Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ५. अनुमानसुत्तं

    5. Anumānasuttaṃ

    १८१. एवं मे सुतं – एकं समयं आयस्मा महामोग्गल्‍लानो भग्गेसु विहरति सुसुमारगिरे 1 भेसकळावने मिगदाये। तत्र खो आयस्मा महामोग्गल्‍लानो भिक्खू आमन्तेसि – ‘‘आवुसो, भिक्खवो’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो महामोग्गल्‍लानस्स पच्‍चस्सोसुं। आयस्मा महामोग्गल्‍लानो एतदवोच –

    181. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati susumāragire 2 bhesakaḷāvane migadāye. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi – ‘‘āvuso, bhikkhavo’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca –

    ‘‘पवारेति चेपि, आवुसो, भिक्खु – ‘वदन्तु मं आयस्मन्तो, वचनीयोम्हि आयस्मन्तेही’ति, सो च होति दुब्बचो, दोवचस्सकरणेहि धम्मेहि समन्‍नागतो, अक्खमो अप्पदक्खिणग्गाही अनुसासनिं, अथ खो नं सब्रह्मचारी न चेव वत्तब्बं मञ्‍ञन्ति, न च अनुसासितब्बं मञ्‍ञन्ति, न च तस्मिं पुग्गले विस्सासं आपज्‍जितब्बं मञ्‍ञन्ति।

    ‘‘Pavāreti cepi, āvuso, bhikkhu – ‘vadantu maṃ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti dubbaco, dovacassakaraṇehi dhammehi samannāgato, akkhamo appadakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī na ceva vattabbaṃ maññanti, na ca anusāsitabbaṃ maññanti, na ca tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti.

    ‘‘कतमे चावुसो, दोवचस्सकरणा धम्मा? इधावुसो, भिक्खु पापिच्छो होति, पापिकानं इच्छानं वसं गतो। यम्पावुसो, भिक्खु पापिच्छो होति, पापिकानं इच्छानं वसं गतो – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Katame cāvuso, dovacassakaraṇā dhammā? Idhāvuso, bhikkhu pāpiccho hoti, pāpikānaṃ icchānaṃ vasaṃ gato. Yampāvuso, bhikkhu pāpiccho hoti, pāpikānaṃ icchānaṃ vasaṃ gato – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु अत्तुक्‍कंसको होति परवम्भी। यम्पावुसो, भिक्खु अत्तुक्‍कंसको होति परवम्भी – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu attukkaṃsako hoti paravambhī. Yampāvuso, bhikkhu attukkaṃsako hoti paravambhī – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु कोधनो होति कोधाभिभूतो। यम्पावुसो, भिक्खु कोधनो होति कोधाभिभूतो – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu kodhano hoti kodhābhibhūto. Yampāvuso, bhikkhu kodhano hoti kodhābhibhūto – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो , भिक्खु कोधनो होति कोधहेतु उपनाही। यम्पावुसो, भिक्खु कोधनो होति कोधहेतु उपनाही – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso , bhikkhu kodhano hoti kodhahetu upanāhī. Yampāvuso, bhikkhu kodhano hoti kodhahetu upanāhī – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु कोधनो होति कोधहेतु अभिसङ्गी। यम्पावुसो, भिक्खु कोधनो होति कोधहेतु अभिसङ्गी – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu kodhano hoti kodhahetu abhisaṅgī. Yampāvuso, bhikkhu kodhano hoti kodhahetu abhisaṅgī – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु कोधनो होति कोधसामन्ता 3 वाचं निच्छारेता। यम्पावुसो, भिक्खु कोधनो होति कोधसामन्ता वाचं निच्छारेता – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu kodhano hoti kodhasāmantā 4 vācaṃ nicchāretā. Yampāvuso, bhikkhu kodhano hoti kodhasāmantā vācaṃ nicchāretā – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु चोदितो 5 चोदकेन चोदकं पटिप्फरति। यम्पावुसो, भिक्खु चोदितो चोदकेन चोदकं पटिप्फरति – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu codito 6 codakena codakaṃ paṭippharati. Yampāvuso, bhikkhu codito codakena codakaṃ paṭippharati – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन चोदकं अपसादेति। यम्पावुसो, भिक्खु चोदितो चोदकेन चोदकं अपसादेति – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena codakaṃ apasādeti. Yampāvuso, bhikkhu codito codakena codakaṃ apasādeti – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं , आवुसो, भिक्खु चोदितो चोदकेन चोदकस्स पच्‍चारोपेति। यम्पावुसो, भिक्खु चोदितो चोदकेन चोदकस्स पच्‍चारोपेति – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ , āvuso, bhikkhu codito codakena codakassa paccāropeti. Yampāvuso, bhikkhu codito codakena codakassa paccāropeti – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन अञ्‍ञेनञ्‍ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति। यम्पावुसो, भिक्खु चोदितो चोदकेन अञ्‍ञेनञ्‍ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Yampāvuso, bhikkhu codito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन अपदाने न सम्पायति। यम्पावुसो, भिक्खु चोदितो चोदकेन अपदाने न सम्पायति – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena apadāne na sampāyati. Yampāvuso, bhikkhu codito codakena apadāne na sampāyati – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु मक्खी होति पळासी। यम्पावुसो, भिक्खु मक्खी होति पळासी – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu makkhī hoti paḷāsī. Yampāvuso, bhikkhu makkhī hoti paḷāsī – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु इस्सुकी होति मच्छरी। यम्पावुसो, भिक्खु इस्सुकी होति मच्छरी – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu issukī hoti maccharī. Yampāvuso, bhikkhu issukī hoti maccharī – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु सठो होति मायावी। यम्पावुसो, भिक्खु सठो होति मायावी – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu saṭho hoti māyāvī. Yampāvuso, bhikkhu saṭho hoti māyāvī – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु थद्धो होति अतिमानी। यम्पावुसो, भिक्खु थद्धो होति अतिमानी – अयम्पि धम्मो दोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu thaddho hoti atimānī. Yampāvuso, bhikkhu thaddho hoti atimānī – ayampi dhammo dovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी। यम्पावुसो, भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी – अयम्पि धम्मो दोवचस्सकरणो। इमे वुच्‍चन्तावुसो, दोवचस्सकरणा धम्मा।

    ‘‘Puna caparaṃ, āvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yampāvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī – ayampi dhammo dovacassakaraṇo. Ime vuccantāvuso, dovacassakaraṇā dhammā.

    १८२. ‘‘नो चेपि, आवुसो, भिक्खु पवारेति – ‘वदन्तु मं आयस्मन्तो, वचनीयोम्हि आयस्मन्तेही’ति, सो च होति सुवचो, सोवचस्सकरणेहि धम्मेहि समन्‍नागतो, खमो पदक्खिणग्गाही अनुसासनिं, अथ खो नं सब्रह्मचारी वत्तब्बञ्‍चेव मञ्‍ञन्ति, अनुसासितब्बञ्‍च मञ्‍ञन्ति, तस्मिञ्‍च पुग्गले विस्सासं आपज्‍जितब्बं मञ्‍ञन्ति।

    182. ‘‘No cepi, āvuso, bhikkhu pavāreti – ‘vadantu maṃ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti suvaco, sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī vattabbañceva maññanti, anusāsitabbañca maññanti, tasmiñca puggale vissāsaṃ āpajjitabbaṃ maññanti.

    ‘‘कतमे चावुसो, सोवचस्सकरणा धम्मा? इधावुसो, भिक्खु न पापिच्छो होति, न पापिकानं इच्छानं वसं गतो। यम्पावुसो, भिक्खु न पापिच्छो होति न पापिकानं इच्छानं वसं गतो – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Katame cāvuso, sovacassakaraṇā dhammā? Idhāvuso, bhikkhu na pāpiccho hoti, na pāpikānaṃ icchānaṃ vasaṃ gato. Yampāvuso, bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु अनत्तुक्‍कंसको होति अपरवम्भी। यम्पावुसो, भिक्खु अनत्तुक्‍कंसको होति अपरवम्भी – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu anattukkaṃsako hoti aparavambhī. Yampāvuso, bhikkhu anattukkaṃsako hoti aparavambhī – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु न कोधनो होति न कोधाभिभूतो। यम्पावुसो, भिक्खु न कोधनो होति न कोधाभिभूतो – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu na kodhano hoti na kodhābhibhūto. Yampāvuso, bhikkhu na kodhano hoti na kodhābhibhūto – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु न कोधनो होति न कोधहेतु उपनाही। यम्पावुसो, भिक्खु न कोधनो होति न कोधहेतु उपनाही – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu na kodhano hoti na kodhahetu upanāhī. Yampāvuso, bhikkhu na kodhano hoti na kodhahetu upanāhī – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु न कोधनो होति न कोधहेतु अभिसङ्गी। यम्पावुसो, भिक्खु न कोधनो होति न कोधहेतु अभिसङ्गी – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu na kodhano hoti na kodhahetu abhisaṅgī. Yampāvuso, bhikkhu na kodhano hoti na kodhahetu abhisaṅgī – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु न कोधनो होति न कोधसामन्ता वाचं निच्छारेता। यम्पावुसो , भिक्खु न कोधनो होति न कोधसामन्ता वाचं निच्छारेता – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu na kodhano hoti na kodhasāmantā vācaṃ nicchāretā. Yampāvuso , bhikkhu na kodhano hoti na kodhasāmantā vācaṃ nicchāretā – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन चोदकं नप्पटिप्फरति। यम्पावुसो, भिक्खु चोदितो चोदकेन चोदकं नप्पटिप्फरति – अयम्पि धम्मो सोवचस्सकरणो ।

    ‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena codakaṃ nappaṭippharati. Yampāvuso, bhikkhu codito codakena codakaṃ nappaṭippharati – ayampi dhammo sovacassakaraṇo .

    ‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन चोदकं न अपसादेति। यम्पावुसो, भिक्खु चोदितो चोदकेन चोदकं न अपसादेति – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena codakaṃ na apasādeti. Yampāvuso, bhikkhu codito codakena codakaṃ na apasādeti – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन चोदकस्स न पच्‍चारोपेति। यम्पावुसो, भिक्खु चोदितो चोदकेन चोदकस्स न पच्‍चारोपेति – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena codakassa na paccāropeti. Yampāvuso, bhikkhu codito codakena codakassa na paccāropeti – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन न अञ्‍ञेनञ्‍ञं पटिचरति, न बहिद्धा कथं अपनामेति, न कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति। यम्पावुसो, भिक्खु चोदितो चोदकेन न अञ्‍ञेनञ्‍ञं पटिचरति, न बहिद्धा कथं अपनामेति, न कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena na aññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti. Yampāvuso, bhikkhu codito codakena na aññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन अपदाने सम्पायति। यम्पावुसो, भिक्खु चोदितो चोदकेन अपदाने सम्पायति – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu codito codakena apadāne sampāyati. Yampāvuso, bhikkhu codito codakena apadāne sampāyati – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु अमक्खी होति अपळासी। यम्पावुसो, भिक्खु अमक्खी होति अपळासी – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu amakkhī hoti apaḷāsī. Yampāvuso, bhikkhu amakkhī hoti apaḷāsī – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु अनिस्सुकी होति अमच्छरी। यम्पावुसो, भिक्खु अनिस्सुकी होति अमच्छरी – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu anissukī hoti amaccharī. Yampāvuso, bhikkhu anissukī hoti amaccharī – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु असठो होति अमायावी। यम्पावुसो, भिक्खु असठो होति अमायावी – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu asaṭho hoti amāyāvī. Yampāvuso, bhikkhu asaṭho hoti amāyāvī – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु अत्थद्धो होति अनतिमानी। यम्पावुसो, भिक्खु अत्थद्धो होति अनतिमानी – अयम्पि धम्मो सोवचस्सकरणो।

    ‘‘Puna caparaṃ, āvuso, bhikkhu atthaddho hoti anatimānī. Yampāvuso, bhikkhu atthaddho hoti anatimānī – ayampi dhammo sovacassakaraṇo.

    ‘‘पुन चपरं, आवुसो, भिक्खु असन्दिट्ठिपरामासी होति अनाधानग्गाही सुप्पटिनिस्सग्गी। यम्पावुसो, भिक्खु असन्दिट्ठिपरामासी होति, अनाधानग्गाही सुप्पटिनिस्सग्गी – अयम्पि धम्मो सोवचस्सकरणो। इमे वुच्‍चन्तावुसो, सोवचस्सकरणा धम्मा।

    ‘‘Puna caparaṃ, āvuso, bhikkhu asandiṭṭhiparāmāsī hoti anādhānaggāhī suppaṭinissaggī. Yampāvuso, bhikkhu asandiṭṭhiparāmāsī hoti, anādhānaggāhī suppaṭinissaggī – ayampi dhammo sovacassakaraṇo. Ime vuccantāvuso, sovacassakaraṇā dhammā.

    १८३. ‘‘तत्रावुसो , भिक्खुना अत्तनाव अत्तानं एवं अनुमिनितब्बं 7 – ‘यो ख्वायं पुग्गलो पापिच्छो, पापिकानं इच्छानं वसं गतो, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं पापिच्छो पापिकानं इच्छानं वसं गतो, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘न पापिच्छो भविस्सामि, न पापिकानं इच्छानं वसं गतो’ति चित्तं उप्पादेतब्बं।

    183. ‘‘Tatrāvuso , bhikkhunā attanāva attānaṃ evaṃ anuminitabbaṃ 8 – ‘yo khvāyaṃ puggalo pāpiccho, pāpikānaṃ icchānaṃ vasaṃ gato, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ pāpiccho pāpikānaṃ icchānaṃ vasaṃ gato, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na pāpiccho bhavissāmi, na pāpikānaṃ icchānaṃ vasaṃ gato’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो अत्तुक्‍कंसको परवम्भी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं अत्तुक्‍कंसको परवम्भी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘अनत्तुक्‍कंसको भविस्सामि अपरवम्भी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo attukkaṃsako paravambhī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ attukkaṃsako paravambhī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘anattukkaṃsako bhavissāmi aparavambhī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो कोधनो कोधाभिभूतो, अयं मे पुग्गलो अप्पियो अमनापो। अहञ्‍चेव खो पनस्सं कोधनो कोधाभिभूतो, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘न कोधनो भविस्सामि न कोधाभिभूतो’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo kodhano kodhābhibhūto, ayaṃ me puggalo appiyo amanāpo. Ahañceva kho panassaṃ kodhano kodhābhibhūto, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhābhibhūto’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो कोधनो कोधहेतु उपनाही, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं कोधनो कोधहेतु उपनाही, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘न कोधनो भविस्सामि न कोधहेतु उपनाही’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo kodhano kodhahetu upanāhī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ kodhano kodhahetu upanāhī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhahetu upanāhī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो कोधनो कोधहेतु अभिसङ्गी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं कोधनो कोधहेतु अभिसङ्गी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘न कोधनो भविस्सामि न कोधहेतु अभिसङ्गी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo kodhano kodhahetu abhisaṅgī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ kodhano kodhahetu abhisaṅgī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhahetu abhisaṅgī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो कोधनो कोधसामन्ता वाचं निच्छारेता, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं कोधनो कोधसामन्ता वाचं निच्छारेता, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘न कोधनो भविस्सामि न कोधसामन्ता वाचं निच्छारेस्सामी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo kodhano kodhasāmantā vācaṃ nicchāretā, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ kodhano kodhasāmantā vācaṃ nicchāretā, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhasāmantā vācaṃ nicchāressāmī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो चोदितो चोदकेन चोदकं पटिप्फरति, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पन चोदितो चोदकेन चोदकं पटिप्फरेय्यं , अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘चोदितो चोदकेन चोदकं नप्पटिप्फरिस्सामी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo codito codakena codakaṃ paṭippharati, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena codakaṃ paṭipphareyyaṃ , ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena codakaṃ nappaṭippharissāmī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो चोदितो चोदकेन चोदकं अपसादेति, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पन चोदितो चोदकेन चोदकं अपसादेय्यं, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘चोदितो चोदकेन चोदकं न अपसादेस्सामी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo codito codakena codakaṃ apasādeti, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena codakaṃ apasādeyyaṃ, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena codakaṃ na apasādessāmī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो चोदितो चोदकेन चोदकस्स पच्‍चारोपेति, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पन चोदितो चोदकेन चोदकस्स पच्‍चारोपेय्यं, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘चोदितो चोदकेन चोदकस्स न पच्‍चारोपेस्सामी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo codito codakena codakassa paccāropeti, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena codakassa paccāropeyyaṃ, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena codakassa na paccāropessāmī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो चोदितो चोदकेन अञ्‍ञेनञ्‍ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पन चोदितो चोदकेन अञ्‍ञेनञ्‍ञं पटिचरेय्यं, बहिद्धा कथं अपनामेय्यं , कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरेय्यं, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘चोदितो चोदकेन न अञ्‍ञेनञ्‍ञं पटिचरिस्सामि, न बहिद्धा कथं अपनामेस्सामि, न कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरिस्सामी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo codito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena aññenaññaṃ paṭicareyyaṃ, bahiddhā kathaṃ apanāmeyyaṃ , kopañca dosañca appaccayañca pātukareyyaṃ, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena na aññenaññaṃ paṭicarissāmi, na bahiddhā kathaṃ apanāmessāmi, na kopañca dosañca appaccayañca pātukarissāmī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो चोदितो चोदकेन अपदाने न सम्पायति, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पन चोदितो चोदकेन अपदाने न सम्पायेय्यं, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘चोदितो चोदकेन अपदाने सम्पायिस्सामी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo codito codakena apadāne na sampāyati, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena apadāne na sampāyeyyaṃ, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena apadāne sampāyissāmī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो मक्खी पळासी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं मक्खी पळासी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘अमक्खी भविस्सामि अपळासी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo makkhī paḷāsī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ makkhī paḷāsī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘amakkhī bhavissāmi apaḷāsī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो इस्सुकी मच्छरी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं इस्सुकी मच्छरी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘अनिस्सुकी भविस्सामि अमच्छरी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo issukī maccharī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ issukī maccharī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘anissukī bhavissāmi amaccharī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो सठो मायावी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं सठो मायावी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘असठो भविस्सामि अमायावी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo saṭho māyāvī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ saṭho māyāvī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘asaṭho bhavissāmi amāyāvī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो थद्धो अतिमानी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं थद्धो अतिमानी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘अत्थद्धो भविस्सामि अनतिमानी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo thaddho atimānī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ thaddho atimānī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘atthaddho bhavissāmi anatimānī’ti cittaṃ uppādetabbaṃ.

    ‘‘‘यो ख्वायं पुग्गलो सन्दिट्ठिपरामासी आधानग्गाही दुप्पटिनिस्सग्गी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं सन्दिट्ठिपरामासी आधानग्गाही दुप्पटिनिस्सग्गी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘असन्दिट्ठिपरामासी भविस्सामि अनाधानग्गाही सुप्पटिनिस्सग्गी’ति चित्तं उप्पादेतब्बं।

    ‘‘‘Yo khvāyaṃ puggalo sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī, ahaṃpāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘asandiṭṭhiparāmāsī bhavissāmi anādhānaggāhī suppaṭinissaggī’ti cittaṃ uppādetabbaṃ.

    १८४. ‘‘तत्रावुसो , भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि पापिच्छो, पापिकानं इच्छानं वसं गतो’ति? सचे, आवुसो , भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘पापिच्छो खोम्हि, पापिकानं इच्छानं वसं गतो’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘न खोम्हि पापिच्छो, न पापिकानं इच्छानं वसं गतो’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    184. ‘‘Tatrāvuso , bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi pāpiccho, pāpikānaṃ icchānaṃ vasaṃ gato’ti? Sace, āvuso , bhikkhu paccavekkhamāno evaṃ jānāti – ‘pāpiccho khomhi, pāpikānaṃ icchānaṃ vasaṃ gato’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘na khomhi pāpiccho, na pāpikānaṃ icchānaṃ vasaṃ gato’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि अत्तुक्‍कंसको परवम्भी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘अत्तुक्‍कंसको खोम्हि परवम्भी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘अनत्तुक्‍कंसको खोम्हि अपरवम्भी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi attukkaṃsako paravambhī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘attukkaṃsako khomhi paravambhī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘anattukkaṃsako khomhi aparavambhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि कोधनो कोधाभिभूतो’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘कोधनो खोम्हि कोधाभिभूतो’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘न खोम्हि कोधनो कोधाभिभूतो’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi kodhano kodhābhibhūto’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘kodhano khomhi kodhābhibhūto’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘na khomhi kodhano kodhābhibhūto’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि कोधनो कोधहेतु उपनाही’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति ‘कोधनो खोम्हि कोधहेतु उपनाही’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति ‘न खोम्हि कोधनो कोधहेतु उपनाही’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi kodhano kodhahetu upanāhī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti ‘kodhano khomhi kodhahetu upanāhī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti ‘na khomhi kodhano kodhahetu upanāhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि कोधनो कोधहेतु अभिसङ्गी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘कोधनो खोम्हि कोधहेतु अभिसङ्गी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘न खोम्हि कोधनो कोधहेतु अभिसङ्गी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi kodhano kodhahetu abhisaṅgī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘kodhano khomhi kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘na khomhi kodhano kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि कोधनो कोधसामन्ता वाचं निच्छारेता’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘कोधनो खोम्हि कोधसामन्ता वाचं निच्छारेता’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘न खोम्हि कोधनो कोधसामन्ता वाचं निच्छारेता’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi kodhano kodhasāmantā vācaṃ nicchāretā’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘kodhano khomhi kodhasāmantā vācaṃ nicchāretā’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘na khomhi kodhano kodhasāmantā vācaṃ nicchāretā’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि चोदितो चोदकेन चोदकं पटिप्फरामी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति ‘चोदितो खोम्हि चोदकेन चोदकं पटिप्फरामी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन चोदकं नप्पटिप्फरामी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi codito codakena codakaṃ paṭippharāmī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti ‘codito khomhi codakena codakaṃ paṭippharāmī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena codakaṃ nappaṭippharāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि चोदितो चोदकेन चोदकं अपसादेमी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति ‘चोदितो खोम्हि चोदकेन चोदकं अपसादेमी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन चोदकं न अपसादेमी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi codito codakena codakaṃ apasādemī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti ‘codito khomhi codakena codakaṃ apasādemī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena codakaṃ na apasādemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि चोदितो चोदकेन चोदकस्स पच्‍चारोपेमी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन चोदकस्स पच्‍चारोपेमी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन चोदकस्स न पच्‍चारोपेमी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi codito codakena codakassa paccāropemī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena codakassa paccāropemī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena codakassa na paccāropemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि चोदितो चोदकेन अञ्‍ञेनञ्‍ञं पटिचरामि, बहिद्धा कथं अपनामेमि, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोमी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन अञ्‍ञेनञ्‍ञं पटिचरामि, बहिद्धा कथं अपनामेमि, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोमी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन न अञ्‍ञेनञ्‍ञं पटिचरामि, न बहिद्धा कथं अपनामेमि, न कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोमी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi codito codakena aññenaññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena aññenaññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena na aññenaññaṃ paṭicarāmi, na bahiddhā kathaṃ apanāmemi, na kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि चोदितो चोदकेन अपदाने न सम्पायामी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन अपदाने न सम्पायामी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन अपदाने सम्पायामी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi codito codakena apadāne na sampāyāmī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena apadāne na sampāyāmī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘codito khomhi codakena apadāne sampāyāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं , आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि मक्खी पळासी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘मक्खी खोम्हि पळासी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘अमक्खी खोम्हि अपळासी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ , āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi makkhī paḷāsī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘makkhī khomhi paḷāsī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘amakkhī khomhi apaḷāsī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि इस्सुकी मच्छरी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘इस्सुकी खोम्हि मच्छरी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘अनिस्सुकी खोम्हि अमच्छरी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi issukī maccharī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘issukī khomhi maccharī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘anissukī khomhi amaccharī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि सठो मायावी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘सठो खोम्हि मायावी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘असठो खोम्हि अमायावी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi saṭho māyāvī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘saṭho khomhi māyāvī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘asaṭho khomhi amāyāvī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि थद्धो अतिमानी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘थद्धो खोम्हि अतिमानी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘अत्थद्धो खोम्हि अनतिमानी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi thaddho atimānī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘thaddho khomhi atimānī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘atthaddho khomhi anatimānī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि सन्दिट्ठिपरामासी आधानग्गाही दुप्पटिनिस्सग्गी’ति? सचे, आवुसो , भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘सन्दिट्ठिपरामासी खोम्हि आधानग्गाही दुप्पटिनिस्सग्गी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘असन्दिट्ठिपरामासी खोम्हि अनाधानग्गाही सुप्पटिनिस्सग्गी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ – ‘kiṃ nu khomhi sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī’ti? Sace, āvuso , bhikkhu paccavekkhamāno evaṃ jānāti – ‘sandiṭṭhiparāmāsī khomhi ādhānaggāhī duppaṭinissaggī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti – ‘asandiṭṭhiparāmāsī khomhi anādhānaggāhī suppaṭinissaggī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

    ‘‘सचे , आवुसो, भिक्खु पच्‍चवेक्खमानो सब्बेपिमे पापके अकुसले धम्मे अप्पहीने अत्तनि समनुपस्सति, तेनावुसो, भिक्खुना सब्बेसंयेव इमेसं पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो सब्बेपिमे पापके अकुसले धम्मे पहीने अत्तनि समनुपस्सति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं, अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

    ‘‘Sace , āvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṃyeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ, ahorattānusikkhinā kusalesu dhammesu.

    ‘‘सेय्यथापि, आवुसो, इत्थी वा पुरिसो वा, दहरो युवा मण्डनजातिको, आदासे वा परिसुद्धे परियोदाते, अच्छे वा उदकपत्ते, सकं मुखनिमित्तं पच्‍चवेक्खमानो, सचे तत्थ पस्सति रजं वा अङ्गणं वा, तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमति; नो चे तत्थ पस्सति रजं वा अङ्गणं वा, तेनेव अत्तमनो होति – ‘लाभा वत मे, परिसुद्धं वत मे’ति। एवमेव खो, आवुसो, सचे भिक्खु पच्‍चवेक्खमानो सब्बेपिमे पापके अकुसले धम्मे अप्पहीने अत्तनि समनुपस्सति, तेनावुसो, भिक्खुना सब्बेसंयेव इमेसं पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो सब्बेपिमे पापके अकुसले धम्मे पहीने अत्तनि समनुपस्सति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं, अहोरत्तानुसिक्खिना कुसलेसु धम्मेसू’’ति।

    ‘‘Seyyathāpi, āvuso, itthī vā puriso vā, daharo yuvā maṇḍanajātiko, ādāse vā parisuddhe pariyodāte, acche vā udakapatte, sakaṃ mukhanimittaṃ paccavekkhamāno, sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati; no ce tattha passati rajaṃ vā aṅgaṇaṃ vā, teneva attamano hoti – ‘lābhā vata me, parisuddhaṃ vata me’ti. Evameva kho, āvuso, sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṃyeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ, ahorattānusikkhinā kusalesu dhammesū’’ti.

    इदमवोचायस्मा महामोग्गल्‍लानो। अत्तमना ते भिक्खू आयस्मतो महामोग्गल्‍लानस्स भासितं अभिनन्दुन्ति।

    Idamavocāyasmā mahāmoggallāno. Attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṃ abhinandunti.

    अनुमानसुत्तं निट्ठितं पञ्‍चमं।

    Anumānasuttaṃ niṭṭhitaṃ pañcamaṃ.







    Footnotes:
    1. सुंसुमारगिरे (सी॰ स्या॰ पी॰)
    2. suṃsumāragire (sī. syā. pī.)
    3. कोधसामन्तं (स्या॰ पी॰ क॰)
    4. kodhasāmantaṃ (syā. pī. ka.)
    5. चुदितो (सी॰ स्या॰ पी॰)
    6. cudito (sī. syā. pī.)
    7. अनुमानितब्बं (सी॰)
    8. anumānitabbaṃ (sī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ५. अनुमानसुत्तवण्णना • 5. Anumānasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ५. अनुमानसुत्तवण्णना • 5. Anumānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact