Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    १०. अपण्णकसुत्तवण्णना

    10. Apaṇṇakasuttavaṇṇanā

    ९२. एवं मे सुतन्ति अपण्णकसुत्तं। तत्थ चारिकन्ति अतुरितचारिकं।

    92.Evaṃme sutanti apaṇṇakasuttaṃ. Tattha cārikanti aturitacārikaṃ.

    ९३. अत्थि पन वो गहपतयोति कस्मा आह? सो किर गामो अटविद्वारे निविट्ठो। नानाविधा समणब्राह्मणा दिवसं मग्गं गन्त्वा सायं तं गामं वासत्थाय उपेन्ति, तेसं ते मनुस्सा मञ्‍चपीठानि पत्थरित्वा पादे धोवित्वा पादे मक्खेत्वा कप्पियपानकानि दत्वा पुनदिवसे निमन्तेत्वा दानं देन्ति। ते पसन्‍नचित्ता तेहि सद्धिं सम्मन्तयमाना एवं वदन्ति ‘‘अत्थि पन वो गहपतयो किञ्‍चि दस्सनं गहित’’न्ति? नत्थि, भन्तेति। ‘‘गहपतयो विना दस्सनेन लोको न निय्याति, एकं दस्सनं रुच्‍चित्वा खमापेत्वा गहेतुं वट्टति, ‘सस्सतो लोको’ति दस्सनं गण्हथा’’ति वत्वा पक्‍कन्ता। अपरदिवसे अञ्‍ञे आगता। तेपि तथेव पुच्छिंसु। ते तेसं ‘‘आम, भन्ते, पुरिमेसु दिवसेसु तुम्हादिसा समणब्राह्मणा आगन्त्वा ‘सस्सतो लोको’ति अम्हे इदं दस्सनं गाहापेत्वा गता’’ति आरोचेसुं। ‘‘ते बाला किं जानन्ति? ‘उच्छिज्‍जति अयं लोको’ति उच्छेददस्सनं गण्हथा’’ति एवं तेपि उच्छेददस्सनं गण्हापेत्वा पक्‍कन्ता। एतेनुपायेन अञ्‍ञे एकच्‍चसस्सतं, अञ्‍ञे अन्तानन्तं , अञ्‍ञे अमराविक्खेपन्ति एवं द्वासट्ठि दिट्ठियो उग्गण्हापेसुं। ते पन एकदिट्ठियम्पि पतिट्ठातुं नासक्खिंसु। सब्बपच्छा भगवा अगमासि। सो तेसं हितत्थाय पुच्छन्तो ‘‘अत्थि पन वो गहपतयो’’तिआदिमाह। तत्थ आकारवतीति कारणवती सहेतुका। अपण्णकोति अविरद्धो अद्वेज्झगामी एकंसगाहिको।

    93.Atthi pana vo gahapatayoti kasmā āha? So kira gāmo aṭavidvāre niviṭṭho. Nānāvidhā samaṇabrāhmaṇā divasaṃ maggaṃ gantvā sāyaṃ taṃ gāmaṃ vāsatthāya upenti, tesaṃ te manussā mañcapīṭhāni pattharitvā pāde dhovitvā pāde makkhetvā kappiyapānakāni datvā punadivase nimantetvā dānaṃ denti. Te pasannacittā tehi saddhiṃ sammantayamānā evaṃ vadanti ‘‘atthi pana vo gahapatayo kiñci dassanaṃ gahita’’nti? Natthi, bhanteti. ‘‘Gahapatayo vinā dassanena loko na niyyāti, ekaṃ dassanaṃ ruccitvā khamāpetvā gahetuṃ vaṭṭati, ‘sassato loko’ti dassanaṃ gaṇhathā’’ti vatvā pakkantā. Aparadivase aññe āgatā. Tepi tatheva pucchiṃsu. Te tesaṃ ‘‘āma, bhante, purimesu divasesu tumhādisā samaṇabrāhmaṇā āgantvā ‘sassato loko’ti amhe idaṃ dassanaṃ gāhāpetvā gatā’’ti ārocesuṃ. ‘‘Te bālā kiṃ jānanti? ‘Ucchijjati ayaṃ loko’ti ucchedadassanaṃ gaṇhathā’’ti evaṃ tepi ucchedadassanaṃ gaṇhāpetvā pakkantā. Etenupāyena aññe ekaccasassataṃ, aññe antānantaṃ , aññe amarāvikkhepanti evaṃ dvāsaṭṭhi diṭṭhiyo uggaṇhāpesuṃ. Te pana ekadiṭṭhiyampi patiṭṭhātuṃ nāsakkhiṃsu. Sabbapacchā bhagavā agamāsi. So tesaṃ hitatthāya pucchanto ‘‘atthi pana vo gahapatayo’’tiādimāha. Tattha ākāravatīti kāraṇavatī sahetukā. Apaṇṇakoti aviraddho advejjhagāmī ekaṃsagāhiko.

    ९४. नत्थि दिन्‍नन्तिआदि दसवत्थुका मिच्छादिट्ठि हेट्ठा सालेय्यकसुत्ते वित्थारिता। तथा तब्बिपच्‍चनीकभूता सम्मादिट्ठि।

    94.Natthi dinnantiādi dasavatthukā micchādiṭṭhi heṭṭhā sāleyyakasutte vitthāritā. Tathā tabbipaccanīkabhūtā sammādiṭṭhi.

    ९५. नेक्खम्मे आनिसंसन्ति यो नेसं अकुसलतो निक्खन्तभावे आनिसंसो, यो च वोदानपक्खो विसुद्धिपक्खो, तं न पस्सन्तीति अत्थो। असद्धम्मसञ्‍ञत्तीति अभूतधम्मसञ्‍ञापना । अत्तानुक्‍कंसेतीति ठपेत्वा मं को अञ्‍ञो अत्तनो दस्सनं परे गण्हापेतुं सक्‍कोतीति अत्तानं उक्खिपति। परं वम्भेतीति एत्तकेसु जनेसु एकोपि अत्तनो दस्सनं परे गण्हापेतुं न सक्‍कोतीति एवं परं हेट्ठा खिपति। पुब्बेव खो पनाति पुब्बे मिच्छादस्सनं गण्हन्तस्सेव सुसील्यं पहीनं होति, दुस्सीलभावो पच्‍चुपट्ठितो। एवमस्सिमेति एवं अस्स इमे मिच्छादिट्ठिआदयो सत्त। अपरापरं उप्पज्‍जनवसेन पन तेयेव मिच्छादिट्ठिपच्‍चया अनेके पापका अकुसला धम्मा उप्पज्‍जन्ति नाम।

    95.Nekkhamme ānisaṃsanti yo nesaṃ akusalato nikkhantabhāve ānisaṃso, yo ca vodānapakkho visuddhipakkho, taṃ na passantīti attho. Asaddhammasaññattīti abhūtadhammasaññāpanā . Attānukkaṃsetīti ṭhapetvā maṃ ko añño attano dassanaṃ pare gaṇhāpetuṃ sakkotīti attānaṃ ukkhipati. Paraṃ vambhetīti ettakesu janesu ekopi attano dassanaṃ pare gaṇhāpetuṃ na sakkotīti evaṃ paraṃ heṭṭhā khipati. Pubbeva kho panāti pubbe micchādassanaṃ gaṇhantasseva susīlyaṃ pahīnaṃ hoti, dussīlabhāvo paccupaṭṭhito. Evamassimeti evaṃ assa ime micchādiṭṭhiādayo satta. Aparāparaṃ uppajjanavasena pana teyeva micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā uppajjanti nāma.

    तत्राति तासु तेसं समणब्राह्मणानं लद्धीसु। कलिग्गहोति पराजयग्गाहो। दुस्समत्तो समादिन्‍नोति दुग्गहितो दुप्परामट्ठो। एकंसं फरित्वा तिट्ठतीति एकन्तं एककोट्ठासं सकवादमेव फरित्वा अधिमुच्‍चित्वा तिट्ठति, ‘‘सचे खो नत्थि परो लोको’’ति एवं सन्तेयेव सोत्थिभावावहो होति। रिञ्‍चतीति वज्‍जेति।

    Tatrāti tāsu tesaṃ samaṇabrāhmaṇānaṃ laddhīsu. Kaliggahoti parājayaggāho. Dussamatto samādinnoti duggahito dupparāmaṭṭho. Ekaṃsaṃ pharitvā tiṭṭhatīti ekantaṃ ekakoṭṭhāsaṃ sakavādameva pharitvā adhimuccitvā tiṭṭhati, ‘‘sace kho natthi paro loko’’ti evaṃ santeyeva sotthibhāvāvaho hoti. Riñcatīti vajjeti.

    ९६. सद्धम्मसञ्‍ञत्तीति भूतधम्मसञ्‍ञापना।

    96.Saddhammasaññattīti bhūtadhammasaññāpanā.

    कटग्गहोति जयग्गाहो। सुसमत्तो समादिन्‍नोति सुग्गहितो सुपरामट्ठो। उभयंसं फरित्वा तिट्ठतीति उभयन्तं उभयकोट्ठासं सकवादं परवादञ्‍च फरित्वा अधिमुच्‍चित्वा तिट्ठति ‘‘सचे खो अत्थि परो लोको’’ति एवं सन्तेपि ‘‘सचे खो नत्थि परो लोको’’ति एवं सन्तेपि सोत्थिभावावहो होति। परतोपि एकंसउभयंसेसु इमिनाव नयेन अत्थो वेदितब्बो।

    Kaṭaggahoti jayaggāho. Susamatto samādinnoti suggahito suparāmaṭṭho. Ubhayaṃsaṃpharitvā tiṭṭhatīti ubhayantaṃ ubhayakoṭṭhāsaṃ sakavādaṃ paravādañca pharitvā adhimuccitvā tiṭṭhati ‘‘sace kho atthi paro loko’’ti evaṃ santepi ‘‘sace kho natthi paro loko’’ti evaṃ santepi sotthibhāvāvaho hoti. Paratopi ekaṃsaubhayaṃsesu imināva nayena attho veditabbo.

    ९७. करोतोति सहत्था करोन्तस्स। कारयतोति आणत्तिया कारेन्तस्स। छिन्दतोति परेसं हत्थादीनि छिन्दन्तस्स। पचतोति दण्डेन पीळेन्तस्स वा तज्‍जेन्तस्स वा। सोचयतोति परस्स भण्डहरणादीहि सोकं सयं करोन्तस्सपि परेहि कारेन्तस्सपि। किलमतोति आहारूपच्छेद-बन्धनागारप्पवेसनादीहि सयं किलमन्तस्सापि परेहि किलमापेन्तस्सापि। फन्दतो फन्दापयतोति परं फन्दन्तं फन्दनकाले सयम्पि फन्दतो परम्पि फन्दापयतो। पाणमतिपातयतोति पाणं हनन्तस्सपि हनापेन्तस्सपि। एवं सब्बत्थ करणकारापनवसेनेव अत्थो वेदितब्बो।

    97.Karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa. Chindatoti paresaṃ hatthādīni chindantassa. Pacatoti daṇḍena pīḷentassa vā tajjentassa vā. Socayatoti parassa bhaṇḍaharaṇādīhi sokaṃ sayaṃ karontassapi parehi kārentassapi. Kilamatoti āhārūpaccheda-bandhanāgārappavesanādīhi sayaṃ kilamantassāpi parehi kilamāpentassāpi. Phandato phandāpayatoti paraṃ phandantaṃ phandanakāle sayampi phandato parampi phandāpayato. Pāṇamatipātayatoti pāṇaṃ hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakārāpanavaseneva attho veditabbo.

    सन्धिन्ति घरसन्धिं। निल्‍लोपन्ति महाविलोपं। एकागारिकन्ति एकमेव घरं परिवारेत्वा विलुम्पनं। परिपन्थे तिट्ठतोति आगतागतानं अच्छिन्दनत्थं मग्गे तिट्ठतो। करोतो न करीयति पापन्ति यंकिञ्‍चि पापं करोमीति सञ्‍ञाय करोतोपि पापं न करीयति, नत्थि पापं। सत्ता पन करोमाति एवंसञ्‍ञिनो होन्तीति अत्थो। खुरपरियन्तेनाति खुरनेमिना, खुरधारसदिसपरियन्तेन वा। एकं मंसखलन्ति एकं मंसरासिं। पुञ्‍जन्ति तस्सेव वेवचनं। ततोनिदानन्ति एकमंसखलकरणनिदानं। दक्खिणतीरे मनुस्सा कक्खळा दारुणा, ते सन्धाय हनन्तोतिआदि वुत्तं। उत्तरतीरे सद्धा होन्ति पसन्‍ना बुद्धमामका धम्ममामका सङ्घमामका, ते सन्धाय ददन्तोतिआदि वुत्तं।

    Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gharaṃ parivāretvā vilumpanaṃ. Paripanthetiṭṭhatoti āgatāgatānaṃ acchindanatthaṃ magge tiṭṭhato. Karoto na karīyati pāpanti yaṃkiñci pāpaṃ karomīti saññāya karotopi pāpaṃ na karīyati, natthi pāpaṃ. Sattā pana karomāti evaṃsaññino hontīti attho. Khurapariyantenāti khuraneminā, khuradhārasadisapariyantena vā. Ekaṃ maṃsakhalanti ekaṃ maṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti ekamaṃsakhalakaraṇanidānaṃ. Dakkhiṇatīre manussā kakkhaḷā dāruṇā, te sandhāya hanantotiādi vuttaṃ. Uttaratīre saddhā honti pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, te sandhāya dadantotiādi vuttaṃ.

    तत्थ यजन्तोति महायागं करोन्तो। दमेनाति इन्द्रियदमेन उपोसथकम्मेन। संयमेनाति सीलसंयमेन। सच्‍चवज्‍जेनाति सच्‍चवचनेन। आगमोति आगमनं, पवत्तीति अत्थो। सब्बथापि पापपुञ्‍ञानं किरियमेव पटिक्खिपन्ति। सुक्‍कपक्खोपि वुत्तनयेनेव वेदितब्बो। सेसमेत्थ पुरिमवारे वुत्तसदिसमेव।

    Tattha yajantoti mahāyāgaṃ karonto. Damenāti indriyadamena uposathakammena. Saṃyamenāti sīlasaṃyamena. Saccavajjenāti saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva paṭikkhipanti. Sukkapakkhopi vuttanayeneva veditabbo. Sesamettha purimavāre vuttasadisameva.

    १००. नत्थि हेतु नत्थि पच्‍चयोति एत्थ पच्‍चयो हेतुवेवचनं। उभयेनापि विज्‍जमानकमेव कायदुच्‍चरितादिसंकिलेसपच्‍चयं कायसुचरितादिविसुद्धिपच्‍चयं पटिक्खिपन्ति। नत्थि बलं, नत्थि वीरियं, नत्थि पुरिसथामो, नत्थि पुरिसपरक्‍कमोति सत्तानं संकिलेसितुं वा विसुज्झितुं वा बलं वा वीरियं वा पुरिसेन कातब्बो नाम पुरिसथामो वा पुरिसपरक्‍कमो वा नत्थि।

    100.Natthi hetu natthi paccayoti ettha paccayo hetuvevacanaṃ. Ubhayenāpi vijjamānakameva kāyaduccaritādisaṃkilesapaccayaṃ kāyasucaritādivisuddhipaccayaṃ paṭikkhipanti. Natthibalaṃ, natthi vīriyaṃ, natthi purisathāmo, natthi purisaparakkamoti sattānaṃ saṃkilesituṃ vā visujjhituṃ vā balaṃ vā vīriyaṃ vā purisena kātabbo nāma purisathāmo vā purisaparakkamo vā natthi.

    सब्बे सत्ताति ओट्ठगोणगद्रभादयो अनवसेसे निदस्सेन्ति। सब्बे पाणाति एकिन्द्रियो पाणो द्विन्द्रियो पाणोति आदिवसेन वदन्ति। सब्बे भूताति अण्डकोसवत्थिकोसेसु भूते सन्धाय वदन्ति। सब्बे जीवाति सालियवगोधुमादयो सन्धाय वदन्ति। तेसु हेते विरुहनभावेन जीवसञ्‍ञिनो। अवसा अबला अवीरियाति तेसं अत्तनो वसो वा बलं वा वीरियं वा नत्थि। नियतिसङ्गतिभावपरिणताति एत्थ नियतीति नियतता। सङ्गतीति छन्‍नं अभिजातीनं तत्थ तत्थ गमनं। भावोति सभावोयेव। एवं नियतिया च सङ्गतिया च भावेन च परिणता नानप्पकारतं पत्ता। येन हि यथा भवितब्बं, सो तथेव भवति। येन नो भवितब्बं, सो न भवतीति दस्सेन्ति। छस्वेवाभिजातीसूति छसु एव अभिजातीसु ठत्वा सुखञ्‍च दुक्खञ्‍च पटिसंवेदेन्ति, अञ्‍ञा सुखदुक्खभूमि नत्थीति दस्सेन्ति।

    Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese nidassenti. Sabbe pāṇāti ekindriyo pāṇo dvindriyo pāṇoti ādivasena vadanti. Sabbe bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadanti. Sabbe jīvāti sāliyavagodhumādayo sandhāya vadanti. Tesu hete viruhanabhāvena jīvasaññino. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena no bhavitabbaṃ, so na bhavatīti dassenti. Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dassenti.

    तत्थ छ अभिजातियो नाम कण्हाभिजाति नीलाभिजाति लोहिताभिजाति हलिद्दाभिजाति सुक्‍काभिजाति परमसुक्‍काभिजातीति। तत्थ साकुणिको सूकरिको लुद्दो मच्छघातको चोरो चोरघातको, ये वा पनञ्‍ञेपि केचि कुरूरकम्मन्ता, अयं कण्हाभिजाति नाम। भिक्खू नीलाभिजातीति वदन्ति। ते किर चतूसु पच्‍चयेसु कण्टके पक्खिपित्वा खादन्ति। ‘‘भिक्खू च कण्टकवुत्तिनो’’ति अयञ्हि नेसं पाळियेव। अथ वा कण्टकवुत्तिका एवं नाम एके पब्बजिताति वदन्ति। ‘‘समणकण्टकवुत्तिका’’तिपि हि नेसं पाळि। लोहिताभिजाति नाम निगण्ठा एकसाटकाति वदन्ति। इमे किर पुरिमेहि द्वीहि पण्डरतरा। गिही अचेलकसावका हलिद्दाभिजातीति वदन्ति। इति अत्तनो पच्‍चयदायके निगण्ठेहिपि जेट्ठकतरे करोन्ति। नन्दो, वच्छो, सङ्किच्‍चो, अयं सुक्‍काभिजातीति वदन्ति। ते किर पुरिमेहि चतूहि पण्डरतरा। आजीवके पन परमसुक्‍काभिजातीति वदन्ति। ते किर सब्बेहि पण्डरतरा।

    Tattha cha abhijātiyo nāma kaṇhābhijāti nīlābhijāti lohitābhijāti haliddābhijāti sukkābhijāti paramasukkābhijātīti. Tattha sākuṇiko sūkariko luddo macchaghātako coro coraghātako, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijāti nāma. Bhikkhū nīlābhijātīti vadanti. Te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti. ‘‘Bhikkhū ca kaṇṭakavuttino’’ti ayañhi nesaṃ pāḷiyeva. Atha vā kaṇṭakavuttikā evaṃ nāma eke pabbajitāti vadanti. ‘‘Samaṇakaṇṭakavuttikā’’tipi hi nesaṃ pāḷi. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadanti. Ime kira purimehi dvīhi paṇḍaratarā. Gihī acelakasāvakā haliddābhijātīti vadanti. Iti attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karonti. Nando, vaccho, saṅkicco, ayaṃ sukkābhijātīti vadanti. Te kira purimehi catūhi paṇḍaratarā. Ājīvake pana paramasukkābhijātīti vadanti. Te kira sabbehi paṇḍaratarā.

    तत्थ सब्बे सत्ता पठमं साकुणिकादयोव होन्ति, ततो विसुज्झमाना सक्यसमणा होन्ति, ततो विसुज्झमाना निगण्ठा, ततो आजीवकसावका, ततो नन्दादयो, ततो आजीवकाति अयमेतेसं लद्धि। सुक्‍कपक्खो वुत्तपच्‍चनीकेन वेदितब्बो। सेसमिधापि पुरिमवारे वुत्तसदिसमेव।

    Tattha sabbe sattā paṭhamaṃ sākuṇikādayova honti, tato visujjhamānā sakyasamaṇā honti, tato visujjhamānā nigaṇṭhā, tato ājīvakasāvakā, tato nandādayo, tato ājīvakāti ayametesaṃ laddhi. Sukkapakkho vuttapaccanīkena veditabbo. Sesamidhāpi purimavāre vuttasadisameva.

    इमासु पन तीसु दिट्ठीसु नत्थिकदिट्ठि विपाकं पटिबाहति, अकिरियदिट्ठि कम्मं पटिबाहति, अहेतुकदिट्ठि उभयम्पि पटिबाहति। तत्थ कम्मं पटिबाहन्तेनापि विपाको पटिबाहितो होति, विपाकं पटिबाहन्तेनापि कम्मं पटिबाहितं। इति सब्बेपेते अत्थतो उभयपटिबाहका नत्थिकवादा चेव अहेतुकवादा अकिरियवादा च होन्ति। ये पन तेसं लद्धिं गहेत्वा रत्तिट्ठाने दिवाट्ठाने निसिन्‍ना सज्झायन्ति वीमंसन्ति, तेसं – ‘‘नत्थि दिन्‍नं नत्थि यिट्ठं, करोतो न करियति पापं, नत्थि हेतु नत्थि पच्‍चयो’’ति तस्मिं आरम्मणे मिच्छासति सन्तिट्ठति , चित्तं एकग्गं होति, जवनानि जवन्ति, पठमजवने सतेकिच्छा होन्ति, तथा दुतियादीसु। सत्तमे बुद्धानम्पि अतेकिच्छा अनिवत्तिनो अरिट्ठकण्टकसदिसा।

    Imāsu pana tīsu diṭṭhīsu natthikadiṭṭhi vipākaṃ paṭibāhati, akiriyadiṭṭhi kammaṃ paṭibāhati, ahetukadiṭṭhi ubhayampi paṭibāhati. Tattha kammaṃ paṭibāhantenāpi vipāko paṭibāhito hoti, vipākaṃ paṭibāhantenāpi kammaṃ paṭibāhitaṃ. Iti sabbepete atthato ubhayapaṭibāhakā natthikavādā ceva ahetukavādā akiriyavādā ca honti. Ye pana tesaṃ laddhiṃ gahetvā rattiṭṭhāne divāṭṭhāne nisinnā sajjhāyanti vīmaṃsanti, tesaṃ – ‘‘natthi dinnaṃ natthi yiṭṭhaṃ, karoto na kariyati pāpaṃ, natthi hetu natthi paccayo’’ti tasmiṃ ārammaṇe micchāsati santiṭṭhati , cittaṃ ekaggaṃ hoti, javanāni javanti, paṭhamajavane satekicchā honti, tathā dutiyādīsu. Sattame buddhānampi atekicchā anivattino ariṭṭhakaṇṭakasadisā.

    तत्थ कोचि एकं दस्सनं ओक्‍कमति, कोचि द्वे, कोचि तीणिपि, एकस्मिं ओक्‍कन्तेपि द्वीसु तीसु ओक्‍कन्तेसुपि नियतमिच्छादिट्ठिकोव होति, पत्तो सग्गमग्गावरणञ्‍चेव मोक्खमग्गावरणञ्‍च, अभब्बो तस्स अत्तभावस्स अनन्तरं सग्गम्पि गन्तुं, पगेव मोक्खं। वट्टखाणु नामेस सत्तो पथवीगोपको। किं पनेस एकस्मिंयेव अत्तभावे नियतो होति, उदाहु अञ्‍ञस्मिम्पीति? एकस्मिञ्‍ञेव नियतो, आसेवनवसेन पन भवन्तरेपि तं तं दिट्ठिं रोचेतियेव। एवरूपस्स हि येभुय्येन भवतो वुट्ठानं नाम नत्थि।

    Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi, ekasmiṃ okkantepi dvīsu tīsu okkantesupi niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassa attabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ. Vaṭṭakhāṇu nāmesa satto pathavīgopako. Kiṃ panesa ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmimpīti? Ekasmiññeva niyato, āsevanavasena pana bhavantarepi taṃ taṃ diṭṭhiṃ rocetiyeva. Evarūpassa hi yebhuyyena bhavato vuṭṭhānaṃ nāma natthi.

    तस्मा अकल्याणजनं, आसीविसमिवोरगं।

    Tasmā akalyāṇajanaṃ, āsīvisamivoragaṃ;

    आरका परिवज्‍जेय्य, भूतिकामो विचक्खणोति॥

    Ārakā parivajjeyya, bhūtikāmo vicakkhaṇoti.

    १०३. नत्थि सब्बसो आरुप्पाति अरूपब्रह्मलोको नाम सब्बाकारेन नत्थि। मनोमयाति झानचित्तमया। सञ्‍ञामयाति अरूपज्झानसञ्‍ञाय सञ्‍ञामया। रूपानंयेव निब्बिदाय विरागाय निरोधाय पटिपन्‍नो होतीति अयं लाभी वा होति तक्‍की वा। लाभी नाम रूपावचरज्झानलाभी। तस्स रूपावचरे कङ्खा नत्थि, अरूपावचरलोके अत्थि । सो – ‘‘अहं आरुप्पा अत्थीति वदन्तानम्पि नत्थीति वदन्तानम्पि सुणामि, अत्थि नत्थीति पन न जानामि। चतुत्थज्झानं पदट्ठानं कत्वा अरूपावचरज्झानं निब्बत्तेस्सामि। सचे आरुप्पा अत्थि, तत्थ निब्बत्तिस्सामि, सचे नत्थि, रूपावचरब्रह्मलोके निब्बत्तिस्सामि। एवं मे अपण्णको धम्मो अपण्णकोव अविरद्धोव भविस्सती’’ति तथा पटिपज्‍जति। तक्‍की पन अप्पटिलद्धज्झानो, तस्सापि रूपज्झाने कङ्खा नत्थि, अरूपलोके पन अत्थि। सो – ‘‘अहं आरुप्पा अत्थीति वदन्तानम्पि नत्थीति वदन्तानम्पि सुणामि, अत्थि नत्थीति पन न जानामि। कसिणपरिकम्मं कत्वा चतुत्थज्झानं निब्बत्तेत्वा तं पदट्ठानं कत्वा अरूपावचरज्झानं निब्बत्तेस्सामि। सचे आरुप्पा अत्थि, तत्थ निब्बत्तिस्सामि। सचे नत्थि, रूपावचरब्रह्मलोके निब्बत्तिस्सामि। एवं मे अपण्णको धम्मो अपण्णकोव अविरद्धोव भविस्सती’’ति तथा पटिपज्‍जति।

    103.Natthi sabbaso āruppāti arūpabrahmaloko nāma sabbākārena natthi. Manomayāti jhānacittamayā. Saññāmayāti arūpajjhānasaññāya saññāmayā. Rūpānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hotīti ayaṃ lābhī vā hoti takkī vā. Lābhī nāma rūpāvacarajjhānalābhī. Tassa rūpāvacare kaṅkhā natthi, arūpāvacaraloke atthi . So – ‘‘ahaṃ āruppā atthīti vadantānampi natthīti vadantānampi suṇāmi, atthi natthīti pana na jānāmi. Catutthajjhānaṃ padaṭṭhānaṃ katvā arūpāvacarajjhānaṃ nibbattessāmi. Sace āruppā atthi, tattha nibbattissāmi, sace natthi, rūpāvacarabrahmaloke nibbattissāmi. Evaṃ me apaṇṇako dhammo apaṇṇakova aviraddhova bhavissatī’’ti tathā paṭipajjati. Takkī pana appaṭiladdhajjhāno, tassāpi rūpajjhāne kaṅkhā natthi, arūpaloke pana atthi. So – ‘‘ahaṃ āruppā atthīti vadantānampi natthīti vadantānampi suṇāmi, atthi natthīti pana na jānāmi. Kasiṇaparikammaṃ katvā catutthajjhānaṃ nibbattetvā taṃ padaṭṭhānaṃ katvā arūpāvacarajjhānaṃ nibbattessāmi. Sace āruppā atthi, tattha nibbattissāmi. Sace natthi, rūpāvacarabrahmaloke nibbattissāmi. Evaṃ me apaṇṇako dhammo apaṇṇakova aviraddhova bhavissatī’’ti tathā paṭipajjati.

    १०४. भवनिरोधोति निब्बानं। सारागाय सन्तिकेति रागवसेन वट्टे रज्‍जनस्स सन्तिके। संयोगायाति तण्हावसेन संयोजनत्थाय। अभिनन्दनायाति तण्हादिट्ठिवसेन अभिनन्दनाय। पटिपन्‍नो होतीति अयम्पि लाभी वा होति तक्‍की वा। लाभी नाम अट्ठसमापत्तिलाभी। तस्स आरुप्पे कङ्खा नत्थि, निब्बाने अत्थि। सो – ‘‘अहं निरोधो अत्थीतिपि नत्थीतिपि सुणामि, सयं न जानामि। समापत्तिं पादकं कत्वा विपस्सनं वड्ढेस्सामि। सचे निरोधो भविस्सति, अरहत्तं पत्वा परिनिब्बायिस्सामि। नो चे भविस्सति, आरुप्पे निब्बत्तिस्सामी’’ति एवं पटिपज्‍जति। तक्‍की पन एकसमापत्तियापि न लाभी, आरुप्पे पनस्स कङ्खा नत्थि, भवनिरोधे अत्थि। सो – ‘‘अहं निरोधो अत्थीतिपि नत्थीतिपि सुणामि, सयं न जानामि, कसिणपरिकम्मं कत्वा अट्ठसमापत्तियो निब्बत्तेत्वा समापत्तिपदट्ठानं विपस्सनं वड्ढेस्सामि। सचे निरोधो भविस्सति, अरहत्तं पत्वा परिनिब्बायिस्सामि। नो चे भविस्सति, आरुप्पे निब्बत्तिस्सामी’’ति एवं पटिपज्‍जति। एत्थाह – ‘‘अत्थि दिन्‍नन्तिआदीनि ताव अपण्णकानि भवन्तु, नत्थि दिन्‍नन्तिआदीनि पन कथं अपण्णकानी’’ति। गहणवसेन। तानि हि अपण्णकं अपण्णकन्ति एवं गहितत्ता अपण्णकानि नाम जातानि।

    104.Bhavanirodhoti nibbānaṃ. Sārāgāya santiketi rāgavasena vaṭṭe rajjanassa santike. Saṃyogāyāti taṇhāvasena saṃyojanatthāya. Abhinandanāyāti taṇhādiṭṭhivasena abhinandanāya. Paṭipanno hotīti ayampi lābhī vā hoti takkī vā. Lābhī nāma aṭṭhasamāpattilābhī. Tassa āruppe kaṅkhā natthi, nibbāne atthi. So – ‘‘ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi. Samāpattiṃ pādakaṃ katvā vipassanaṃ vaḍḍhessāmi. Sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi. No ce bhavissati, āruppe nibbattissāmī’’ti evaṃ paṭipajjati. Takkī pana ekasamāpattiyāpi na lābhī, āruppe panassa kaṅkhā natthi, bhavanirodhe atthi. So – ‘‘ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi, kasiṇaparikammaṃ katvā aṭṭhasamāpattiyo nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhessāmi. Sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi. No ce bhavissati, āruppe nibbattissāmī’’ti evaṃ paṭipajjati. Etthāha – ‘‘atthi dinnantiādīni tāva apaṇṇakāni bhavantu, natthi dinnantiādīni pana kathaṃ apaṇṇakānī’’ti. Gahaṇavasena. Tāni hi apaṇṇakaṃ apaṇṇakanti evaṃ gahitattā apaṇṇakāni nāma jātāni.

    १०५. चत्तारोमेति अयं पाटिएक्‍को अनुसन्धि। नत्थिकवादो, अहेतुकवादो अकिरियवादो, आरुप्पा नत्थि निरोधो नत्थीति एवंवादिनो च द्वेति इमे पञ्‍च पुग्गला हेट्ठा तयो पुग्गलाव होन्ति। अत्थिकवादादयो पञ्‍च एको चतुत्थपुग्गलोव होति। एतमत्थं दस्सेतुं भगवा इमं देसनं आरभि। तत्थ सब्बं अत्थतो उत्तानमेवाति।

    105.Cattārometi ayaṃ pāṭiekko anusandhi. Natthikavādo, ahetukavādo akiriyavādo, āruppā natthi nirodho natthīti evaṃvādino ca dveti ime pañca puggalā heṭṭhā tayo puggalāva honti. Atthikavādādayo pañca eko catutthapuggalova hoti. Etamatthaṃ dassetuṃ bhagavā imaṃ desanaṃ ārabhi. Tattha sabbaṃ atthato uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    अपण्णकसुत्तवण्णना निट्ठिता।

    Apaṇṇakasuttavaṇṇanā niṭṭhitā.

    पठमवग्गवण्णना निट्ठिता।

    Paṭhamavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १०. अपण्णकसुत्तं • 10. Apaṇṇakasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १०. अपण्णकसुत्तवण्णना • 10. Apaṇṇakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact