा मग्गब्रह्मचरियस्स पारिपूरको, अथ वा केवली नाम किलेसेहि असम्मिस्सताय मग्गञाणं फलञाणञ्‍च, तं इमस्मिं अत्थीति केवली। यस्मा पन तदुभयम्पि मग्गब्रह्मचरियस्स वसेन होति न अञ्‍ञथा, तस्मा ‘‘ब्रह्मचरियस्स केवली’’ति वुत्तं।

    Tattha buddhānubuddhoti buddhānaṃ anubuddho, sammāsambuddhehi bujjhitāni saccāni tesaṃ desanānusārena bujjhatīti attho. Thirehi asekkhehi sīlasārādīhi samannāgatoti, thero. Koṇḍaññoti gottakittanaṃ. Tibbanikkamoti daḷhavīriyo, thiraparakkamo. Jātimaraṇānaṃ pahīnakāraṇattā pahīnajātimaraṇo. Brahmacariyassa kevalīti maggabrahmacariyassa anavasesaṃ, anavasesato vā maggabrahmacariyassa pāripūrako, atha vā kevalī nāma kilesehi asammissatāya maggañāṇaṃ phalañāṇañca, taṃ imasmiṃ atthīti kevalī. Yasmā pana tadubhayampi maggabrahmacariyassa vasena hoti na aññathā, tasmā ‘‘brahmacariyassa kevalī’’ti vuttaṃ.

    ओघपासोति ‘‘कामोघो, भवोघो, दिट्ठोघो, अविज्‍जोघो’’ति (ध॰ स॰ ११५६; विभ॰ ९३८) एवं वुत्ता चत्तारो ओघा – ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (महाव॰ ३३; सं॰ नि॰ १.१५१) एवं वुत्तो रागपासो च। दळ्हखिलोति ‘‘सत्थरि कङ्खति, धम्मे कङ्खति, सङ्घे कङ्खति, सिक्खाय कङ्खति, सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो’’ति (म॰ नि॰ १.१८५; अ॰ नि॰ ५.२०५) एवं वुत्तो दळ्हो थिरो पञ्‍चविधो चेतोखिलो च। पचुरजनेहि पदालेतुं असक्‍कुणेय्यताय दुप्पदालयो। ततो एव पब्बतसदिसताय पब्बतोति च सङ्खं गतो। ‘‘दुक्खे अञ्‍ञाण’’न्तिआदिना (विभ॰ २२६; सं॰ नि॰ २.२) वा नयेन वुत्तो अञ्‍ञाणप्पभेदो च। इति एतं सब्बं छेत्वा खिलञ्‍च पासञ्‍चाति एतेसु चतुब्बिधेसु संकिलेसधम्मेसु यो खिलञ्‍च पासञ्‍च अरियमग्गञाणासिना छिन्दित्वा। सेलं भेत्वान दुब्भिदन्ति येन केनचि ञाणेन छिन्दितुं असक्‍कुणेय्यं अञ्‍ञाणसेलं वजिरूपमञाणेन छिन्दित्वा, चत्तारोपि ओघे तरित्वा, तेसं परतीरे निब्बाने ठितत्ता तिण्णो पारङ्गतो। आरम्मणूपनिज्झानलक्खणेन लक्खणूपनिज्झानलक्खणेनाति दुविधेनपि झायी; मुत्तो सो मारबन्धनाति सो एवरूपो खीणासवो सब्बस्मापि किलेसमारबन्धना मुत्तो विप्पमुत्तो विसंयुत्तोति। अत्तानमेव सन्धाय थेरो वदति।

    Oghapāsoti ‘‘kāmogho, bhavogho, diṭṭhogho, avijjogho’’ti (dha. sa. 1156; vibha. 938) evaṃ vuttā cattāro oghā – ‘‘antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti (mahāva. 33; saṃ. ni. 1.151) evaṃ vutto rāgapāso ca. Daḷhakhiloti ‘‘satthari kaṅkhati, dhamme kaṅkhati, saṅghe kaṅkhati, sikkhāya kaṅkhati, sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto’’ti (ma. ni. 1.185; a. ni. 5.205) evaṃ vutto daḷho thiro pañcavidho cetokhilo ca. Pacurajanehi padāletuṃ asakkuṇeyyatāya duppadālayo. Tato eva pabbatasadisatāya pabbatoti ca saṅkhaṃ gato. ‘‘Dukkhe aññāṇa’’ntiādinā (vibha. 226; saṃ. ni. 2.2) vā nayena vutto aññāṇappabhedo ca. Iti etaṃ sabbaṃ chetvā khilañca pāsañcāti etesu catubbidhesu saṃkilesadhammesu yo khilañca pāsañca ariyamaggañāṇāsinā chinditvā. Selaṃ bhetvāna dubbhidanti yena kenaci ñāṇena chindituṃ asakkuṇeyyaṃ aññāṇaselaṃ vajirūpamañāṇena chinditvā, cattāropi oghe taritvā, tesaṃ paratīre nibbāne ṭhitattā tiṇṇo pāraṅgato. Ārammaṇūpanijjhānalakkhaṇena lakkhaṇūpanijjhānalakkhaṇenāti duvidhenapi jhāyī; mutto so mārabandhanāti so evarūpo khīṇāsavo sabbasmāpi kilesamārabandhanā mutto vippamutto visaṃyuttoti. Attānameva sandhāya thero vadati.

    अथेकदिवसं थेरो, अत्तनो सद्धिविहारिकं एकं भिक्खुं अकल्याणमित्तसंसग्गेन कुसीतं हीनवीरियं उद्धतं उन्‍नळं विहरन्तं दिस्वा, इद्धिया तत्थ गन्त्वा, तं ‘‘मा, आवुसो, एवं करि, अकल्याणमित्ते पहाय कल्याणमित्ते सेवन्तो समणधम्मं करोही’’ति ओवदि। सो थेरस्स वचनं नादियि। थेरो तस्स अनादियनेन धम्मसंवेगप्पत्तो पुग्गलाधिट्ठानाय कथाय मिच्छापटिपत्तिं गरहन्तो सम्मापटिपत्तिं विवेकवासञ्‍च पसंसन्तो –

    Athekadivasaṃ thero, attano saddhivihārikaṃ ekaṃ bhikkhuṃ akalyāṇamittasaṃsaggena kusītaṃ hīnavīriyaṃ uddhataṃ unnaḷaṃ viharantaṃ disvā, iddhiyā tattha gantvā, taṃ ‘‘mā, āvuso, evaṃ kari, akalyāṇamitte pahāya kalyāṇamitte sevanto samaṇadhammaṃ karohī’’ti ovadi. So therassa vacanaṃ nādiyi. Thero tassa anādiyanena dhammasaṃvegappatto puggalādhiṭṭhānāya kathāya micchāpaṭipattiṃ garahanto sammāpaṭipattiṃ vivekavāsañca pasaṃsanto –

    ६८१.

    681.

    ‘‘उद्धतो चपलो भिक्खु, मित्ते आगम्म पापके।

    ‘‘Uddhato capalo bhikkhu, mitte āgamma pāpake;

    संसीदति महोघस्मिं, ऊमिया पटिकुज्‍जितो॥

    Saṃsīdati mahoghasmiṃ, ūmiyā paṭikujjito.

    ६८२.

    682.

    ‘‘अनुद्धतो अचपलो, निपको संवुतिन्द्रियो।

    ‘‘Anuddhato acapalo, nipako saṃvutindriyo;

    कल्याणमित्तो मेधावी, दुक्खस्सन्तकरो सिया॥

    Kalyāṇamitto medhāvī, dukkhassantakaro siyā.

    ६८३.

    683.

    ‘‘कालपब्बङ्गसङ्कासो, किसो धमनिसन्थतो।

    ‘‘Kālapabbaṅgasaṅkāso, kiso dhamanisanthato;

    मत्तञ्‍ञू अन्‍नपानस्मिं, अदीनमनसो नरो॥

    Mattaññū annapānasmiṃ, adīnamanaso naro.

    ६८४.

    684.

    ‘‘फुट्ठो डंसेहि मकसेहि, अरञ्‍ञस्मिं ब्रहावने।

    ‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;

    नागो सङ्गामसीसेव, सतो तत्राधिवासये॥

    Nāgo saṅgāmasīseva, sato tatrādhivāsaye.

    ६८५-६.

    685-6.

    ‘‘नाभिनन्दामि मरणं…पे॰… सम्पजानो पतिस्सतो॥

    ‘‘Nābhinandāmi maraṇaṃ…pe… sampajāno patissato.

    ६८७.

    687.

    ‘‘परिचिण्णो मया सत्था…पे॰… भवनेत्ति समूहता॥

    ‘‘Pariciṇṇo mayā satthā…pe… bhavanetti samūhatā.

    ६८८.

    688.

    ‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं।

    ‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;

    सो मे अत्थो अनुप्पत्तो, किं मे सद्धिविहारिना’’ति॥ –

    So me attho anuppatto, kiṃ me saddhivihārinā’’ti. –

    इमा गाथा अभासि।

    Imā gāthā abhāsi.

    तत्थ उद्धतोति उद्धच्‍चयुत्तो असमाहितो विक्खित्तचित्तो। चपलोति पत्तचीवरमण्डनादिना चापल्येन समन्‍नागतो लोलपकतिको। मित्ते आगम्म पापकेति अकल्याणमित्ते निस्साय समणधम्मं अकरोन्तो। संसीदति महोघस्मिं, ऊमिया पटिकुज्‍जितोति यथा महासमुद्दे पतितपुरिसो समुद्दवीचीहि ओत्थटो सीसं उक्खिपितुं अलभन्तो तत्थेव संसीदति, एवं संसारमहोघस्मिं परिब्भमन्तो कोधुपायासऊमिया पटिकुज्‍जितो ओत्थटो विपस्सनावसेन पञ्‍ञासीसं उक्खिपितुं अलभन्तो तत्थेव संसीदति।

    Tattha uddhatoti uddhaccayutto asamāhito vikkhittacitto. Capaloti pattacīvaramaṇḍanādinā cāpalyena samannāgato lolapakatiko. Mitte āgamma pāpaketi akalyāṇamitte nissāya samaṇadhammaṃ akaronto. Saṃsīdati mahoghasmiṃ, ūmiyā paṭikujjitoti yathā mahāsamudde patitapuriso samuddavīcīhi otthaṭo sīsaṃ ukkhipituṃ alabhanto tattheva saṃsīdati, evaṃ saṃsāramahoghasmiṃ paribbhamanto kodhupāyāsaūmiyā paṭikujjito otthaṭo vipassanāvasena paññāsīsaṃ ukkhipituṃ alabhanto tattheva saṃsīdati.

    निपकोति निपुणो, अत्तत्थपरत्थेसु कुसलो। संवुतिन्द्रियोति मनच्छट्ठानं इन्द्रियानं संवरणेन पिहितिन्द्रियो। कल्याणमित्तोति कल्याणेहि मित्तेहि समन्‍नागतो। मेधावीति धम्मोजपञ्‍ञाय समङ्गीभूतो। दुक्खस्सन्तकरो सियाति सो तादिसो सकलस्सापि वट्टदुक्खस्स अन्तकरो भवेय्य।

    Nipakoti nipuṇo, attatthaparatthesu kusalo. Saṃvutindriyoti manacchaṭṭhānaṃ indriyānaṃ saṃvaraṇena pihitindriyo. Kalyāṇamittoti kalyāṇehi mittehi samannāgato. Medhāvīti dhammojapaññāya samaṅgībhūto. Dukkhassantakaro siyāti so tādiso sakalassāpi vaṭṭadukkhassa antakaro bhaveyya.

    कालपब्बङ्गसङ्कासोतिआदि विवेकाभिरतिकित्तनं। नाभिनन्दामीतिआदि पन कतकिच्‍चभावदस्सनं। तं सब्बं हेट्ठा (थेरगा॰ अट्ठ॰ २.६०७) वुत्तत्थमेव। ओसाने पन किं मे सद्धिविहारिनाति अत्तनो सद्धिविहारिकं सन्धाय वुत्तं। तस्मा एदिसेन दुब्बचेन अनादरेन सद्धिविहारिना किं मे पयोजनं एकविहारोयेव मय्हं रुच्‍चतीति अत्थो।

    Kālapabbaṅgasaṅkāsotiādi vivekābhiratikittanaṃ. Nābhinandāmītiādi pana katakiccabhāvadassanaṃ. Taṃ sabbaṃ heṭṭhā (theragā. aṭṭha. 2.607) vuttatthameva. Osāne pana kiṃ me saddhivihārināti attano saddhivihārikaṃ sandhāya vuttaṃ. Tasmā edisena dubbacena anādarena saddhivihārinā kiṃ me payojanaṃ ekavihāroyeva mayhaṃ ruccatīti attho.

    एवं पन वत्वा छद्दन्तदहमेव गतो। तत्थ द्वादस वस्सानि वसित्वा उपकट्ठे परिनिब्बाने सत्थारं उपसङ्कमित्वा परिनिब्बानं अनुजानापेत्वा तत्थेव गन्त्वा परिनिब्बायि।

    Evaṃ pana vatvā chaddantadahameva gato. Tattha dvādasa vassāni vasitvā upakaṭṭhe parinibbāne satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā tattheva gantvā parinibbāyi.

    अञ्‍ञासिकोण्डञ्‍ञत्थेरगाथावण्णना निट्ठिता।

    Aññāsikoṇḍaññattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. अञ्‍ञासिकोण्डञ्‍ञत्थेरगाथा • 1. Aññāsikoṇḍaññattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact