Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya |
༦. ཨནྟེཝཱསིཀསུཏྟཾ
6. Antevāsikasuttaṃ
༡༥༡. ‘‘ཨནནྟེཝཱསིཀམིདཾ , བྷིཀྑཝེ, བྲཧྨཙརིཡཾ ཝུསྶཏི ཨནཱཙརིཡཀཾ། སནྟེཝཱསིཀོ, བྷིཀྑཝེ, བྷིཀྑུ སཱཙརིཡཀོ དུཀྑཾ ན ཕཱསུ 1 ཝིཧརཏི། ཨནནྟེཝཱསིཀོ, བྷིཀྑཝེ, བྷིཀྑུ ཨནཱཙརིཡཀོ སུཁཾ ཕཱསུ ཝིཧརཏི། ཀཐཉྩ, བྷིཀྑུ, སནྟེཝཱསིཀོ སཱཙརིཡཀོ དུཀྑཾ ན ཕཱསུ ཝིཧརཏི? ཨིདྷ, བྷིཀྑཝེ, བྷིཀྑུནོ ཙཀྑུནཱ རཱུཔཾ དིསྭཱ ཨུཔྤཛྫནྟི པཱཔཀཱ ཨཀུསལཱ དྷམྨཱ སརསངྐཔྤཱ སཾཡོཛནིཡཱ། ཏྱཱསྶ ཨནྟོ ཝསནྟི, ཨནྟསྶ ཝསནྟི པཱཔཀཱ ཨཀུསལཱ དྷམྨཱཏི། ཏསྨཱ སནྟེཝཱསིཀོཏི ཝུཙྩཏི། ཏེ ནཾ སམུདཱཙརནྟི, སམུདཱཙརནྟི ནཾ པཱཔཀཱ ཨཀུསལཱ དྷམྨཱཏི། ཏསྨཱ སཱཙརིཡཀོཏི ཝུཙྩཏི…པེ॰…།
151. ‘‘Anantevāsikamidaṃ , bhikkhave, brahmacariyaṃ vussati anācariyakaṃ. Santevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu 2 viharati. Anantevāsiko, bhikkhave, bhikkhu anācariyako sukhaṃ phāsu viharati. Kathañca, bhikkhu, santevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti. Tasmā santevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati…pe….
‘‘པུན ཙཔརཾ, བྷིཀྑཝེ, བྷིཀྑུནོ ཛིཝ྄ཧཱཡ རསཾ སཱཡིཏྭཱ ཨུཔྤཛྫནྟི པཱཔཀཱ ཨཀུསལཱ དྷམྨཱ སརསངྐཔྤཱ སཾཡོཛནིཡཱ། ཏྱཱསྶ ཨནྟོ ཝསནྟི, ཨནྟསྶ ཝསནྟི པཱཔཀཱ ཨཀུསལཱ དྷམྨཱཏི། ཏསྨཱ སནྟེཝཱསིཀོཏི ཝུཙྩཏི། ཏེ ནཾ སམུདཱཙརནྟི, སམུདཱཙརནྟི ནཾ པཱཔཀཱ ཨཀུསལཱ དྷམྨཱཏི། ཏསྨཱ སཱཙརིཡཀོཏི ཝུཙྩཏི…པེ॰…།
‘‘Puna caparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti. Tasmā santevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati…pe….
‘‘པུན ཙཔརཾ, བྷིཀྑཝེ, བྷིཀྑུནོ མནསཱ དྷམྨཾ ཝིཉྙཱཡ ཨུཔྤཛྫནྟི པཱཔཀཱ ཨཀུསལཱ དྷམྨཱ སརསངྐཔྤཱ སཾཡོཛནིཡཱ། ཏྱཱསྶ ཨནྟོ ཝསནྟི, ཨནྟསྶ ཝསནྟི པཱཔཀཱ ཨཀུསལཱ དྷམྨཱཏི། ཏསྨཱ སནྟེཝཱསིཀོཏི ཝུཙྩཏི། ཏེ ནཾ སམུདཱཙརནྟི, སམུདཱཙརནྟི ནཾ པཱཔཀཱ ཨཀུསལཱ དྷམྨཱཏི། ཏསྨཱ སཱཙརིཡཀོཏི ཝུཙྩཏི། ཨེཝཾ ཁོ , བྷིཀྑཝེ, བྷིཀྑུ སནྟེཝཱསིཀོ སཱཙརིཡཀོ དུཀྑཾ, ན ཕཱསུ ཝིཧརཏི།
‘‘Puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti. Tasmā santevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati. Evaṃ kho , bhikkhave, bhikkhu santevāsiko sācariyako dukkhaṃ, na phāsu viharati.
‘‘ཀཐཉྩ, བྷིཀྑཝེ, བྷིཀྑུ ཨནནྟེཝཱསིཀོ ཨནཱཙརིཡཀོ སུཁཾ ཕཱསུ ཝིཧརཏི? ཨིདྷ, བྷིཀྑཝེ, བྷིཀྑུནོ ཙཀྑུནཱ རཱུཔཾ དིསྭཱ ན ཨུཔྤཛྫནྟི པཱཔཀཱ ཨཀུསལཱ དྷམྨཱ སརསངྐཔྤཱ སཾཡོཛནིཡཱ། ཏྱཱསྶ ན ཨནྟོ ཝསནྟི, ནཱསྶ ཨནྟོ ཝསནྟི པཱཔཀཱ ཨཀུསལཱ དྷམྨཱཏི ། ཏསྨཱ ཨནནྟེཝཱསིཀོཏི ཝུཙྩཏི། ཏེ ནཾ ན སམུདཱཙརནྟི, ན སམུདཱཙརནྟི ནཾ པཱཔཀཱ ཨཀུསལཱ དྷམྨཱཏི། ཏསྨཱ ཨནཱཙརིཡཀོཏི ཝུཙྩཏི…པེ॰…།
‘‘Kathañca, bhikkhave, bhikkhu anantevāsiko anācariyako sukhaṃ phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti . Tasmā anantevāsikoti vuccati. Te naṃ na samudācaranti, na samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā anācariyakoti vuccati…pe….
‘‘པུན ཙཔརཾ, བྷིཀྑཝེ, བྷིཀྑུནོ ཛིཝ྄ཧཱཡ རསཾ སཱཡིཏྭཱ ན ཨུཔྤཛྫནྟི པཱཔཀཱ ཨཀུསལཱ དྷམྨཱ སརསངྐཔྤཱ སཾཡོཛནིཡཱ། ཏྱཱསྶ ན ཨནྟོ ཝསནྟི, ནཱསྶ ཨནྟོ ཝསནྟི པཱཔཀཱ ཨཀུསལཱ དྷམྨཱཏི། ཏསྨཱ ཨནནྟེཝཱསིཀོཏི ཝུཙྩཏི། ཏེ ནཾ ན སམུདཱཙརནྟི, ན སམུདཱཙརནྟི ནཾ པཱཔཀཱ ཨཀུསལཱ དྷམྨཱཏི། ཏསྨཱ ཨནཱཙརིཡཀོཏི ཝུཙྩཏི…པེ॰…།
‘‘Puna caparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti. Tasmā anantevāsikoti vuccati. Te naṃ na samudācaranti, na samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā anācariyakoti vuccati…pe….
‘‘པུན ཙཔརཾ, བྷིཀྑཝེ, བྷིཀྑུནོ མནསཱ དྷམྨཾ ཝིཉྙཱཡ ན ཨུཔྤཛྫནྟི པཱཔཀཱ ཨཀུསལཱ དྷམྨཱ སརསངྐཔྤཱ སཾཡོཛནིཡཱ། ཏྱཱསྶ ན ཨནྟོ ཝསནྟི, ནཱསྶ ཨནྟོ ཝསནྟི པཱཔཀཱ ཨཀུསལཱ དྷམྨཱཏི། ཏསྨཱ ཨནནྟེཝཱསིཀོཏི ཝུཙྩཏི། ཏེ ནཾ ན སམུདཱཙརནྟི, ན སམུདཱཙརནྟི ནཾ པཱཔཀཱ ཨཀུསལཱ དྷམྨཱཏི། ཏསྨཱ ཨནཱཙརིཡཀོཏི ཝུཙྩཏི། ཨེཝཾ ཁོ, བྷིཀྑཝེ, བྷིཀྑུ ཨནནྟེཝཱསིཀོ ཨནཱཙརིཡཀོ སུཁཾ ཕཱསུ ཝིཧརཏི། ཨནནྟེཝཱསིཀམིདཾ, བྷིཀྑཝེ, བྲཧྨཙརིཡཾ ཝུསྶཏི ། ཨནཱཙརིཡཀཾ སནྟེཝཱསིཀོ , བྷིཀྑཝེ, བྷིཀྑུ སཱཙརིཡཀོ དུཀྑཾ, ན ཕཱསུ ཝིཧརཏི། ཨནནྟེཝཱསིཀོ, བྷིཀྑཝེ, བྷིཀྑུ ཨནཱཙརིཡཀོ སུཁཾ ཕཱསུ ཝིཧརཏཱི’’ཏི། ཚཊྛཾ།
‘‘Puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti. Tasmā anantevāsikoti vuccati. Te naṃ na samudācaranti, na samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā anācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu anantevāsiko anācariyako sukhaṃ phāsu viharati. Anantevāsikamidaṃ, bhikkhave, brahmacariyaṃ vussati . Anācariyakaṃ santevāsiko , bhikkhave, bhikkhu sācariyako dukkhaṃ, na phāsu viharati. Anantevāsiko, bhikkhave, bhikkhu anācariyako sukhaṃ phāsu viharatī’’ti. Chaṭṭhaṃ.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / སཾཡུཏྟནིཀཱཡ (ཨཊྛཀཐཱ) • Saṃyuttanikāya (aṭṭhakathā) / ༦-༧. ཨནྟེཝཱསིཀསུཏྟཱདིཝཎྞནཱ • 6-7. Antevāsikasuttādivaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / སཾཡུཏྟནིཀཱཡ (ཊཱིཀཱ) • Saṃyuttanikāya (ṭīkā) / ༦-༧. ཨནྟེཝཱསིཀསུཏྟཱདིཝཎྞནཱ • 6-7. Antevāsikasuttādivaṇṇanā