Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    २. अनुपदवग्गो

    2. Anupadavaggo

    १. अनुपदसुत्तं

    1. Anupadasuttaṃ

    ९३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    93. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘पण्डितो, भिक्खवे, सारिपुत्तो; महापञ्‍ञो, भिक्खवे, सारिपुत्तो; पुथुपञ्‍ञो, भिक्खवे, सारिपुत्तो; हासपञ्‍ञो 1, भिक्खवे, सारिपुत्तो; जवनपञ्‍ञो, भिक्खवे, सारिपुत्तो; तिक्खपञ्‍ञो, भिक्खवे, सारिपुत्तो; निब्बेधिकपञ्‍ञो, भिक्खवे, सारिपुत्तो; सारिपुत्तो, भिक्खवे, अड्ढमासं अनुपदधम्मविपस्सनं विपस्सति। तत्रिदं, भिक्खवे, सारिपुत्तस्स अनुपदधम्मविपस्सनाय होति।

    ‘‘Paṇḍito, bhikkhave, sāriputto; mahāpañño, bhikkhave, sāriputto; puthupañño, bhikkhave, sāriputto; hāsapañño 2, bhikkhave, sāriputto; javanapañño, bhikkhave, sāriputto; tikkhapañño, bhikkhave, sāriputto; nibbedhikapañño, bhikkhave, sāriputto; sāriputto, bhikkhave, aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassati. Tatridaṃ, bhikkhave, sāriputtassa anupadadhammavipassanāya hoti.

    ९४. ‘‘इध, भिक्खवे, सारिपुत्तो विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति। ये च पठमे झाने 3 धम्मा वितक्‍को च विचारो च पीति च सुखञ्‍च चित्तेकग्गता च, फस्सो वेदना सञ्‍ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति। त्यास्स धम्मा विदिता उप्पज्‍जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो 4 विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स 5 होति।

    94. ‘‘Idha, bhikkhave, sāriputto vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ye ca paṭhame jhāne 6 dhammā vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro – tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti – ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho 7 vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā atthitvevassa 8 hoti.

    ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहरति। ये च दुतिये झाने धम्मा – अज्झत्तं सम्पसादो च पीति च सुखञ्‍च चित्तेकग्गता च, फस्सो वेदना सञ्‍ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति। त्यास्स धम्मा विदिता उप्पज्‍जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।

    ‘‘Puna caparaṃ, bhikkhave, sāriputto vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ye ca dutiye jhāne dhammā – ajjhattaṃ sampasādo ca pīti ca sukhañca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro – tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti – ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

    ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्‍च कायेन पटिसंवेदेति। यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्‍ज विहरति। ये च ततिये झाने धम्मा – सुखञ्‍च सति च सम्पजञ्‍ञञ्‍च चित्तेकग्गता च, फस्सो वेदना सञ्‍ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति, त्यास्स धम्मा विदिता उप्पज्‍जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।

    ‘‘Puna caparaṃ, bhikkhave, sāriputto pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ye ca tatiye jhāne dhammā – sukhañca sati ca sampajaññañca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro – tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti – ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

    ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहरति। ये च चतुत्थे झाने धम्मा – उपेक्खा अदुक्खमसुखा वेदना पस्सद्धत्ता चेतसो अनाभोगो सतिपारिसुद्धि चित्तेकग्गता च, फस्सो वेदना सञ्‍ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति। त्यास्स धम्मा विदिता उप्पज्‍जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायाए अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।

    ‘‘Puna caparaṃ, bhikkhave, sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ye ca catutthe jhāne dhammā – upekkhā adukkhamasukhā vedanā passaddhattā cetaso anābhogo satipārisuddhi cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro – tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti – ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyāe anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

    ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो रूपसञ्‍ञानं समतिक्‍कमा पटिघसञ्‍ञानं अत्थङ्गमा नानत्तसञ्‍ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्‍चायतनं उपसम्पज्‍ज विहरति। ये च आकासानञ्‍चायतने धम्मा – आकासानञ्‍चायतनसञ्‍ञा च चित्तेकग्गता च फस्सो वेदना सञ्‍ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति। त्यास्स धम्मा विदिता उप्पज्‍जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।

    ‘‘Puna caparaṃ, bhikkhave, sāriputto sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ye ca ākāsānañcāyatane dhammā – ākāsānañcāyatanasaññā ca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro – tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti – ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

    ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो आकासानञ्‍चायतनं समतिक्‍कम्म ‘अनन्तं विञ्‍ञाण’न्ति विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहरति। ये च विञ्‍ञाणञ्‍चायतने धम्मा – विञ्‍ञाणञ्‍चायतनसञ्‍ञा च चित्तेकग्गता च, फस्सो वेदना सञ्‍ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति। त्यास्स धम्मा विदिता उप्पज्‍जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।

    ‘‘Puna caparaṃ, bhikkhave, sāriputto sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Ye ca viññāṇañcāyatane dhammā – viññāṇañcāyatanasaññā ca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro – tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti – ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

    ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो विञ्‍ञाणञ्‍चायतनं समतिक्‍कम्म ‘नत्थि किञ्‍ची’ति आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरति। ये च आकिञ्‍चञ्‍ञायतने धम्मा – आकिञ्‍चञ्‍ञायतनसञ्‍ञा च चित्तेकग्गता च, फस्सो वेदना सञ्‍ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति। त्यास्स धम्मा विदिता उप्पज्‍जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।

    ‘‘Puna caparaṃ, bhikkhave, sāriputto sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ye ca ākiñcaññāyatane dhammā – ākiñcaññāyatanasaññā ca cittekaggatā ca, phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro – tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti – ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

    ९५. ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो आकिञ्‍चञ्‍ञायतनं समतिक्‍कम्म नेवसञ्‍ञानासञ्‍ञायतनं उपसम्पज्‍ज विहरति। सो ताय समापत्तिया सतो वुट्ठहति। सो ताय समापत्तिया सतो वुट्ठहित्वा ये धम्मा 9 अतीता निरुद्धा विपरिणता ते धम्मे समनुपस्सति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।

    95. ‘‘Puna caparaṃ, bhikkhave, sāriputto sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So tāya samāpattiyā sato vuṭṭhahati. So tāya samāpattiyā sato vuṭṭhahitvā ye dhammā 10 atītā niruddhā vipariṇatā te dhamme samanupassati – ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

    ९६. ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो नेवसञ्‍ञानासञ्‍ञायतनं समतिक्‍कम्म सञ्‍ञावेदयितनिरोधं उपसम्पज्‍ज विहरति। पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। सो ताय समापत्तिया सतो वुट्ठहति। सो ताय समापत्तिया सतो वुट्ठहित्वा ये धम्मा अतीता निरुद्धा विपरिणता ते धम्मे समनुपस्सति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘नत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा नत्थित्वेवस्स होति।

    96. ‘‘Puna caparaṃ, bhikkhave, sāriputto sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahati. So tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā te dhamme samanupassati – ‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘natthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā natthitvevassa hoti.

    ९७. ‘‘यं खो तं, भिक्खवे, सम्मा वदमानो वदेय्य – ‘वसिप्पत्तो पारमिप्पत्तो अरियस्मिं सीलस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियस्मिं समाधिस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियाय पञ्‍ञाय , वसिप्पत्तो पारमिप्पत्तो अरियाय विमुत्तिया’ति, सारिपुत्तमेव तं सम्मा वदमानो वदेय्य – ‘वसिप्पत्तो पारमिप्पत्तो अरियस्मिं सीलस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियस्मिं समाधिस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियाय पञ्‍ञाय, वसिप्पत्तो पारमिप्पत्तो अरियाय विमुत्तिया’ति। यं खो तं, भिक्खवे , सम्मा वदमानो वदेय्य – ‘भगवतो पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो नो आमिसदायादो’ति, सारिपुत्तमेव तं सम्मा वदमानो वदेय्य – ‘भगवतो पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो नो आमिसदायादो’ति। सारिपुत्तो, भिक्खवे, तथागतेन अनुत्तरं धम्मचक्‍कं पवत्तितं सम्मदेव अनुप्पवत्तेती’’ति।

    97. ‘‘Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya – ‘vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya , vasippatto pāramippatto ariyāya vimuttiyā’ti, sāriputtameva taṃ sammā vadamāno vadeyya – ‘vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā’ti. Yaṃ kho taṃ, bhikkhave , sammā vadamāno vadeyya – ‘bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo’ti, sāriputtameva taṃ sammā vadamāno vadeyya – ‘bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo’ti. Sāriputto, bhikkhave, tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetī’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    अनुपदसुत्तं निट्ठितं पठमं।

    Anupadasuttaṃ niṭṭhitaṃ paṭhamaṃ.







    Footnotes:
    1. हासुपञ्‍ञो (सी॰ पी॰)
    2. hāsupañño (sī. pī.)
    3. पठमज्झाने (क॰ सी॰ पी॰ क॰)
    4. अप्पटिबन्धो (क॰)
    5. अत्थितेवस्स (सी॰ पी॰)
    6. paṭhamajjhāne (ka. sī. pī. ka.)
    7. appaṭibandho (ka.)
    8. atthitevassa (sī. pī.)
    9. ये ते धम्मा (सी॰)
    10. ye te dhammā (sī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. अनुपदसुत्तवण्णना • 1. Anupadasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १. अनुपदसुत्तवण्णना • 1. Anupadasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact