Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. अनुरुद्धत्थेरगाथावण्णना

    9. Anuruddhattheragāthāvaṇṇanā

    पहाय मातापितरोतिआदिका आयस्मतो अनुरुद्धत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले विभवसम्पन्‍नो कुटुम्बिको हुत्वा निब्बत्ति। सो एकदिवसं विहारं गन्त्वा सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं दिब्बचक्खुकानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेत्वा सतसहस्सभिक्खुपरिवारस्स भगवतो सत्ताहं महादानं पवत्तेत्वा सत्तमे दिवसे भगवतो, भिक्खुसङ्घस्स च उत्तमानि वत्थानि दत्वा पणिधानमकासि। सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने दिब्बचक्खुकानं अग्गो भविस्सती’’ति ब्याकासि। सोपि तत्थ पुञ्‍ञानि करोन्तो सत्थरि परिनिब्बुते निट्ठिते सत्तयोजनिके सुवण्णचेतिये अनेकसहस्सेहि दीपरुक्खेहि दीपकपल्‍लिकाहि च ‘‘दिब्बचक्खुञाणस्स उपनिस्सयपच्‍चयो होतू’’ति उळारं दीपपूजं अकासि।

    Pahāyamātāpitarotiādikā āyasmato anuruddhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle vibhavasampanno kuṭumbiko hutvā nibbatti. So ekadivasaṃ vihāraṃ gantvā satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthetvā satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ pavattetvā sattame divase bhagavato, bhikkhusaṅghassa ca uttamāni vatthāni datvā paṇidhānamakāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā ‘‘anāgate gotamassa nāma sammāsambuddhassa sāsane dibbacakkhukānaṃ aggo bhavissatī’’ti byākāsi. Sopi tattha puññāni karonto satthari parinibbute niṭṭhite sattayojanike suvaṇṇacetiye anekasahassehi dīparukkhehi dīpakapallikāhi ca ‘‘dibbacakkhuñāṇassa upanissayapaccayo hotū’’ti uḷāraṃ dīpapūjaṃ akāsi.

    एवं यावजीवं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले बाराणसियं कुटुम्बिकगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो सत्थरि परिनिब्बुते निट्ठिते योजनिके कनकथूपे बहू कंसपातियो कारेत्वा सप्पिमण्डस्स पूरेत्वा मज्झे एकेकं गुळपिण्डं ठपेत्वा मुखवट्टिया मुखवट्टिं फुसापेन्तो चेतियं परिक्खिपापेत्वा अत्तना एकं महतिं कंसपातिं कारेत्वा सप्पिमण्डस्स पूरेत्वा सहस्सवट्टियो जालापेत्वा सीसे ठपेत्वा सब्बरत्तिं चेतियं अनुपरियायि।

    Evaṃ yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kuṭumbikagehe nibbattitvā viññutaṃ patto satthari parinibbute niṭṭhite yojanike kanakathūpe bahū kaṃsapātiyo kāretvā sappimaṇḍassa pūretvā majjhe ekekaṃ guḷapiṇḍaṃ ṭhapetvā mukhavaṭṭiyā mukhavaṭṭiṃ phusāpento cetiyaṃ parikkhipāpetvā attanā ekaṃ mahatiṃ kaṃsapātiṃ kāretvā sappimaṇḍassa pūretvā sahassavaṭṭiyo jālāpetvā sīse ṭhapetvā sabbarattiṃ cetiyaṃ anupariyāyi.

    एवं तस्मिम्पि अत्तभावे यावजीवं कुसलं कत्वा ततो चुतो देवलोके निब्बत्तित्वा तत्थ यावतायुकं ठत्वा ततो चुतो अनुप्पन्‍ने बुद्धे बाराणसियंयेव दुग्गतकुले निब्बत्ति, अन्‍नभारोतिस्स नामं अहोसि। सो सुमनसेट्ठिस्स नाम गेहे कम्मं करोन्तो जीवति। सो एकदिवसं उपरिट्ठं नाम पच्‍चेकबुद्धं निरोधसमापत्तितो वुट्ठाय गन्धमादनपब्बततो आकासेनागन्त्वा बाराणसीनगरद्वारे ओतरित्वा चीवरं पारुपित्वा नगरे पिण्डाय पविसन्तं दिस्वा पसन्‍नचित्तो पत्तं गहेत्वा अत्तनो अत्थाय ठपितं एकं भागभत्तं पत्ते पक्खिपित्वा पच्‍चेकबुद्धस्स दातुकामो आरभि। भरियापिस्स अत्तनो भागभत्तं तत्थेव पक्खिपि। सो तं नेत्वा पच्‍चेकबुद्धस्स हत्थे ठपेसि। पच्‍चेकबुद्धो तं गहेत्वा अनुमोदनं कत्वा पक्‍कामि। तं दिस्वा रत्तिं सुमनसेट्ठिस्स छत्ते अधिवत्था देवता ‘‘अहो दानं परमदानं, उपरिट्ठे, सुप्पतिट्ठित’’न्ति महासद्देन अनुमोदि। तं सुत्वा सुमनसेट्ठि ‘‘एवं देवताय अनुमोदितं इदमेव उत्तमदान’’न्ति चिन्तेत्वा तत्थ पत्तिं याचि। अन्‍नभारो पन तस्स पत्तिं अदासि। तेन पसन्‍नचित्तो सुमनसेट्ठि तस्स सहस्सं दत्वा ‘‘इतो पट्ठाय तुय्हं सहत्थेन कम्मकरणकिच्‍चं नत्थि, पतिरूपं गेहं कत्वा निच्‍चं वसाही’’ति आह।

    Evaṃ tasmimpi attabhāve yāvajīvaṃ kusalaṃ katvā tato cuto devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cuto anuppanne buddhe bārāṇasiyaṃyeva duggatakule nibbatti, annabhārotissa nāmaṃ ahosi. So sumanaseṭṭhissa nāma gehe kammaṃ karonto jīvati. So ekadivasaṃ upariṭṭhaṃ nāma paccekabuddhaṃ nirodhasamāpattito vuṭṭhāya gandhamādanapabbatato ākāsenāgantvā bārāṇasīnagaradvāre otaritvā cīvaraṃ pārupitvā nagare piṇḍāya pavisantaṃ disvā pasannacitto pattaṃ gahetvā attano atthāya ṭhapitaṃ ekaṃ bhāgabhattaṃ patte pakkhipitvā paccekabuddhassa dātukāmo ārabhi. Bhariyāpissa attano bhāgabhattaṃ tattheva pakkhipi. So taṃ netvā paccekabuddhassa hatthe ṭhapesi. Paccekabuddho taṃ gahetvā anumodanaṃ katvā pakkāmi. Taṃ disvā rattiṃ sumanaseṭṭhissa chatte adhivatthā devatā ‘‘aho dānaṃ paramadānaṃ, upariṭṭhe, suppatiṭṭhita’’nti mahāsaddena anumodi. Taṃ sutvā sumanaseṭṭhi ‘‘evaṃ devatāya anumoditaṃ idameva uttamadāna’’nti cintetvā tattha pattiṃ yāci. Annabhāro pana tassa pattiṃ adāsi. Tena pasannacitto sumanaseṭṭhi tassa sahassaṃ datvā ‘‘ito paṭṭhāya tuyhaṃ sahatthena kammakaraṇakiccaṃ natthi, patirūpaṃ gehaṃ katvā niccaṃ vasāhī’’ti āha.

    यस्मा निरोधतो वुट्ठितस्स पच्‍चेकबुद्धस्स दिन्‍नपिण्डपातो तंदिवसमेव उळारतरविपाको होति, तस्मा तंदिवसं सुमनसेट्ठि रञ्‍ञो सन्तिकं गच्छन्तो तं गहेत्वा अगमासि। राजा पन तं आदरवसेन ओलोकेसि। सेट्ठि ‘‘महाराज, अयं ओलोकेतब्बयुत्तोयेवा’’ति वत्वा तदा तेन कतपुञ्‍ञं अत्तनापिस्स सहस्सं दिन्‍नभावं कथेसि। तं सुत्वा राजा तुस्सित्वा सहस्सं दत्वा असुकस्मिं नाम ठाने गेहं कत्वा वसा’’ति गेहट्ठानमस्स आणापेसि। तस्स तं ठानं सोधापेन्तस्स महन्तियो निधिकुम्भियो उट्ठहिंसु। ता दिस्वा सो रञ्‍ञो आरोचेसि। राजा सब्बं धनं उद्धरापेत्वा रासिकतं दिस्वा ‘‘एत्तकं धनं इमस्मिं नगरे कस्स गेहे अत्थी’’ति? ‘‘न कस्सचि, देवा’’ति। ‘‘तेन हि अयं अन्‍नभारो इमस्मिं नगरे महाधनसेट्ठि नाम होतू’’ति तंदिवसमेव तस्स सेट्ठिछत्तं उस्सापेसि।

    Yasmā nirodhato vuṭṭhitassa paccekabuddhassa dinnapiṇḍapāto taṃdivasameva uḷārataravipāko hoti, tasmā taṃdivasaṃ sumanaseṭṭhi rañño santikaṃ gacchanto taṃ gahetvā agamāsi. Rājā pana taṃ ādaravasena olokesi. Seṭṭhi ‘‘mahārāja, ayaṃ oloketabbayuttoyevā’’ti vatvā tadā tena katapuññaṃ attanāpissa sahassaṃ dinnabhāvaṃ kathesi. Taṃ sutvā rājā tussitvā sahassaṃ datvā asukasmiṃ nāma ṭhāne gehaṃ katvā vasā’’ti gehaṭṭhānamassa āṇāpesi. Tassa taṃ ṭhānaṃ sodhāpentassa mahantiyo nidhikumbhiyo uṭṭhahiṃsu. Tā disvā so rañño ārocesi. Rājā sabbaṃ dhanaṃ uddharāpetvā rāsikataṃ disvā ‘‘ettakaṃ dhanaṃ imasmiṃ nagare kassa gehe atthī’’ti? ‘‘Na kassaci, devā’’ti. ‘‘Tena hi ayaṃ annabhāro imasmiṃ nagare mahādhanaseṭṭhi nāma hotū’’ti taṃdivasameva tassa seṭṭhichattaṃ ussāpesi.

    सो ततो पट्ठाय यावजीवं कुसलकम्मं कत्वा ततो चुतो देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे सुक्‍कोदनसक्‍कस्स गेहे पटिसन्धिं गण्हि, अनुरुद्धोतिस्स नामं अहोसि। सो महानामस्स सक्‍कस्स कनिट्ठभाता, सत्थु चूळपितु पुत्तो परमसुखुमालो महापुञ्‍ञो तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु अलङ्कतनाटकित्थीहि परिवुतो देवो विय सम्पत्तिं अनुभवन्तो सुद्धोदनमहाराजेन उस्साहितेहि सक्यराजूहि सत्थु परिवारत्थं पेसितेहि भद्दियकुमारादीहि अनुपियम्बवने विहरन्तं सत्थारं उपसङ्कमित्वा सत्थु सन्तिके पब्बजित्वा अन्तोवस्सेयेव दिब्बचक्खुं निब्बत्तेत्वा, पुन धम्मसेनापतिस्स सन्तिके कम्मट्ठानं गहेत्वा चेतियरट्ठे पाचीनवंसदायं गन्त्वा समणधम्मं करोन्तो सत्तमहापुरिसवितक्‍के वितक्‍केत्वा अट्ठमं जानितुं नासक्खि। तस्स तं पवत्तिं ञत्वा सत्था अट्ठमं महापुरिसवितक्‍कं कथेत्वा चतुपच्‍चयसन्तोसभावनारामपटिमण्डितं महाअरियवंसपटिपदं देसेति। सो देसनानुसारेन विपस्सनं वड्ढेत्वा अभिञ्‍ञापटिसम्भिदापरिवारं अरहत्तं सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर १.१.४२१-४३३) –

    So tato paṭṭhāya yāvajīvaṃ kusalakammaṃ katvā tato cuto devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare sukkodanasakkassa gehe paṭisandhiṃ gaṇhi, anuruddhotissa nāmaṃ ahosi. So mahānāmassa sakkassa kaniṭṭhabhātā, satthu cūḷapitu putto paramasukhumālo mahāpuñño tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu alaṅkatanāṭakitthīhi parivuto devo viya sampattiṃ anubhavanto suddhodanamahārājena ussāhitehi sakyarājūhi satthu parivāratthaṃ pesitehi bhaddiyakumārādīhi anupiyambavane viharantaṃ satthāraṃ upasaṅkamitvā satthu santike pabbajitvā antovasseyeva dibbacakkhuṃ nibbattetvā, puna dhammasenāpatissa santike kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe pācīnavaṃsadāyaṃ gantvā samaṇadhammaṃ karonto sattamahāpurisavitakke vitakketvā aṭṭhamaṃ jānituṃ nāsakkhi. Tassa taṃ pavattiṃ ñatvā satthā aṭṭhamaṃ mahāpurisavitakkaṃ kathetvā catupaccayasantosabhāvanārāmapaṭimaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ deseti. So desanānusārena vipassanaṃ vaḍḍhetvā abhiññāpaṭisambhidāparivāraṃ arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.1.421-433) –

    ‘‘सुमेधं भगवन्ताहं, लोकजेट्ठं नरासभं।

    ‘‘Sumedhaṃ bhagavantāhaṃ, lokajeṭṭhaṃ narāsabhaṃ;

    वूपकट्ठं विहरन्तं, अद्दसं लोकनायकं॥

    Vūpakaṭṭhaṃ viharantaṃ, addasaṃ lokanāyakaṃ.

    ‘‘उपगन्त्वान सम्बुद्धं, सुमेधं लोकनायकं।

    ‘‘Upagantvāna sambuddhaṃ, sumedhaṃ lokanāyakaṃ;

    अञ्‍जलिं पग्गहेत्वान, बुद्धसेट्ठमयाचहं॥

    Añjaliṃ paggahetvāna, buddhaseṭṭhamayācahaṃ.

    ‘‘अनुकम्प महावीर, लोकजेट्ठ नरासभ।

    ‘‘Anukampa mahāvīra, lokajeṭṭha narāsabha;

    पदीपं ते पदस्सामि, रुक्खमूलम्हि झायतो॥

    Padīpaṃ te padassāmi, rukkhamūlamhi jhāyato.

    ‘‘अधिवासेसि सो धीरो, सयम्भू वदतं वरो।

    ‘‘Adhivāsesi so dhīro, sayambhū vadataṃ varo;

    दुमेसु विनिविज्झित्वा, यन्तं योजियहं तदा॥

    Dumesu vinivijjhitvā, yantaṃ yojiyahaṃ tadā.

    ‘‘सहस्सवट्टिं पादासिं, बुद्धस्स लोकबन्धुनो।

    ‘‘Sahassavaṭṭiṃ pādāsiṃ, buddhassa lokabandhuno;

    सत्ताहं पज्‍जलित्वान, दीपा वूपसमिंसु मे॥

    Sattāhaṃ pajjalitvāna, dīpā vūpasamiṃsu me.

    ‘‘तेन चित्तप्पसादेन, चेतनापणिधीहि च।

    ‘‘Tena cittappasādena, cetanāpaṇidhīhi ca;

    जहित्वा मानुसं देहं, विमानमुपपज्‍जहं॥

    Jahitvā mānusaṃ dehaṃ, vimānamupapajjahaṃ.

    ‘‘उपपन्‍नस्स देवत्तं, ब्यम्हं आसि सुनिम्मितं।

    ‘‘Upapannassa devattaṃ, byamhaṃ āsi sunimmitaṃ;

    समन्ततो पज्‍जलति, दीपदानस्सिदं फलं॥

    Samantato pajjalati, dīpadānassidaṃ phalaṃ.

    ‘‘समन्ता योजनसतं, विरोचेसिमहं तदा।

    ‘‘Samantā yojanasataṃ, virocesimahaṃ tadā;

    सब्बे देवे अभिभोमि, दीपदानस्सिदं फलं॥

    Sabbe deve abhibhomi, dīpadānassidaṃ phalaṃ.

    ‘‘तिंसकप्पानि देविन्दो, देवरज्‍जमकारयिं।

    ‘‘Tiṃsakappāni devindo, devarajjamakārayiṃ;

    न मं केचीतिमञ्‍ञन्ति, दीपदानस्सिदं फलं॥

    Na maṃ kecītimaññanti, dīpadānassidaṃ phalaṃ.

    ‘‘अट्ठवीसतिक्खत्तुञ्‍च, चक्‍कवत्ती अहोसहं।

    ‘‘Aṭṭhavīsatikkhattuñca, cakkavattī ahosahaṃ;

    दिवा रत्तिञ्‍च पस्सामि, समन्ता योजनं तदा॥

    Divā rattiñca passāmi, samantā yojanaṃ tadā.

    ‘‘सहस्सलोकं ञाणेन, पस्सामि सत्थु सासने।

    ‘‘Sahassalokaṃ ñāṇena, passāmi satthu sāsane;

    दिब्बचक्खुमनुप्पत्तो, दीपदानस्सिदं फलं॥

    Dibbacakkhumanuppatto, dīpadānassidaṃ phalaṃ.

    ‘‘सुमेधो नाम सम्बुद्धो, तिंसकप्पसहस्सितो।

    ‘‘Sumedho nāma sambuddho, tiṃsakappasahassito;

    तस्स दीपो मया दिन्‍नो, विप्पसन्‍नेन चेतसा॥

    Tassa dīpo mayā dinno, vippasannena cetasā.

    ‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana’’nti.

    अथ नं सत्था अपरभागे जेतवनमहाविहारे अरियगणमज्झे निसिन्‍नो दिब्बचक्खुकानं अग्गट्ठाने ठपेसि ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं दिब्बचक्खुकानं यदिदं अनुरुद्धो’’ति (अ॰ नि॰ १.१८०, १९२)।

    Atha naṃ satthā aparabhāge jetavanamahāvihāre ariyagaṇamajjhe nisinno dibbacakkhukānaṃ aggaṭṭhāne ṭhapesi ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho’’ti (a. ni. 1.180, 192).

    सो विमुत्तिसुखं पटिसंवेदी विहरन्तो एकदिवसं अत्तनो पटिपत्तिं पच्‍चवेक्खित्वा पीतिसोमनस्सजातो उदानवसेन ‘‘पहाय मातापितरो’’तिआदिका गाथा अभासि। केचि पन ‘‘थेरस्स पब्बज्‍जं अरहत्तप्पत्तिञ्‍च पकासेन्तेहि सङ्गीतिकारेहि आदितो चतस्सो गाथा भासिता। ततो परा थेरस्स अरियवंसपटिपत्तिया आराधितचित्तेन भगवता भासिता। इतरा सब्बापि तेन तेन कारणेन थेरेनेव भासिता’’ति वदन्ति। इति सब्बथापि इमा गाथा थेरेन भासितापि, थेरं उद्दिस्स भासितापि थेरस्स चेता गाथाति वेदितब्बा। सेय्यथिदं –

    So vimuttisukhaṃ paṭisaṃvedī viharanto ekadivasaṃ attano paṭipattiṃ paccavekkhitvā pītisomanassajāto udānavasena ‘‘pahāya mātāpitaro’’tiādikā gāthā abhāsi. Keci pana ‘‘therassa pabbajjaṃ arahattappattiñca pakāsentehi saṅgītikārehi ādito catasso gāthā bhāsitā. Tato parā therassa ariyavaṃsapaṭipattiyā ārādhitacittena bhagavatā bhāsitā. Itarā sabbāpi tena tena kāraṇena thereneva bhāsitā’’ti vadanti. Iti sabbathāpi imā gāthā therena bhāsitāpi, theraṃ uddissa bhāsitāpi therassa cetā gāthāti veditabbā. Seyyathidaṃ –

    ८९२.

    892.

    ‘‘पहाय मातापितरो, भगिनी ञातिभातरो।

    ‘‘Pahāya mātāpitaro, bhaginī ñātibhātaro;

    पञ्‍च कामगुणे हित्वा, अनुरुद्धोव झायति॥

    Pañca kāmaguṇe hitvā, anuruddhova jhāyati.

    ८९३.

    893.

    ‘‘समेतो नच्‍चगीतेहि, सम्मताळप्पबोधनो।

    ‘‘Sameto naccagītehi, sammatāḷappabodhano;

    न तेन सुद्धिमज्झगं, मारस्स विसये रतो॥

    Na tena suddhimajjhagaṃ, mārassa visaye rato.

    ८९४.

    894.

    ‘‘एतञ्‍च समतिक्‍कम्म, रतो बुद्धस्स सासने।

    ‘‘Etañca samatikkamma, rato buddhassa sāsane;

    सब्बोघं समतिक्‍कम्म, अनुरुद्धोव झायति॥

    Sabboghaṃ samatikkamma, anuruddhova jhāyati.

    ८९५.

    895.

    ‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा।

    ‘‘Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;

    एते च समतिक्‍कम्म, अनुरुद्धोव झायति॥

    Ete ca samatikkamma, anuruddhova jhāyati.

    ८९६.

    896.

    ‘‘पिण्डपातमतिक्‍कन्तो, एको अदुतियो मुनि।

    ‘‘Piṇḍapātamatikkanto, eko adutiyo muni;

    एसति पंसुकूलानि अनुरुद्धो अनासवो॥

    Esati paṃsukūlāni anuruddho anāsavo.

    ८९७.

    897.

    ‘‘विचिनी अग्गही धोवि, रजयी धारयी मुनि।

    ‘‘Vicinī aggahī dhovi, rajayī dhārayī muni;

    पंसुकूलानि मतिमा, अनुरुद्धो अनासवो॥

    Paṃsukūlāni matimā, anuruddho anāsavo.

    ८९८.

    898.

    ‘‘महिच्छो च असन्तुट्ठो, संसट्ठो यो च उद्धतो।

    ‘‘Mahiccho ca asantuṭṭho, saṃsaṭṭho yo ca uddhato;

    तस्स धम्मा इमे होन्ति, पापका संकिलेसिका॥

    Tassa dhammā ime honti, pāpakā saṃkilesikā.

    ८९९.

    899.

    ‘‘सतो च होति अप्पिच्छो, सन्तुट्ठो अविघातवा।

    ‘‘Sato ca hoti appiccho, santuṭṭho avighātavā;

    पविवेकरतो वित्तो, निच्‍चमारद्धवीरियो॥

    Pavivekarato vitto, niccamāraddhavīriyo.

    ९००.

    900.

    ‘‘तस्स धम्मा इमे होन्ति, कुसला बोधिपक्खिका।

    ‘‘Tassa dhammā ime honti, kusalā bodhipakkhikā;

    अनासवो च सो होति, इति वुत्तं महेसिना॥

    Anāsavo ca so hoti, iti vuttaṃ mahesinā.

    ९०१.

    901.

    ‘‘मम सङ्कप्पमञ्‍ञाय, सत्था लोके अनुत्तरो।

    ‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

    मनोमयेन कायेन, इद्धिया उपसङ्कमि॥

    Manomayena kāyena, iddhiyā upasaṅkami.

    ९०२.

    902.

    ‘‘यदा मे अहु सङ्कप्पो, ततो उत्तरि देसयि।

    ‘‘Yadā me ahu saṅkappo, tato uttari desayi;

    निप्पपञ्‍चरतो बुद्धो, निप्पपञ्‍चमदेसयि॥

    Nippapañcarato buddho, nippapañcamadesayi.

    ९०३.

    903.

    ‘‘तस्साहं धम्ममञ्‍ञाय, विहासिं सासने रतो।

    ‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;

    तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥

    Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

    ९०४.

    904.

    ‘‘पञ्‍चपञ्‍ञासवस्सानि, यतो नेसज्‍जिको अहं।

    ‘‘Pañcapaññāsavassāni, yato nesajjiko ahaṃ;

    पञ्‍चवीसतिवस्सानि, यतो मिद्धं समूहतं॥

    Pañcavīsativassāni, yato middhaṃ samūhataṃ.

    ९०५.

    905.

    ‘‘नाहु अस्सासपस्सासा, ठितचित्तस्स तादिनो।

    ‘‘Nāhu assāsapassāsā, ṭhitacittassa tādino;

    अनेजो सन्तिमारब्भ, चक्खुमा परिनिब्बुतो॥

    Anejo santimārabbha, cakkhumā parinibbuto.

    ९०६.

    906.

    ‘‘असल्‍लीनेन चित्तेन, वेदनं अज्झवासयि।

    ‘‘Asallīnena cittena, vedanaṃ ajjhavāsayi;

    पज्‍जोतस्सेव निब्बानं, विमोक्खो चेतसो अहु॥

    Pajjotasseva nibbānaṃ, vimokkho cetaso ahu.

    ९०७.

    907.

    ‘‘एते पच्छिमका दानि, मुनिनो फस्सपञ्‍चमा।

    ‘‘Ete pacchimakā dāni, munino phassapañcamā;

    नाञ्‍ञे धम्मा भविस्सन्ति, सम्बुद्धे परिनिब्बुते॥

    Nāññe dhammā bhavissanti, sambuddhe parinibbute.

    ९०८.

    908.

    ‘‘नत्थि दानि पुनावासो, देवकायस्मि जालिनि।

    ‘‘Natthi dāni punāvāso, devakāyasmi jālini;

    विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो॥

    Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.

    ९०९.

    909.

    ‘‘यस्स मुहुत्तेन सहस्सधा, लोको संविदितो सब्रह्मकप्पो।

    ‘‘Yassa muhuttena sahassadhā, loko saṃvidito sabrahmakappo;

    वसी इद्धिगुणे चुतूपपाते, काले पस्सति देवता स भिक्खु॥

    Vasī iddhiguṇe cutūpapāte, kāle passati devatā sa bhikkhu.

    ९१०.

    910.

    ‘‘अन्‍नभारो पुरे आसिं, दलिद्दो घासहारको।

    ‘‘Annabhāro pure āsiṃ, daliddo ghāsahārako;

    समणं पटिपादेसिं, उपरिट्ठं यसस्सिनं॥

    Samaṇaṃ paṭipādesiṃ, upariṭṭhaṃ yasassinaṃ.

    ९११.

    911.

    ‘‘सोम्हि सक्यकुले जातो, अनुरुद्धोति मं विदू।

    ‘‘Somhi sakyakule jāto, anuruddhoti maṃ vidū;

    उपेतो नच्‍चगीतेहि, सम्मताळप्पबोधनो॥

    Upeto naccagītehi, sammatāḷappabodhano.

    ९१२.

    912.

    ‘‘अथद्दसासिं सम्बुद्धं, सत्थारं अकुतोभयं।

    ‘‘Athaddasāsiṃ sambuddhaṃ, satthāraṃ akutobhayaṃ;

    तस्मिं चित्तं पसादेत्वा, पब्बजिं अनगारियं॥

    Tasmiṃ cittaṃ pasādetvā, pabbajiṃ anagāriyaṃ.

    ९१३.

    913.

    ‘‘पुब्बेनिवासं जानामि, यत्थ मे वुसितं पुरे।

    ‘‘Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure;

    तावतिंसेसु देवेसु, अट्ठासिं सक्‍कजातिया॥

    Tāvatiṃsesu devesu, aṭṭhāsiṃ sakkajātiyā.

    ९१४.

    914.

    ‘‘सत्तक्खत्तुं मनुस्सिन्दो, अहं रज्‍जमकारयिं।

    ‘‘Sattakkhattuṃ manussindo, ahaṃ rajjamakārayiṃ;

    चातुरन्तो विजितावी, जम्बुसण्डस्स इस्सरो।

    Cāturanto vijitāvī, jambusaṇḍassa issaro;

    अदण्डेन असत्थेन, धम्मेन अनुसासयिं॥

    Adaṇḍena asatthena, dhammena anusāsayiṃ.

    ९१५.

    915.

    ‘‘इतो सत्त ततो सत्त, संसारानि चतुद्दस।

    ‘‘Ito satta tato satta, saṃsārāni catuddasa;

    निवासमभिजानिस्सं, देवलोके ठितो तदा॥

    Nivāsamabhijānissaṃ, devaloke ṭhito tadā.

    ९१६.

    916.

    ‘‘पञ्‍चङ्गिके समाधिम्हि, सन्ते एकोदिभाविते।

    ‘‘Pañcaṅgike samādhimhi, sante ekodibhāvite;

    पटिप्पस्सद्धिलद्धम्हि, दिब्बचक्खु विसुज्झि मे॥

    Paṭippassaddhiladdhamhi, dibbacakkhu visujjhi me.

    ९१७.

    917.

    ‘‘चुतूपपातं जानामि, सत्तानं आगतिं गतिं।

    ‘‘Cutūpapātaṃ jānāmi, sattānaṃ āgatiṃ gatiṃ;

    इत्थभावञ्‍ञथाभावं, झाने पञ्‍चङ्गिके ठितो॥

    Itthabhāvaññathābhāvaṃ, jhāne pañcaṅgike ṭhito.

    ९१८.

    918.

    ‘‘परिचिण्णो मया सत्था…पे॰… भवनेत्ति समूहता॥

    ‘‘Pariciṇṇo mayā satthā…pe… bhavanetti samūhatā.

    ९१९.

    919.

    ‘‘वज्‍जीनं वेळुवगामे, अहं जीवितसङ्खया।

    ‘‘Vajjīnaṃ veḷuvagāme, ahaṃ jīvitasaṅkhayā;

    हेट्ठतो वेळुगुम्बस्मिं, निब्बायिस्सं अनासवो’’ति॥

    Heṭṭhato veḷugumbasmiṃ, nibbāyissaṃ anāsavo’’ti.

    तत्थ पहायाति पजहित्वा। मातापितरोति मातरञ्‍च पितरञ्‍च। अयञ्हेत्थ अधिप्पायो – यथा अञ्‍ञे केचि ञातिपारिजुञ्‍ञेन वा भोगपारिजुञ्‍ञेन वा अभिभूता पब्बजन्ति, पब्बजिता च किच्‍चन्तरपसुता विहरन्ति, न एवं मयं। मयं पन महन्तं ञातिपरिवट्टं, महन्तञ्‍च भोगक्खन्धं पहाय कामेसु निरपेक्खा पब्बजिताति। झायतीति आरम्मणूपनिज्झानं लक्खणूपनिज्झानञ्‍चाति, दुविधम्पि झानं अनुयुत्तो विहरति।

    Tattha pahāyāti pajahitvā. Mātāpitaroti mātarañca pitarañca. Ayañhettha adhippāyo – yathā aññe keci ñātipārijuññena vā bhogapārijuññena vā abhibhūtā pabbajanti, pabbajitā ca kiccantarapasutā viharanti, na evaṃ mayaṃ. Mayaṃ pana mahantaṃ ñātiparivaṭṭaṃ, mahantañca bhogakkhandhaṃ pahāya kāmesu nirapekkhā pabbajitāti. Jhāyatīti ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānañcāti, duvidhampi jhānaṃ anuyutto viharati.

    समेतो नच्‍चगीतेहीति नच्‍चेहि च गीतेहि च समङ्गीभूतो, नच्‍चानि पस्सन्तो गीतानि सुणन्तोति अत्थो। ‘‘सम्मतो’’ति च पठन्ति, नच्‍चगीतेहि पूजितोति अत्थो। सम्मताळप्पबोधनोति सम्मताळसद्देहि पच्‍चूसकाले पबोधेतब्बो। न तेन सुद्धिमज्झगन्ति तेन कामभोगेन संसारसुद्धिं नाधिगच्छिं। मारस्स विसये रतोति किलेसमारस्स विसयभूते कामगुणे रतो। ‘‘किलेसमारस्स विसयभूतेन कामगुणभोगेन संसारसुद्धि होती’’ति एवंदिट्ठिको अहुत्वाति अत्थो। तेनाह ‘‘एतञ्‍च समतिक्‍कम्मा’’तिआदि। तत्थ एतन्ति एतं पञ्‍चविधम्पि कामगुणं। समतिक्‍कम्माति समतिक्‍कमित्वा, अनपेक्खो छड्डेत्वाति अत्थो। सब्बोघन्ति कामोघादिकं सब्बम्पि ओघं।

    Sameto naccagītehīti naccehi ca gītehi ca samaṅgībhūto, naccāni passanto gītāni suṇantoti attho. ‘‘Sammato’’ti ca paṭhanti, naccagītehi pūjitoti attho. Sammatāḷappabodhanoti sammatāḷasaddehi paccūsakāle pabodhetabbo. Na tena suddhimajjhaganti tena kāmabhogena saṃsārasuddhiṃ nādhigacchiṃ. Mārassa visaye ratoti kilesamārassa visayabhūte kāmaguṇe rato. ‘‘Kilesamārassa visayabhūtena kāmaguṇabhogena saṃsārasuddhi hotī’’ti evaṃdiṭṭhiko ahutvāti attho. Tenāha ‘‘etañca samatikkammā’’tiādi. Tattha etanti etaṃ pañcavidhampi kāmaguṇaṃ. Samatikkammāti samatikkamitvā, anapekkho chaḍḍetvāti attho. Sabboghanti kāmoghādikaṃ sabbampi oghaṃ.

    पञ्‍च कामगुणे सरूपतो दस्सेतुं ‘‘रूपा सद्दा’’तिआदि वुत्तं। तत्थ मनोरमाति लोभनीयट्ठेन मनं रमयन्तीति मनोरमा, मनापियाति वुत्तं होति। यथाह ‘‘कतमे पञ्‍च मनापिया रूपा, मनापिया सद्दा’’तिआदि (म॰ नि॰ ३.३२८ अत्थतो समानं)।

    Pañca kāmaguṇe sarūpato dassetuṃ ‘‘rūpā saddā’’tiādi vuttaṃ. Tattha manoramāti lobhanīyaṭṭhena manaṃ ramayantīti manoramā, manāpiyāti vuttaṃ hoti. Yathāha ‘‘katame pañca manāpiyā rūpā, manāpiyā saddā’’tiādi (ma. ni. 3.328 atthato samānaṃ).

    पिण्डपातमतिक्‍कन्तोति पिण्डपातग्गहणं अतिक्‍कन्तो, पिण्डपातग्गहणतो निवत्तेन्तोति अत्थो। एकोति एकाकी अपच्छासमणो। अदुतियोति नित्तण्हो। तण्हा हि पुरिसस्स दुतियो नाम। यथाह ‘‘तण्हादुतियो पुरिसो’’ति (इतिवु॰ १५, १०५; महानि॰ १९१)। एसतीति परियेसति।

    Piṇḍapātamatikkantoti piṇḍapātaggahaṇaṃ atikkanto, piṇḍapātaggahaṇato nivattentoti attho. Ekoti ekākī apacchāsamaṇo. Adutiyoti nittaṇho. Taṇhā hi purisassa dutiyo nāma. Yathāha ‘‘taṇhādutiyo puriso’’ti (itivu. 15, 105; mahāni. 191). Esatīti pariyesati.

    विचिनीति एसन्तोव तत्थ तत्थ सङ्कारकूटादिके पंसुकूलुप्पत्तिट्ठाने विचिनि। अग्गहीति विचिनित्वा असुचिमक्खितम्पि अजिगुच्छन्तो गण्हि। धोवीति, विक्खालेसि। रजयीति धोवित्वा गहितं सिब्बित्वा कप्पियरजनेन रजयि। धारयीति रजित्वा कप्पबिन्दुं दत्वा धारेसि, निवासेसि चेव पारुपि च।

    Vicinīti esantova tattha tattha saṅkārakūṭādike paṃsukūluppattiṭṭhāne vicini. Aggahīti vicinitvā asucimakkhitampi ajigucchanto gaṇhi. Dhovīti, vikkhālesi. Rajayīti dhovitvā gahitaṃ sibbitvā kappiyarajanena rajayi. Dhārayīti rajitvā kappabinduṃ datvā dhāresi, nivāsesi ceva pārupi ca.

    इदानि पाचीनवंसदाये सत्थारा दिन्‍नओवादं तस्स च अत्तना मत्थकप्पत्तभावं दीपेन्तो ‘‘महिच्छो च असन्तुट्ठो’’तिआदिका गाथा अभासि। तत्थ महिच्छोति महतिया पच्‍चयिच्छाय समन्‍नागतो, उळारुळारे बहू च पच्‍चये इच्छन्तोति अत्थो। असन्तुट्ठोति निस्सन्तुट्ठो, यथालाभसन्तोसादिना सन्तोसेन विरहितो। संसट्ठोति गिहीहि चेव पब्बजितेहि च अननुलोमिकेन संसग्गेन संसट्ठो। उद्धतोति उक्खित्तो। तस्साति ‘‘महिच्छो’’तिआदिना वुत्तपुग्गलस्स। धम्माति महिच्छता असन्तोसो, संसट्ठता विक्खेपोति ईदिसा। लामकट्ठेन पापका। संकिलेसिकाति तस्स चित्तस्स मलीनभावकरणतो संकिलेसिका धम्मा होन्ति।

    Idāni pācīnavaṃsadāye satthārā dinnaovādaṃ tassa ca attanā matthakappattabhāvaṃ dīpento ‘‘mahiccho ca asantuṭṭho’’tiādikā gāthā abhāsi. Tattha mahicchoti mahatiyā paccayicchāya samannāgato, uḷāruḷāre bahū ca paccaye icchantoti attho. Asantuṭṭhoti nissantuṭṭho, yathālābhasantosādinā santosena virahito. Saṃsaṭṭhoti gihīhi ceva pabbajitehi ca ananulomikena saṃsaggena saṃsaṭṭho. Uddhatoti ukkhitto. Tassāti ‘‘mahiccho’’tiādinā vuttapuggalassa. Dhammāti mahicchatā asantoso, saṃsaṭṭhatā vikkhepoti īdisā. Lāmakaṭṭhena pāpakā. Saṃkilesikāti tassa cittassa malīnabhāvakaraṇato saṃkilesikā dhammā honti.

    सतो च होति अप्पिच्छोति यदा पनायं पुग्गलो कल्याणमित्ते सेवन्तो भजन्तो पयिरुपासन्तो सद्धम्मं सुणन्तो योनिसो मनसि करोन्तो सतिमा च महिच्छतं पहाय अप्पिच्छो च होति। असन्तोसं पहाय सन्तुट्ठो, चित्तस्स विघातकरं विक्खेपं पहाय अविघातवा अविक्खित्तो समाहितो, गणसङ्गणिकं पहाय पविवेकरतो, विवेकाभिरतिया निब्बिदाय धम्मपीतिया वित्तो सुमनो तुट्ठचित्तो, सब्बसो कोसज्‍जपहानेन आरद्धवीरियो

    Satoca hoti appicchoti yadā panāyaṃ puggalo kalyāṇamitte sevanto bhajanto payirupāsanto saddhammaṃ suṇanto yoniso manasi karonto satimā ca mahicchataṃ pahāya appiccho ca hoti. Asantosaṃ pahāya santuṭṭho, cittassa vighātakaraṃ vikkhepaṃ pahāya avighātavā avikkhitto samāhito, gaṇasaṅgaṇikaṃ pahāya pavivekarato, vivekābhiratiyā nibbidāya dhammapītiyā vitto sumano tuṭṭhacitto, sabbaso kosajjapahānena āraddhavīriyo.

    तस्स एवं अप्पिच्छतादिगुणसमन्‍नागतस्स इमे सतिपट्ठानादयो सत्ततिंसप्पभेदा तिविधविपस्सनासङ्गहा कोसल्‍लसम्भूतट्ठेन कुसला, मग्गपरियापन्‍ना बोधिपक्खिका धम्मा होन्ति। सो तेहि समन्‍नागतो सब्बसो आसवानं खेपनेन अग्गमग्गक्खणतो पट्ठाय अनासवो च होति। इति एवं वुत्तं महेसिना सम्मासम्बुद्धेन पाचीनवंसदाये महापुरिसवितक्‍के मत्थकं पापनवसेनाति अधिप्पायो।

    Tassa evaṃ appicchatādiguṇasamannāgatassa ime satipaṭṭhānādayo sattatiṃsappabhedā tividhavipassanāsaṅgahā kosallasambhūtaṭṭhena kusalā, maggapariyāpannā bodhipakkhikā dhammā honti. So tehi samannāgato sabbaso āsavānaṃ khepanena aggamaggakkhaṇato paṭṭhāya anāsavo ca hoti. Iti evaṃ vuttaṃ mahesinā sammāsambuddhena pācīnavaṃsadāye mahāpurisavitakke matthakaṃ pāpanavasenāti adhippāyo.

    मम सङ्कप्पमञ्‍ञायाति ‘‘अपिच्छस्सायं, भिक्खवे, धम्मो, नायं धम्मो महिच्छस्सा’’तिआदिना (अ॰ नि॰ ८.३०) महापुरिसवितक्‍कवसेन आरद्धं, ते च मत्थकं पापेतुं असमत्थभावेन ठितं मम सङ्कप्पं जानित्वा। मनोमयेनाति मनोमयेन विय, मनसा निम्मितसदिसेन परिणामितेनाति अत्थो। इद्धियाति ‘‘अयं कायो इदं चित्तं विय होतू’’ति एवं पवत्तअधिट्ठानिद्धिया।

    Mamasaṅkappamaññāyāti ‘‘apicchassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo mahicchassā’’tiādinā (a. ni. 8.30) mahāpurisavitakkavasena āraddhaṃ, te ca matthakaṃ pāpetuṃ asamatthabhāvena ṭhitaṃ mama saṅkappaṃ jānitvā. Manomayenāti manomayena viya, manasā nimmitasadisena pariṇāmitenāti attho. Iddhiyāti ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti evaṃ pavattaadhiṭṭhāniddhiyā.

    यदा मे अहु सङ्कप्पोति यस्मिं काले मय्हं ‘‘कीदिसो नु खो अट्ठमो महापुरिसवितक्‍को’’ति परिवितक्‍को अहोसि। ततो मम सङ्कप्पमञ्‍ञाय इद्धिया उपसङ्कमीति योजना। उत्तरि देसयीति ‘‘निप्पपञ्‍चारामस्सायं, भिक्खवे, धम्मो निप्पपञ्‍चरतिनो, नायंधम्मो पपञ्‍चारामस्स पपञ्‍चरतिनो’’ति (अ॰ नि॰ ८.३०) इममट्ठमं महापुरिसवितक्‍कं पूरेन्तो उपरि देसयि। तं पन देसितं धम्मं देसेन्तो आह ‘‘निप्पपञ्‍चरतो बुद्धो, निप्पपञ्‍चमदेसयी’’ति। पपञ्‍चा नाम रागादयो किलेसा, तेसं वूपसमताय, तदभावतो च लोकुत्तरधम्मा निप्पपञ्‍चा नाम। तस्मिं निप्पपञ्‍चे रतो अभिरतो सम्मासम्बुद्धो यथा तं पापुणामि, तथा तादिसं धम्मं अदेसयि, सामुक्‍कंसिकं चतुसच्‍चधम्मदेसनं पकासयीति अत्थो।

    Yadāme ahu saṅkappoti yasmiṃ kāle mayhaṃ ‘‘kīdiso nu kho aṭṭhamo mahāpurisavitakko’’ti parivitakko ahosi. Tato mama saṅkappamaññāya iddhiyā upasaṅkamīti yojanā. Uttari desayīti ‘‘nippapañcārāmassāyaṃ, bhikkhave, dhammo nippapañcaratino, nāyaṃdhammo papañcārāmassa papañcaratino’’ti (a. ni. 8.30) imamaṭṭhamaṃ mahāpurisavitakkaṃ pūrento upari desayi. Taṃ pana desitaṃ dhammaṃ desento āha ‘‘nippapañcarato buddho, nippapañcamadesayī’’ti. Papañcā nāma rāgādayo kilesā, tesaṃ vūpasamatāya, tadabhāvato ca lokuttaradhammā nippapañcā nāma. Tasmiṃ nippapañce rato abhirato sammāsambuddho yathā taṃ pāpuṇāmi, tathā tādisaṃ dhammaṃ adesayi, sāmukkaṃsikaṃ catusaccadhammadesanaṃ pakāsayīti attho.

    तस्साहं धम्ममञ्‍ञायाति तस्सा सत्थु देसनाय धम्मं जानित्वा यथानुसिट्ठं पटिपज्‍जन्तो विहासिं सिक्खत्तयसङ्गहे सासने रतो अभिरतो हुत्वाति अत्थो।

    Tassāhaṃ dhammamaññāyāti tassā satthu desanāya dhammaṃ jānitvā yathānusiṭṭhaṃ paṭipajjanto vihāsiṃ sikkhattayasaṅgahe sāsane rato abhirato hutvāti attho.

    सत्थारा अत्तनो समागमं तेन साधितमत्थं दस्सेत्वा इदानि अत्तनो पब्बजितकालतो पट्ठाय आरद्धवीरियतं, काये अनपेक्खताय सेय्यसुखपस्ससुखानं परिच्‍चागं, अप्पमिद्धकालतो पट्ठाय आरद्धवीरियतञ्‍च दस्सेन्तो ‘‘पञ्‍चपञ्‍ञासवस्सानी’’ति गाथमाह। तत्थ यतो नेसज्‍जिको अहन्ति यतो पट्ठाय ‘‘योगानुकूलता कम्मट्ठानपरियुट्ठितसप्पुरिसचरिया सल्‍लेखवुत्ती’’ति एवमादिगुणे दिस्वा नेसज्‍जिको अहोसिं तानि पञ्‍चपञ्‍ञास वस्सानि। यतो मिद्धं समूहतन्ति यतो पट्ठाय मया निद्दा परिच्‍चत्ता तानि पञ्‍चवीसतिवस्सानि। ‘‘थेरस्स पञ्‍चपञ्‍ञासाय वस्सेसु नेसज्‍जिकस्स सतो आदितो पञ्‍चवीसतिवस्सानि निद्दा नाहोसि, ततो परं सरीरकिलमथेन पच्छिमयामे निद्दा अहोसी’’ति वदन्ति।

    Satthārā attano samāgamaṃ tena sādhitamatthaṃ dassetvā idāni attano pabbajitakālato paṭṭhāya āraddhavīriyataṃ, kāye anapekkhatāya seyyasukhapassasukhānaṃ pariccāgaṃ, appamiddhakālato paṭṭhāya āraddhavīriyatañca dassento ‘‘pañcapaññāsavassānī’’ti gāthamāha. Tattha yato nesajjiko ahanti yato paṭṭhāya ‘‘yogānukūlatā kammaṭṭhānapariyuṭṭhitasappurisacariyā sallekhavuttī’’ti evamādiguṇe disvā nesajjiko ahosiṃ tāni pañcapaññāsa vassāni. Yato middhaṃ samūhatanti yato paṭṭhāya mayā niddā pariccattā tāni pañcavīsativassāni. ‘‘Therassa pañcapaññāsāya vassesu nesajjikassa sato ādito pañcavīsativassāni niddā nāhosi, tato paraṃ sarīrakilamathena pacchimayāme niddā ahosī’’ti vadanti.

    ‘‘नाहु अस्सासपस्सासा’’ तिआदिका तिस्सो गाथा सत्थु परिनिब्बानकाले भिक्खूहि ‘‘किं भगवा परिनिब्बुतो’’ति पुट्ठो परिनिब्बानभावं पवेदेन्तो आह। तत्थ नाहु अस्सासपस्सासा, ठितचित्तस्स तादिनोति अनुलोमपटिलोमतो अनेकाकारवोकारा सब्बा समापत्तियो समापज्‍जित्वा वुट्ठाय सब्बपच्छा चतुत्थज्झाने ठितचित्तस्स तादिनो बुद्धस्स भगवतो अस्सासपस्सासा नाहु नाहेसुन्ति अत्थो। एतेन यस्मा चतुत्थज्झानं समापन्‍नस्स कायसङ्खारा निरुज्झन्ति। कायसङ्खाराति च अस्सासपस्सासा वुच्‍चन्ति, तस्मा चतुत्थज्झानक्खणतो पट्ठाय अस्सासपस्सासा नाहेसुन्ति दस्सेति। तण्हासङ्खाताय एजाय अभावतो अनेजो, समाधिस्मिं ठितत्ता वा अनेजो। सन्तिमारब्भाति अनुपादिसेसं निब्बानं आरब्भ पटिच्‍च सन्धाय। चक्खुमाति पञ्‍चहि चक्खूहि चक्खुमा। परिनिब्बुतोति परिनिब्बायि। अयञ्हेत्थ अत्थो – निब्बानारम्मणचतुत्थज्झानफलसमापत्तिं समापज्‍जित्वा तदनन्तरमेव अनुपादिसेसाय निब्बानधातुया परिनिब्बुतोति।

    ‘‘Nāhu assāsapassāsā’’ tiādikā tisso gāthā satthu parinibbānakāle bhikkhūhi ‘‘kiṃ bhagavā parinibbuto’’ti puṭṭho parinibbānabhāvaṃ pavedento āha. Tattha nāhu assāsapassāsā, ṭhitacittassa tādinoti anulomapaṭilomato anekākāravokārā sabbā samāpattiyo samāpajjitvā vuṭṭhāya sabbapacchā catutthajjhāne ṭhitacittassa tādino buddhassa bhagavato assāsapassāsā nāhu nāhesunti attho. Etena yasmā catutthajjhānaṃ samāpannassa kāyasaṅkhārā nirujjhanti. Kāyasaṅkhārāti ca assāsapassāsā vuccanti, tasmā catutthajjhānakkhaṇato paṭṭhāya assāsapassāsā nāhesunti dasseti. Taṇhāsaṅkhātāya ejāya abhāvato anejo, samādhismiṃ ṭhitattā vā anejo. Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti parinibbāyi. Ayañhettha attho – nibbānārammaṇacatutthajjhānaphalasamāpattiṃ samāpajjitvā tadanantarameva anupādisesāya nibbānadhātuyā parinibbutoti.

    असल्‍लीनेनाति अलीनेन असंकुटितेन सुविकसितेनेव चित्तेन। वेदनं अज्झवासयीति सतो सम्पजानो हुत्वा मारणन्तिकं वेदनं अधिवासेसि, न वेदनानुवत्ती हुत्वा इतो चितो च सम्परिवत्ति। पज्‍जोतस्सेव निब्बानं, विमोक्खो चेतसो अहूति यथा तेलञ्‍च पटिच्‍च, वट्टिञ्‍च पटिच्‍च पज्‍जलन्तो पज्‍जोतो पदीपो तेसं परिक्खये निब्बायति। निब्बुतो च कत्थचि गन्त्वा न तिट्ठति, अञ्‍ञदत्थु अन्तरधायति, अदस्सनमेव गच्छति; एवं किलेसाभिसङ्खारे निस्साय पवत्तमानो खन्धसन्तानो तेसं परिक्खये निब्बायति, निब्बुतो च कत्थचि गन्त्वा न तिट्ठति, अञ्‍ञदत्थु अन्तरधायति, अदस्सनमेव गच्छतीति दस्सेति। तेन वुत्तं ‘‘निब्बन्ति धीरा यथायं पदीपो’’ति (खु॰ पा॰ ६.१५), ‘‘अच्‍ची यथा वातवेगेन खित्ता’’ति (सु॰ नि॰ १०८०) च आदि।

    Asallīnenāti alīnena asaṃkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti sato sampajāno hutvā māraṇantikaṃ vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito ca samparivatti. Pajjotasseva nibbānaṃ, vimokkho cetaso ahūti yathā telañca paṭicca, vaṭṭiñca paṭicca pajjalanto pajjoto padīpo tesaṃ parikkhaye nibbāyati. Nibbuto ca katthaci gantvā na tiṭṭhati, aññadatthu antaradhāyati, adassanameva gacchati; evaṃ kilesābhisaṅkhāre nissāya pavattamāno khandhasantāno tesaṃ parikkhaye nibbāyati, nibbuto ca katthaci gantvā na tiṭṭhati, aññadatthu antaradhāyati, adassanameva gacchatīti dasseti. Tena vuttaṃ ‘‘nibbanti dhīrā yathāyaṃ padīpo’’ti (khu. pā. 6.15), ‘‘accī yathā vātavegena khittā’’ti (su. ni. 1080) ca ādi.

    एतेति परिनिब्बानक्खणे सत्थु सन्ताने पवत्तमानानं धम्मानं अत्तनो पच्‍चक्खताय वुत्तं। पच्छिमका ततो परं चित्तुप्पादाभावतो। दानीति एतरहि। फस्सपञ्‍चमाति फस्सपञ्‍चमकानं धम्मानं पाकटभावतो वुत्तं। तथा हि चित्तुप्पादकथायम्पि फस्सपञ्‍चमकाव आदितो वुत्ता। अञ्‍ञे धम्माति सह निस्सयेन अञ्‍ञे चित्तचेतसिका धम्मा, न परिनिब्बानचित्तचेतसिका। ननु तेपि न भविस्सन्तेवाति? सच्‍चं न भविस्सन्ति, आसङ्काभावतो पन ते सन्धाय ‘‘न भविस्सन्ती’’ति न वत्तब्बमेव। ‘‘इतरे पन सेक्खपुथुज्‍जनानं विय भविस्सन्ति नु खो’’ति सिया आसङ्काति तदासङ्कानिवत्तनत्थं ‘‘नाञ्‍ञे धम्मा भविस्सन्ती’’ति वुत्तं।

    Eteti parinibbānakkhaṇe satthu santāne pavattamānānaṃ dhammānaṃ attano paccakkhatāya vuttaṃ. Pacchimakā tato paraṃ cittuppādābhāvato. Dānīti etarahi. Phassapañcamāti phassapañcamakānaṃ dhammānaṃ pākaṭabhāvato vuttaṃ. Tathā hi cittuppādakathāyampi phassapañcamakāva ādito vuttā. Aññe dhammāti saha nissayena aññe cittacetasikā dhammā, na parinibbānacittacetasikā. Nanu tepi na bhavissantevāti? Saccaṃ na bhavissanti, āsaṅkābhāvato pana te sandhāya ‘‘na bhavissantī’’ti na vattabbameva. ‘‘Itare pana sekkhaputhujjanānaṃ viya bhavissanti nu kho’’ti siyā āsaṅkāti tadāsaṅkānivattanatthaṃ ‘‘nāññe dhammā bhavissantī’’ti vuttaṃ.

    नत्थि दानि पुनावासो, देवकायस्मि जालिनीति, एत्थ जालिनीति देवतं आलपति, देवते देवकायस्मिं देवसमूहे उपपज्‍जनवसेन पुन आवासो आवसनं इदानि मय्हं नत्थीति अत्थो। तत्थ कारणमाह ‘‘विक्खीणो’’तिआदिना। सा किर देवता पुरिमत्तभावे थेरस्स पादपरिचारिका, तस्मा इदानि थेरं जिण्णं वुद्धं दिस्वा पुरिमसिनेहेन आगन्त्वा ‘‘तत्थ चित्तं पणिधेहि, यत्थ ते वुसितं पुरे’’ति देवूपपत्तिं याचि। अथ ‘‘दानि नत्थी’’तिआदिना थेरो तस्सा पटिवचनं अदासि। तं सुत्वा देवता विहतासा तत्थेवन्तरधायि।

    Natthidāni punāvāso, devakāyasmi jālinīti, ettha jālinīti devataṃ ālapati, devate devakāyasmiṃ devasamūhe upapajjanavasena puna āvāso āvasanaṃ idāni mayhaṃ natthīti attho. Tattha kāraṇamāha ‘‘vikkhīṇo’’tiādinā. Sā kira devatā purimattabhāve therassa pādaparicārikā, tasmā idāni theraṃ jiṇṇaṃ vuddhaṃ disvā purimasinehena āgantvā ‘‘tattha cittaṃ paṇidhehi, yattha te vusitaṃ pure’’ti devūpapattiṃ yāci. Atha ‘‘dāni natthī’’tiādinā thero tassā paṭivacanaṃ adāsi. Taṃ sutvā devatā vihatāsā tatthevantaradhāyi.

    अथ थेरो वेहासं अब्भुग्गन्त्वा अत्तनो आनुभावं सब्रह्मचारीनं पकासेन्तो ‘‘यस्स मुहुत्तेना’’ति गाथमाह। तस्सत्थो – यस्स खीणासवभिक्खुनो मुहुत्तमत्तेन एव सहस्सधा सहस्सप्पकारो तिसहस्सिमहासहस्सिपभेदो, लोको सब्रह्मकप्पो सहब्रह्मलोको, संविदितो सम्मदेव विदितो ञातो पच्‍चक्खं कतो, एवं इद्धिगुणे इद्धिसम्पदाय चुतूपपाते च वसीभावप्पत्तो सो भिक्खु उपगतकाले देवता पस्सति, न तस्स देवतानं दस्सने परिहानीति। थेरेन किर जालिनिया देवताय पटिवचनदानवसेन ‘‘नत्थि दानी’’ति गाथाय वुत्ताय भिक्खू जालिनिं अपस्सन्ता ‘‘किं नु खो थेरो धम्मालपनवसेन किञ्‍चि आलपती’’ति चिन्तेसुं। तेसं चित्ताचारं ञत्वा थेरो ‘‘यस्स मुहुत्तेना’’ति इमं गाथमाह।

    Atha thero vehāsaṃ abbhuggantvā attano ānubhāvaṃ sabrahmacārīnaṃ pakāsento ‘‘yassa muhuttenā’’ti gāthamāha. Tassattho – yassa khīṇāsavabhikkhuno muhuttamattena eva sahassadhā sahassappakāro tisahassimahāsahassipabhedo, loko sabrahmakappo sahabrahmaloko, saṃvidito sammadeva vidito ñāto paccakkhaṃ kato, evaṃ iddhiguṇe iddhisampadāya cutūpapāte ca vasībhāvappatto so bhikkhu upagatakāle devatā passati, na tassa devatānaṃ dassane parihānīti. Therena kira jāliniyā devatāya paṭivacanadānavasena ‘‘natthi dānī’’ti gāthāya vuttāya bhikkhū jāliniṃ apassantā ‘‘kiṃ nu kho thero dhammālapanavasena kiñci ālapatī’’ti cintesuṃ. Tesaṃ cittācāraṃ ñatvā thero ‘‘yassa muhuttenā’’ti imaṃ gāthamāha.

    अन्‍नभारो पुरेति एवंनामो पुरिमत्तभावे। घासहारकोति घासमत्तस्स अत्थाय भत्तिं कत्वा जीवनको। समणन्ति समितपापं। पटिपादेसिन्ति पटिमुखो हुत्वा पादासिं, पसादेन अभिमुखो हुत्वा आहारदानं अदासिन्ति अधिप्पायो। उपरिट्ठन्ति एवंनामकं पच्‍चेकबुद्धं। यसस्सिनन्ति कित्तिमन्तं पत्थटयसं। इमाय गाथाय याव चरिमत्तभावा उळारसम्पत्तिहेतुभूतं अत्तनो पुब्बकम्मं दस्सेति। तेनाह ‘‘सोम्हि सक्यकुले जातो’’तिआदि।

    Annabhāro pureti evaṃnāmo purimattabhāve. Ghāsahārakoti ghāsamattassa atthāya bhattiṃ katvā jīvanako. Samaṇanti samitapāpaṃ. Paṭipādesinti paṭimukho hutvā pādāsiṃ, pasādena abhimukho hutvā āhāradānaṃ adāsinti adhippāyo. Upariṭṭhanti evaṃnāmakaṃ paccekabuddhaṃ. Yasassinanti kittimantaṃ patthaṭayasaṃ. Imāya gāthāya yāva carimattabhāvā uḷārasampattihetubhūtaṃ attano pubbakammaṃ dasseti. Tenāha ‘‘somhi sakyakule jāto’’tiādi.

    इतो सत्ताति इतो मनुस्सलोकतो चवित्वा देवलोके दिब्बेन आधिपच्‍चेन सत्त। ततो सत्ताति ततो देवलोकतो चवित्वा मनुस्सलोके चक्‍कवत्तिभावेन सत्त। संसारानि चतुद्दसाति चतुद्दस भवन्तरसंसरणानि। निवासमभिजानिस्सन्ति पुब्बेनिवासं अञ्‍ञासिं। देवलोके ठितो तदाति तञ्‍च खो न इमस्मिंयेव अत्तभावे, अपि च खो यदा इतो अनन्तरातीते अत्तभावे देवलोके ठितो, तदा अञ्‍ञासिन्ति अत्थो।

    Itosattāti ito manussalokato cavitvā devaloke dibbena ādhipaccena satta. Tato sattāti tato devalokato cavitvā manussaloke cakkavattibhāvena satta. Saṃsārāni catuddasāti catuddasa bhavantarasaṃsaraṇāni. Nivāsamabhijānissanti pubbenivāsaṃ aññāsiṃ. Devaloke ṭhito tadāti tañca kho na imasmiṃyeva attabhāve, api ca kho yadā ito anantarātīte attabhāve devaloke ṭhito, tadā aññāsinti attho.

    इदानि अत्तना दिब्बचक्खुञाणचुतूपपातञाणानं अधिगताकारं दस्सेन्तो ‘‘पञ्‍चङ्गिके’’तिआदिना द्वे गाथा अभासि। तत्थ पञ्‍चङ्गिके समाधिम्हीति अभिञ्‍ञापादकचतुत्थज्झानसमाधिम्हि। सो हि पीतिफरणता, सुखफरणता, चेतोफरणता, आलोकफरणता , पच्‍चवेक्खणनिमित्तन्ति इमेहि पञ्‍चहि अङ्गेहि समन्‍नागतत्ता पञ्‍चङ्गिको समाधीति वुच्‍चति। सन्तेति पटिपक्खवूपसमेन अङ्गसन्तताय च सन्ते। एकोदिभावितेति एकोदिभावगते, सुचिण्णे वसीभावप्पत्तेति अत्थो। पटिप्पस्सद्धिलद्धम्हीति किलेसानं पटिप्पस्सद्धिया लद्धे। दिब्बचक्खु विसुज्झि मेति एवंविधे समाधिम्हि सम्पादिते मय्हं दिब्बचक्खुञाणं विसुज्झि, एकादसहि उपक्‍किलेसेहि विमुत्तिया विसुद्धं अहोसि।

    Idāni attanā dibbacakkhuñāṇacutūpapātañāṇānaṃ adhigatākāraṃ dassento ‘‘pañcaṅgike’’tiādinā dve gāthā abhāsi. Tattha pañcaṅgike samādhimhīti abhiññāpādakacatutthajjhānasamādhimhi. So hi pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā , paccavekkhaṇanimittanti imehi pañcahi aṅgehi samannāgatattā pañcaṅgiko samādhīti vuccati. Santeti paṭipakkhavūpasamena aṅgasantatāya ca sante. Ekodibhāviteti ekodibhāvagate, suciṇṇe vasībhāvappatteti attho. Paṭippassaddhiladdhamhīti kilesānaṃ paṭippassaddhiyā laddhe. Dibbacakkhu visujjhi meti evaṃvidhe samādhimhi sampādite mayhaṃ dibbacakkhuñāṇaṃ visujjhi, ekādasahi upakkilesehi vimuttiyā visuddhaṃ ahosi.

    चुतूपपातं जानामीति सत्तानं चुतिञ्‍च उपपत्तिञ्‍च जानामि, जानन्तो च ‘‘इमे सत्ता अमुम्हा लोकम्हा आगन्त्वा इधूपपन्‍ना, इमम्हा च लोका गन्त्वा अमुम्हि लोके उपपज्‍जिस्सन्ती’’ति सत्तानं आगतिं गतिञ्‍च जानामि, जानन्तो एव च नेसं इत्थभावं मनुस्सभावं ततो अञ्‍ञथाभावं अञ्‍ञथातिरच्छानभावञ्‍च उपपत्तितो पुरेतरमेव जानामि। तयिदं सब्बम्पि पञ्‍चङ्गिके समाधिम्हि सम्पादिते एवाति दस्सेन्तो आह ‘‘झाने पञ्‍चङ्गिके ठितो’’ति। तत्थ पञ्‍चङ्गिके झाने ठितो पतिट्ठितो हुत्वा एवं जानामीति अत्थो।

    Cutūpapātaṃ jānāmīti sattānaṃ cutiñca upapattiñca jānāmi, jānanto ca ‘‘ime sattā amumhā lokamhā āgantvā idhūpapannā, imamhā ca lokā gantvā amumhi loke upapajjissantī’’ti sattānaṃ āgatiṃ gatiñca jānāmi, jānanto eva ca nesaṃ itthabhāvaṃ manussabhāvaṃ tato aññathābhāvaṃ aññathātiracchānabhāvañca upapattito puretarameva jānāmi. Tayidaṃ sabbampi pañcaṅgike samādhimhi sampādite evāti dassento āha ‘‘jhāne pañcaṅgike ṭhito’’ti. Tattha pañcaṅgike jhāne ṭhito patiṭṭhito hutvā evaṃ jānāmīti attho.

    एवं विज्‍जात्तयं दस्सेत्वा तप्पसङ्गेन पुब्बे दस्सितम्पि ततियविज्‍जं सह किच्‍चनिप्फत्तिया दस्सेन्तो ‘‘परिचिण्णो मया सत्था’’तिआदिना गाथाद्वयमाह। तत्थ वज्‍जीनं वेळुवगामेति वज्‍जिरट्ठस्स वेळुवगामे, वज्‍जिरट्ठे यत्थ पच्छिमवस्सं उपगच्छि वेळुवगामे। हेट्ठतो वेळुगुम्बस्मिन्ति तत्थ अञ्‍ञतरस्स वेळुगुम्बस्स हेट्ठा। निब्बायिस्सन्ति निब्बायिस्सामि, अनुपादिसेसाय निब्बानधातुया परिनिब्बायिस्सामीति अत्थो।

    Evaṃ vijjāttayaṃ dassetvā tappasaṅgena pubbe dassitampi tatiyavijjaṃ saha kiccanipphattiyā dassento ‘‘pariciṇṇo mayā satthā’’tiādinā gāthādvayamāha. Tattha vajjīnaṃ veḷuvagāmeti vajjiraṭṭhassa veḷuvagāme, vajjiraṭṭhe yattha pacchimavassaṃ upagacchi veḷuvagāme. Heṭṭhato veḷugumbasminti tattha aññatarassa veḷugumbassa heṭṭhā. Nibbāyissanti nibbāyissāmi, anupādisesāya nibbānadhātuyā parinibbāyissāmīti attho.

    अनुरुद्धत्थेरगाथावण्णना निट्ठिता।

    Anuruddhattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. अनुरुद्धत्थेरगाथा • 9. Anuruddhattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact