Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya

    ༡༡. ཨནྟཝགྒོ

    11. Antavaggo

    ༡. ཨནྟསུཏྟཾ

    1. Antasuttaṃ

    ༡༠༣. སཱཝཏྠིནིདཱནཾ ། ‘‘ཙཏྟཱརོམེ, བྷིཀྑཝེ, ཨནྟཱ། ཀཏམེ ཙཏྟཱརོ? སཀྐཱཡནྟོ , སཀྐཱཡསམུདཡནྟོ, སཀྐཱཡནིརོདྷནྟོ, སཀྐཱཡནིརོདྷགཱམིནིཔྤཊིཔདནྟོ། ཀཏམོ ཙ, བྷིཀྑཝེ, སཀྐཱཡནྟོ? པཉྩུཔཱདཱནཀྑནྡྷཱཏིསྶ ཝཙནཱིཡཾ། ཀཏམེ པཉྩ? སེཡྻཐིདཾ – རཱུཔུཔཱདཱནཀྑནྡྷོ, ཝེདནུཔཱདཱནཀྑནྡྷོ, སཉྙུཔཱདཱནཀྑནྡྷོ, སངྑཱརུཔཱདཱནཀྑནྡྷོ, ཝིཉྙཱཎུཔཱདཱནཀྑནྡྷོ – ཨཡཾ ཝུཙྩཏི, བྷིཀྑཝེ, སཀྐཱཡནྟོ’’།

    103. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, antā. Katame cattāro? Sakkāyanto , sakkāyasamudayanto, sakkāyanirodhanto, sakkāyanirodhagāminippaṭipadanto. Katamo ca, bhikkhave, sakkāyanto? Pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho – ayaṃ vuccati, bhikkhave, sakkāyanto’’.

    ‘‘ཀཏམོ ཙ, བྷིཀྑཝེ, སཀྐཱཡསམུདཡནྟོ? ཡཱཡཾ ཏཎྷཱ པོནོབྷཝིཀཱ ནནྡིརཱགསཧགཏཱ ཏཏྲཏཏྲཱབྷིནནྡིནཱི, སེཡྻཐིདཾ – ཀཱམཏཎྷཱ, བྷཝཏཎྷཱ, ཝིབྷཝཏཎྷཱ། ཨཡཾ ཝུཙྩཏི, བྷིཀྑཝེ, སཀྐཱཡསམུདཡནྟོ།

    ‘‘Katamo ca, bhikkhave, sakkāyasamudayanto? Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ayaṃ vuccati, bhikkhave, sakkāyasamudayanto.

    ‘‘ཀཏམོ ཙ, བྷིཀྑཝེ, སཀྐཱཡནིརོདྷནྟོ? ཡོ ཏསྶཱཡེཝ ཏཎྷཱཡ ཨསེསཝིརཱགནིརོདྷོ ཙཱགོ པཊིནིསྶགྒོ མུཏྟི ཨནཱལཡོ – ཨཡཾ ཝུཙྩཏི, བྷིཀྑཝེ, སཀྐཱཡནིརོདྷནྟོ།

    ‘‘Katamo ca, bhikkhave, sakkāyanirodhanto? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo – ayaṃ vuccati, bhikkhave, sakkāyanirodhanto.

    ‘‘ཀཏམོ ཙ, བྷིཀྑཝེ, སཀྐཱཡནིརོདྷགཱམིནིཔྤཊིཔདནྟོ? ཨཡམེཝ ཨརིཡོ ཨཊྛངྒིཀོ མགྒོ། སེཡྻཐིདཾ – སམྨཱདིཊྛི, སམྨཱསངྐཔྤོ, སམྨཱཝཱཙཱ, སམྨཱཀམྨནྟོ, སམྨཱཨཱཛཱིཝོ, སམྨཱཝཱཡཱམོ, སམྨཱསཏི, སམྨཱསམཱདྷི། ཨཡཾ ཝུཙྩཏི, བྷིཀྑཝེ, སཀྐཱཡནིརོདྷགཱམིནིཔྤཊིཔདནྟོ ། ཨིམེ ཁོ, བྷིཀྑཝེ, ཙཏྟཱརོ ཨནྟཱ’’ཏི། པཋམཾ།

    ‘‘Katamo ca, bhikkhave, sakkāyanirodhagāminippaṭipadanto? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccati, bhikkhave, sakkāyanirodhagāminippaṭipadanto . Ime kho, bhikkhave, cattāro antā’’ti. Paṭhamaṃ.







    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / སཾཡུཏྟནིཀཱཡ (ཨཊྛཀཐཱ) • Saṃyuttanikāya (aṭṭhakathā) / ༡. ཨནྟསུཏྟཝཎྞནཱ • 1. Antasuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / སཾཡུཏྟནིཀཱཡ (ཊཱིཀཱ) • Saṃyuttanikāya (ṭīkā) / ༡. ཨནྟསུཏྟཝཎྞནཱ • 1. Antasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact