Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / མཧཱཝགྒ-ཨཊྛཀཐཱ • Mahāvagga-aṭṭhakathā

    ཨནྟརཱཡེཨནཱཔཏྟིཝསྶཙྪེདཀཐཱ

    Antarāyeanāpattivassacchedakathā

    ༢༠༡. ཡེན གཱམོ ཏེན གནྟུནྟིཨཱདཱིསུ སཙེ གཱམོ ཨཝིདཱུརཾ གཏོ ཧོཏི, ཏཏྠ པིཎྜཱཡ ཙརིཏྭཱ ཝིཧཱརམེཝ ཨཱགནྟྭཱ ཝསིཏབྦཾ། སཙེ དཱུརཾ གཏོ, སཏྟཱཧཝཱརེན ཨརུཎོ ཨུཊྛཱཔེཏབྦོ། ན སཀྐཱ ཙེ ཧོཏི, ཏཏྲེཝ སབྷཱགཊྛཱནེ ཝསིཏབྦཾ། སཙེ མནུསྶཱ ཡཐཱཔཝཏྟཱནི སལཱཀབྷཏྟཱདཱིནི དེནྟི, ‘‘ན མཡཾ ཏསྨིཾ ཝིཧཱརེ ཝསིམྷཱ’’ཏི ཝཏྟབྦཱ། ‘‘མཡཾ ཝིཧཱརསྶ ཝཱ པཱསཱདསྶ ཝཱ ན དེམ, ཏུམྷཱཀཾ དེམ, ཡཏྠ ཀཏྠཙི ཝསིཏྭཱ བྷུཉྫཐཱ’’ཏི ཝུཏྟེ པན ཡཐཱསུཁཾ བྷུཉྫིཏབྦཾ, ཏེསཾཡེཝ ཏཾ པཱཔུཎཱཏི། ‘‘ཏུམྷཱཀཾ ཝསནཊྛཱནེ པཱཔུཎཱཔེཏྭཱ བྷུཉྫཐཱ’’ཏི ཝུཏྟེ པན ཡཏྠ ཝསནྟི, ཏཏྠ ནེཏྭཱ ཝསྶགྒེན པཱཔུཎཱཔེཏྭཱ བྷུཉྫིཏབྦཾ།

    201.Yena gāmo tena gantuntiādīsu sace gāmo avidūraṃ gato hoti, tattha piṇḍāya caritvā vihārameva āgantvā vasitabbaṃ. Sace dūraṃ gato, sattāhavārena aruṇo uṭṭhāpetabbo. Na sakkā ce hoti, tatreva sabhāgaṭṭhāne vasitabbaṃ. Sace manussā yathāpavattāni salākabhattādīni denti, ‘‘na mayaṃ tasmiṃ vihāre vasimhā’’ti vattabbā. ‘‘Mayaṃ vihārassa vā pāsādassa vā na dema, tumhākaṃ dema, yattha katthaci vasitvā bhuñjathā’’ti vutte pana yathāsukhaṃ bhuñjitabbaṃ, tesaṃyeva taṃ pāpuṇāti. ‘‘Tumhākaṃ vasanaṭṭhāne pāpuṇāpetvā bhuñjathā’’ti vutte pana yattha vasanti, tattha netvā vassaggena pāpuṇāpetvā bhuñjitabbaṃ.

    སཙེ པཝཱརིཏཀཱལེ ཝསྶཱཝཱསིཀཾ དེནྟི, ཡདི སཏྟཱཧཝཱརེན ཨརུཎཾ ཨུཊྛཱཔཡིཾསུ, གཧེཏབྦཾ། ཚིནྣཝསྶེཧི པན ‘‘ན མཡཾ ཏཏྠ ཝསིམྷ, ཚིནྣཝསྶཱ མཡ’’ནྟི ཝཏྟབྦཾ། ཡདི ‘‘ཡེསཾ ཨམྷཱཀཾ སེནཱསནཾ པཱཔིཏཾ, ཏེ གཎྷནྟཱུ’’ཏི ཝདནྟི, གཧེཏབྦཾ། ཡཾ པན ཝིཧཱརེ ཨུཔནིཀྑིཏྟཀཾ མཱ ཝིནསྶཱིཏི ཨིདྷ ཨཱཧཊཾ ཙཱིཝརཱདིཝེབྷངྒིཡབྷཎྜཾ, ཏཾ ཏཏྠེཝ གནྟྭཱ ཨཔལོཀེཏྭཱ བྷཱཛེཏབྦཾ། ‘‘ཨིཏོ ཨཡྻཱནཾ ཙཏྟཱརོ པཙྩཡེ དེཐཱ’’ཏི ཀཔྤིཡཀཱརཀཱནཾ དིནྣེ ཁེཏྟཝཏྠུཨཱདིཀེ ཏཏྲུཔྤཱདེཔི ཨེསེཝ ནཡོ། སངྒྷིཀཉྷི ཝེབྷངྒིཡབྷཎྜཾ ཨནྟོཝིཧཱརེ ཝཱ བཧིསཱིམཱཡ ཝཱ ཧོཏུ, བཧིསཱིམཱཡ ཋིཏཱནཾ ཨཔལོཀེཏྭཱ བྷཱཛེཏུཾ ན ཝཊྚཏི། ཨུབྷཡཏྠ ཋིཏམྤི པན ཨནྟོསཱིམཱཡ ཋིཏཱནཾ ཨཔལོཀེཏྭཱ བྷཱཛེཏུཾ ཝཊྚཏིཡེཝ།

    Sace pavāritakāle vassāvāsikaṃ denti, yadi sattāhavārena aruṇaṃ uṭṭhāpayiṃsu, gahetabbaṃ. Chinnavassehi pana ‘‘na mayaṃ tattha vasimha, chinnavassā maya’’nti vattabbaṃ. Yadi ‘‘yesaṃ amhākaṃ senāsanaṃ pāpitaṃ, te gaṇhantū’’ti vadanti, gahetabbaṃ. Yaṃ pana vihāre upanikkhittakaṃ mā vinassīti idha āhaṭaṃ cīvarādivebhaṅgiyabhaṇḍaṃ, taṃ tattheva gantvā apaloketvā bhājetabbaṃ. ‘‘Ito ayyānaṃ cattāro paccaye dethā’’ti kappiyakārakānaṃ dinne khettavatthuādike tatruppādepi eseva nayo. Saṅghikañhi vebhaṅgiyabhaṇḍaṃ antovihāre vā bahisīmāya vā hotu, bahisīmāya ṭhitānaṃ apaloketvā bhājetuṃ na vaṭṭati. Ubhayattha ṭhitampi pana antosīmāya ṭhitānaṃ apaloketvā bhājetuṃ vaṭṭatiyeva.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝགྒཔཱལི༹ • Mahāvaggapāḷi / ༡༡༣. ཨནྟརཱཡེ ཨནཱཔཏྟིཝསྶཙྪེདཝཱརོ • 113. Antarāye anāpattivassacchedavāro

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ཨནྟརཱཡེ ཨནཱཔཏྟིཝསྶཙྪེདཀཐཱཝཎྞནཱ • Antarāye anāpattivassacchedakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ཨནྟརཱཡེཨནཱཔཏྟིཝསྶཙྪེདཀཐཱཝཎྞནཱ • Antarāyeanāpattivassacchedakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ཨནྟརཱཡེཨནཱཔཏྟིཝསྶཙྪེདཀཐཱཝཎྞནཱ • Antarāyeanāpattivassacchedakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༡༡༣. ཨནྟརཱཡེ ཨནཱཔཏྟིཝསྶཙྪེདཀཐཱ • 113. Antarāye anāpattivassacchedakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact