Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    १०. अपण्णकसुत्तवण्णना

    10. Apaṇṇakasuttavaṇṇanā

    ९३. नानाविधाति नानाविधदिट्ठिका समणब्राह्मणाति पब्बज्‍जामत्तेन समणा, जातिमत्तेन ब्राह्मणा च। दस्सनन्ति दिट्ठि। गहितन्ति अभिनिविस्स गहितं। इति ते अत्तनो दस्सनं गहेतुकामा पुच्छन्ति। विना दस्सनेन लोको न निय्यातीति विमोक्खभावनाय एकेन दस्सनेन विना लोको संसारदुक्खतो न निगच्छति। एकदिट्ठियम्पि पतिट्ठातुं नासक्खिंसु सद्धाकाराभावतो। तथा हि ते इमाय देसनाय सरणेसु पतिट्ठहिंसु। यस्मा अविपरीते सद्धेय्यवत्थुस्मिं उप्पन्‍नसद्धा ‘‘आकारवती’’ति अधिप्पेता, तस्मा यो लोके अविपरीतधम्मदेसना, अयमेवेसाति पवत्ता मग्गसाधनगताय सद्धाय कारणभावतो तन्‍निस्सया सद्धा, सा आकारवतीति वुत्ता। अवत्थुस्मिञ्हि सद्धा अयुत्तकारणताय न आकारवती। आकारवतीति एत्थ वती-सद्दो न केवलं अत्थितामत्तदीपको, अथ खो अतिसयत्थदीपको पासंसत्थदीपको वा दट्ठब्बो। तेन आकारवतीति सद्धेय्यवत्थुवसेन अतिसयकारणवतीति वा पासंसकारणवतीति वा अयमेत्थ अत्थो। अपण्णकोति एत्थ यथा कञ्‍चि अत्थं साधेतुं आरद्धस्स पयोगो विरद्धो, तत्थ अकारको विय होति पुनपि आरभितब्बताय। अविरद्धो पन अत्थस्स साधनतो अपण्णको, एवं अयम्पि धम्मो अभिभवित्वा पवत्तनतो एकंसतो ‘‘अपण्णको’’ति वुत्तो। तेनाह ‘‘अविरद्धो अद्वेज्झगामी एकंसगाहिको’’ति।

    93.Nānāvidhāti nānāvidhadiṭṭhikā samaṇabrāhmaṇāti pabbajjāmattena samaṇā, jātimattena brāhmaṇā ca. Dassananti diṭṭhi. Gahitanti abhinivissa gahitaṃ. Iti te attano dassanaṃ gahetukāmā pucchanti. Vinā dassanena loko na niyyātīti vimokkhabhāvanāya ekena dassanena vinā loko saṃsāradukkhato na nigacchati. Ekadiṭṭhiyampi patiṭṭhātuṃ nāsakkhiṃsu saddhākārābhāvato. Tathā hi te imāya desanāya saraṇesu patiṭṭhahiṃsu. Yasmā aviparīte saddheyyavatthusmiṃ uppannasaddhā ‘‘ākāravatī’’ti adhippetā, tasmā yo loke aviparītadhammadesanā, ayamevesāti pavattā maggasādhanagatāya saddhāya kāraṇabhāvato tannissayā saddhā, sā ākāravatīti vuttā. Avatthusmiñhi saddhā ayuttakāraṇatāya na ākāravatī. Ākāravatīti ettha vatī-saddo na kevalaṃ atthitāmattadīpako, atha kho atisayatthadīpako pāsaṃsatthadīpako vā daṭṭhabbo. Tena ākāravatīti saddheyyavatthuvasena atisayakāraṇavatīti vā pāsaṃsakāraṇavatīti vā ayamettha attho. Apaṇṇakoti ettha yathā kañci atthaṃ sādhetuṃ āraddhassa payogo viraddho, tattha akārako viya hoti punapi ārabhitabbatāya. Aviraddho pana atthassa sādhanato apaṇṇako, evaṃ ayampi dhammo abhibhavitvā pavattanato ekaṃsato ‘‘apaṇṇako’’ti vutto. Tenāha ‘‘aviraddho advejjhagāmī ekaṃsagāhiko’’ti.

    ९४. तब्बिपच्‍चनीकभूताति तस्सा मिच्छादिट्ठिया पच्‍चनीकभूता।

    94.Tabbipaccanīkabhūtāti tassā micchādiṭṭhiyā paccanīkabhūtā.

    ९५. नेसन्ति कुसलानं धम्मानं। अकुसलतो निक्खन्तभावेति असंकिलिट्ठभावे। आनिसंसोति सुद्धविपाकता। विसुद्धिपक्खोति विसुद्धिभावो परियोदातता। अभूतधम्मस्स दिट्ठिभावस्स सञ्‍ञापना आचिक्खना अभूतधम्मसञ्‍ञापना। सावज्‍जेसु परमवज्‍जे मिच्छादस्सने पग्गहणन्ति कुतो सुसील्यस्स पग्गहोति आह – ‘‘मिच्छादस्सनं गण्हन्तस्सेव सुसील्यं पहीनं होती’’ति। मिच्छादिट्ठिआदयोति एत्थ मिच्छासङ्कप्पो परलोकाभावचिन्ता, मिच्छावाचा परलोकाभाववादभूतो मुसावादो, अरियानं पच्‍चनीकतादयो। अपरापरं उप्पज्‍जनवसेनाति पुनप्पुनं चित्ते उप्पज्‍जनवसेन। पापका अकुसला धम्माति पच्‍चवेक्खणसञ्‍ञापनादिकाले उप्पज्‍जनका तथापवत्ता अकुसलखन्धा।

    95.Nesanti kusalānaṃ dhammānaṃ. Akusalato nikkhantabhāveti asaṃkiliṭṭhabhāve. Ānisaṃsoti suddhavipākatā. Visuddhipakkhoti visuddhibhāvo pariyodātatā. Abhūtadhammassa diṭṭhibhāvassa saññāpanā ācikkhanā abhūtadhammasaññāpanā. Sāvajjesu paramavajje micchādassane paggahaṇanti kuto susīlyassa paggahoti āha – ‘‘micchādassanaṃ gaṇhantasseva susīlyaṃ pahīnaṃ hotī’’ti. Micchādiṭṭhiādayoti ettha micchāsaṅkappo paralokābhāvacintā, micchāvācā paralokābhāvavādabhūto musāvādo, ariyānaṃ paccanīkatādayo. Aparāparaṃ uppajjanavasenāti punappunaṃ citte uppajjanavasena. Pāpakā akusalā dhammāti paccavekkhaṇasaññāpanādikāle uppajjanakā tathāpavattā akusalakhandhā.

    कलिग्गहोति अनत्थपरिग्गहो। सो पन यस्मा दिट्ठेव धम्मे अभिसम्परायञ्‍च पराजयो होतीति आह ‘‘पराजयग्गाहो’’ति। दुस्समत्तोति एत्थ दु-सद्दो ‘‘समादिन्‍नो’’ति एत्थापि आनेत्वा योजेतब्बोति आह ‘‘दुप्परामट्ठो’’ति। यथा दुप्परामट्ठो होति, एवं समादिन्‍नो दुस्समत्तो दुसमादिन्‍नो वुत्तो। सकवादमेव फरित्वाति अत्तनो नत्थिकवादमेव ‘‘इदमेव सच्‍चं मोघमञ्‍ञ’’न्ति (म॰ नि॰ २.१८७; ३.२७-२८) अवधारेन्तो अञ्‍ञस्स ओकासअदानवसेन फरित्वा। तेनाह ‘‘अधिमुच्‍चित्वा’’ति। ‘‘सम्बुद्धो’’तिआदि अधिमुच्‍चनाकारदस्सनं। रिञ्‍चतीति विवेचेति अपनेति। तेनाह ‘‘वज्‍जेती’’ति।

    Kaliggahoti anatthapariggaho. So pana yasmā diṭṭheva dhamme abhisamparāyañca parājayo hotīti āha ‘‘parājayaggāho’’ti. Dussamattoti ettha du-saddo ‘‘samādinno’’ti etthāpi ānetvā yojetabboti āha ‘‘dupparāmaṭṭho’’ti. Yathā dupparāmaṭṭho hoti, evaṃ samādinno dussamatto dusamādinno vutto. Sakavādameva pharitvāti attano natthikavādameva ‘‘idameva saccaṃ moghamañña’’nti (ma. ni. 2.187; 3.27-28) avadhārento aññassa okāsaadānavasena pharitvā. Tenāha ‘‘adhimuccitvā’’ti. ‘‘Sambuddho’’tiādi adhimuccanākāradassanaṃ. Riñcatīti viveceti apaneti. Tenāha ‘‘vajjetī’’ti.

    ९६. कटग्गहोति कतं सब्बसो सिद्धिमेव कत्वा गहणं। सो पन जयलाभो होतीति वुत्तं ‘‘जयग्गाहो’’ति। सुग्गहितोति सुट्ठुकरणवसेन गहितो। सुपरामट्ठोति सुट्ठु परापरं आसेवनवसेन आमट्ठो । उभयेनपि तस्स कम्मस्स कतूपचितभावं दस्सेति, सोत्थिभावावहत्तञ्‍च सग्गुपपत्तिसंवत्तनतो पापसभावपहानतो च।

    96.Kaṭaggahoti kataṃ sabbaso siddhimeva katvā gahaṇaṃ. So pana jayalābho hotīti vuttaṃ ‘‘jayaggāho’’ti. Suggahitoti suṭṭhukaraṇavasena gahito. Suparāmaṭṭhoti suṭṭhu parāparaṃ āsevanavasena āmaṭṭho . Ubhayenapi tassa kammassa katūpacitabhāvaṃ dasseti, sotthibhāvāvahattañca saggupapattisaṃvattanato pāpasabhāvapahānato ca.

    ९७. सहत्था करोन्तस्साति (दी॰ नि॰ टी॰ १.१६६; सं॰ नि॰ टी॰ २.३.२११) सहत्थेनेव करोन्तस्स। निस्सग्गियथावरादयोपि इध सहत्थकरणेनेव सङ्गहिता। पचनं दहनं विबाधनन्ति आह ‘‘दण्डेन पीळेन्तस्सा’’ति। सोकं सयं करोन्तस्साति परस्स सोककारणं सयं करोन्तस्स, सोकं वा उप्पादेन्तस्स। परेहि अत्तनो वचनकरेहि। सयम्पि फन्दतोति परस्स विबाधनपयोगेन सयम्पि फन्दतो। अतिपातयतोति पदं सुद्धकत्तुअत्थे हेतुकत्तुअत्थे च वत्ततीति आह ‘‘हनन्तस्सपि हनापेन्तस्सापी’’ति।

    97.Sahatthā karontassāti (dī. ni. ṭī. 1.166; saṃ. ni. ṭī. 2.3.211) sahattheneva karontassa. Nissaggiyathāvarādayopi idha sahatthakaraṇeneva saṅgahitā. Pacanaṃ dahanaṃ vibādhananti āha ‘‘daṇḍena pīḷentassā’’ti. Sokaṃ sayaṃ karontassāti parassa sokakāraṇaṃ sayaṃ karontassa, sokaṃ vā uppādentassa. Parehi attano vacanakarehi. Sayampi phandatoti parassa vibādhanapayogena sayampi phandato. Atipātayatoti padaṃ suddhakattuatthe hetukattuatthe ca vattatīti āha ‘‘hanantassapi hanāpentassāpī’’ti.

    घरस्स भित्ति अन्तो बहि च सन्धिता हुत्वा ठिता घरसन्धि। किञ्‍चिपि असेसेत्वा निरवसेसमेव लोपोति निल्‍लोपो। एकागारे नियुत्तो विलोपो एकागारिको। परितो सब्बसो पन्थे हननं परिपन्थोपापं न करीयति पुब्बे असतो उप्पादेतुं असक्‍कुणेय्यत्ता, तस्मा नत्थि पापं। यदि एवं कथं सत्ता पापं पटिपज्‍जन्तीति आह – ‘‘सत्ता पन करोमाति एवंसञ्‍ञिनो होन्ती’’ति। एवं किरस्स होति ‘‘इमेसञ्हि सत्तानं हिंसादिकिरिया न अत्तानं फुसति तस्स निच्‍चताय निब्बिकारत्ता, सरीरं पन अचेतनं कट्ठकलिङ्गरूपमं, तस्मिं विकोपितेपि न किञ्‍चि पाप’’न्ति। खुरनेमिनाति निसितखुरमयनेमिना। गङ्गाय दक्खिणदिसा अप्पतिरूपदेसो, उत्तरदिसा पतिरूपदेसोति अधिप्पायेन ‘‘दक्खिणञ्‍चे’’तिआदि वुत्तन्ति ‘‘दक्खिणतीरे मनुस्सा कक्खळा’’तिआदिमाह।

    Gharassa bhitti anto bahi ca sandhitā hutvā ṭhitā gharasandhi. Kiñcipi asesetvā niravasesameva lopoti nillopo. Ekāgāre niyutto vilopo ekāgāriko. Parito sabbaso panthe hananaṃ paripantho. Pāpaṃ na karīyati pubbe asato uppādetuṃ asakkuṇeyyattā, tasmā natthi pāpaṃ. Yadi evaṃ kathaṃ sattā pāpaṃ paṭipajjantīti āha – ‘‘sattā pana karomāti evaṃsaññino hontī’’ti. Evaṃ kirassa hoti ‘‘imesañhi sattānaṃ hiṃsādikiriyā na attānaṃ phusati tassa niccatāya nibbikārattā, sarīraṃ pana acetanaṃ kaṭṭhakaliṅgarūpamaṃ, tasmiṃ vikopitepi na kiñci pāpa’’nti. Khuranemināti nisitakhuramayaneminā. Gaṅgāya dakkhiṇadisā appatirūpadeso, uttaradisā patirūpadesoti adhippāyena ‘‘dakkhiṇañce’’tiādi vuttanti ‘‘dakkhiṇatīre manussā kakkhaḷā’’tiādimāha.

    महायागन्ति महाविजितयञ्‍ञसदिसं महायागं। सीलसंयमेनाति कायिकवाचसिकसंवरेन। सच्‍चवचनेनाति सच्‍चवाचाय। तस्स विसुं वचनं लोके गरुतरपुञ्‍ञसम्मतभावतो। यथा हि पापधम्मेसु मुसावादो गरु, एवं पुञ्‍ञधम्मेसु सच्‍चवाचा। तेनाह भगवा – ‘‘एकं धम्ममतीतस्सा’’तिआदि (ध॰ प॰ १७६)। वुत्तनयेनेवाति कण्हपक्खे वुत्तनयेन। तत्थ हि – ‘‘नत्थि पापं, नत्थि पापस्स आगमो’’ति आगतं, इध ‘‘अत्थि पुञ्‍ञं, अत्थि पुञ्‍ञस्स आगमो’’ति आगतं, अयमेव विसेसो। सेसं वुत्तसदिसमेवाति ‘‘तेसमेतं पाटिकङ्ख’’न्ति एवमादिं सन्धाय वदति, तं हेट्ठा पुरिमवारसदिसं।

    Mahāyāganti mahāvijitayaññasadisaṃ mahāyāgaṃ. Sīlasaṃyamenāti kāyikavācasikasaṃvarena. Saccavacanenāti saccavācāya. Tassa visuṃ vacanaṃ loke garutarapuññasammatabhāvato. Yathā hi pāpadhammesu musāvādo garu, evaṃ puññadhammesu saccavācā. Tenāha bhagavā – ‘‘ekaṃ dhammamatītassā’’tiādi (dha. pa. 176). Vuttanayenevāti kaṇhapakkhe vuttanayena. Tattha hi – ‘‘natthi pāpaṃ, natthi pāpassa āgamo’’ti āgataṃ, idha ‘‘atthi puññaṃ, atthi puññassa āgamo’’ti āgataṃ, ayameva viseso. Sesaṃ vuttasadisamevāti ‘‘tesametaṃ pāṭikaṅkha’’nti evamādiṃ sandhāya vadati, taṃ heṭṭhā purimavārasadisaṃ.

    १००. उभयेनाति हेतुपच्‍चयपटिसेधवचनेन। संकिलेसपच्‍चयन्ति संसारे परिब्भमनेन किलिन्‍नस्स मलिनभावस्स कारणं। वुत्तविपरियायेन विसुद्धिपच्‍चयन्ति सद्दत्थो वेदितब्बो। बलन्तिआदीसु सत्तानं संकिलेसावहं वोदानावहञ्‍च उस्साहसङ्खातं बलं वा, सूरवीरभावसङ्खातं वीरियं वा, पुरिसेन कत्तब्बो पुरिसथामो वा, सो एव परं परं ठानं अक्‍कमनप्पत्तिया पुरिसपरक्‍कमो वा नत्थि न उपलब्भति।

    100.Ubhayenāti hetupaccayapaṭisedhavacanena. Saṃkilesapaccayanti saṃsāre paribbhamanena kilinnassa malinabhāvassa kāraṇaṃ. Vuttavipariyāyena visuddhipaccayanti saddattho veditabbo. Balantiādīsu sattānaṃ saṃkilesāvahaṃ vodānāvahañca ussāhasaṅkhātaṃ balaṃ vā, sūravīrabhāvasaṅkhātaṃ vīriyaṃ vā, purisena kattabbo purisathāmo vā, so eva paraṃ paraṃ ṭhānaṃ akkamanappattiyā purisaparakkamo vā natthi na upalabbhati.

    सत्वयोगतो, रूपादीसु सत्तविसत्तताय च सत्ता। पाणनतो अस्सासपस्सासवसेन पवत्तिया पाणा। ते पन सो एकिन्द्रियादिवसेन विभजित्वा वदतीति आह ‘‘एकिन्द्रियो’’तिआदि। अण्डकोसादीसु भवनतो भूताति वुच्‍चन्तीति आह ‘‘अण्डकोस…पे॰… वदन्ती’’ति। जीवनतो पाणं धारेन्तो विय वड्ढनतो जीवाति एवं सत्तपाणभूतजीवेसु सद्दत्थो वेदितब्बो। नत्थि एतेसं संकिलेसविसुद्धीसु वसोति अवसा। नत्थि नेसं बलं वीरियञ्‍चाति अबला अवीरिया। नियतताति अच्छेज्‍जसुत्तावुताभेज्‍जमणि विय नियतपवत्तनताय गतिजातिबन्धपजहवसेन नियामो। तत्थ तत्थ गमनन्ति छन्‍नं अभिजातीनं तासु तासु गतीसु उपगमनं समवायेन समागमो। सभावोयेवाति यथा कण्टकस्स तिक्खता, कबिट्ठफलानं परिमण्डलता, मिगपक्खीनं विचित्ताकारता, एवं सब्बस्सपि लोकस्स हेतुपच्‍चयेन विना तथा तथा परिणामो, अयं सभावोयेव अकित्तिमोयेव। तेनाह ‘‘येन ही’’तिआदि।

    Satvayogato, rūpādīsu sattavisattatāya ca sattā. Pāṇanato assāsapassāsavasena pavattiyā pāṇā. Te pana so ekindriyādivasena vibhajitvā vadatīti āha ‘‘ekindriyo’’tiādi. Aṇḍakosādīsu bhavanato bhūtāti vuccantīti āha ‘‘aṇḍakosa…pe… vadantī’’ti. Jīvanato pāṇaṃ dhārento viya vaḍḍhanato jīvāti evaṃ sattapāṇabhūtajīvesu saddattho veditabbo. Natthi etesaṃ saṃkilesavisuddhīsu vasoti avasā. Natthi nesaṃ balaṃ vīriyañcāti abalā avīriyā. Niyatatāti acchejjasuttāvutābhejjamaṇi viya niyatapavattanatāya gatijātibandhapajahavasena niyāmo. Tattha tattha gamananti channaṃ abhijātīnaṃ tāsu tāsu gatīsu upagamanaṃ samavāyena samāgamo. Sabhāvoyevāti yathā kaṇṭakassa tikkhatā, kabiṭṭhaphalānaṃ parimaṇḍalatā, migapakkhīnaṃ vicittākāratā, evaṃ sabbassapi lokassa hetupaccayena vinā tathā tathā pariṇāmo, ayaṃ sabhāvoyeva akittimoyeva. Tenāha ‘‘yena hī’’tiādi.

    सकुणे हनतीति साकुणिको, तथा सूकरिको। लुद्दोति अञ्‍ञोपि यो कोचि मागविको नेसादो। पापकम्मपसुतताय कण्हाभिजाति नाम। भिक्खूति साकिया भिक्खू, मच्छमंसखादनतो नीलाभिजातीति वदन्ति। ञायलद्धेपि पच्‍चये भुञ्‍जमाना आजीवकसमयस्स विलोमगाहिताय ‘‘पच्‍चयेसु कण्टके पक्खिपित्वा खादन्ती’’ति वदन्ति। एके पब्बजिता , ये सविसेसं अत्तकिलमथानुयोगमनुयुत्ता। तथा हि ते कण्टके वत्तेन्ता विय होन्तीति कण्टकवुत्तिकाति वुत्ता। ठत्वा भुञ्‍जनदानपटिक्खेपादिवतसमायोगेन पण्डरतरा। अचेलकसावकाति आजीवकसावके वदति। ते किर आजीवकलद्धिया विसुद्धचित्तताय निगण्ठेहिपि पण्डरतरा। नन्दादयो हि तथारूपाय पटिपत्तिया पत्तब्बा, तस्मा नन्दादयो निगण्ठेहि आजीवकसावकेहि च पण्डरतराति वुत्ता ‘‘सुक्‍काभिजाती’’ति।

    Sakuṇe hanatīti sākuṇiko, tathā sūkariko. Luddoti aññopi yo koci māgaviko nesādo. Pāpakammapasutatāya kaṇhābhijāti nāma. Bhikkhūti sākiyā bhikkhū, macchamaṃsakhādanato nīlābhijātīti vadanti. Ñāyaladdhepi paccaye bhuñjamānā ājīvakasamayassa vilomagāhitāya ‘‘paccayesu kaṇṭake pakkhipitvā khādantī’’ti vadanti. Eke pabbajitā, ye savisesaṃ attakilamathānuyogamanuyuttā. Tathā hi te kaṇṭake vattentā viya hontīti kaṇṭakavuttikāti vuttā. Ṭhatvā bhuñjanadānapaṭikkhepādivatasamāyogena paṇḍaratarā. Acelakasāvakāti ājīvakasāvake vadati. Te kira ājīvakaladdhiyā visuddhacittatāya nigaṇṭhehipi paṇḍaratarā. Nandādayo hi tathārūpāya paṭipattiyā pattabbā, tasmā nandādayo nigaṇṭhehi ājīvakasāvakehi ca paṇḍaratarāti vuttā ‘‘sukkābhijātī’’ti.

    अयमेतेसं लद्धीति साकुणिकादिभावूपगमनेन कण्हाभिजातिआदीसु दुक्खं सुखञ्‍च पटिसंवेदेन्ता अनुक्‍कमेन महाकप्पानं चुल्‍लासीतिसहस्सानि खेपेत्वा आजीवकभावूपगमनेन परमसुक्‍काभिजातियं ठत्वा संसारतो सुज्झन्तीति अयं तेसं नियति आजीवकानं लद्धि।

    Ayametesaṃ laddhīti sākuṇikādibhāvūpagamanena kaṇhābhijātiādīsu dukkhaṃ sukhañca paṭisaṃvedentā anukkamena mahākappānaṃ cullāsītisahassāni khepetvā ājīvakabhāvūpagamanena paramasukkābhijātiyaṃ ṭhatvā saṃsārato sujjhantīti ayaṃ tesaṃ niyati ājīvakānaṃ laddhi.

    ‘‘नत्थि दिन्‍न’’न्ति वदन्तो नत्थिको दानस्स फलं पटिक्खिपतीति आह – ‘‘नत्थिकदिट्ठि विपाकं पटिबाहती’’ति। तथा चेव हेट्ठा संवण्णितं ‘‘नत्थिकदिट्ठि हि नत्थितमाहा’’ति। अहेतुकदिट्ठि उभयन्ति कम्मं विपाकञ्‍च उभयं। सो हि ‘‘अहेतू अपच्‍चया सत्ता संकिलिस्सन्ति विसुज्झन्ती’’ति वदन्तो कम्मस्स विय विपाकस्सपि संकिलेसविसुद्धीनं पच्‍चयत्ताभाववचनतो तदुभयं पटिबाहति नाम। विपाको पटिबाहितो होति असति कम्मे विपाकाभावतो। कम्मं पटिबाहितं होति असति विपाके कम्मस्स निरत्थकभावापत्तितो। अत्थतोति सरूपेन। उभयपटिबाहकाति विसुं विसुं तंतंदिट्ठिता वुत्तापि सब्बे ते नत्थिकादयो नत्थिकदिट्ठिआदिवसेन पच्‍चेकं तिविधदिट्ठिका एव उभयपटिबाहकत्ता। ‘‘उभयपटिबाहका’’ति हि हेतुवचनं। अहेतुकवादा चातिआदि पटिञ्‍ञावचनं। यो हि विपाकपटिबाहनेन नत्थिकदिट्ठिको, सो अत्थतो कम्मपटिबाहनेन अकिरियदिट्ठिको, उभयपटिबाहनेन अहेतुकदिट्ठिको च होति। सेसद्वयेपि एसेव नयो।

    ‘‘Natthi dinna’’nti vadanto natthiko dānassa phalaṃ paṭikkhipatīti āha – ‘‘natthikadiṭṭhi vipākaṃ paṭibāhatī’’ti. Tathā ceva heṭṭhā saṃvaṇṇitaṃ ‘‘natthikadiṭṭhi hi natthitamāhā’’ti. Ahetukadiṭṭhi ubhayanti kammaṃ vipākañca ubhayaṃ. So hi ‘‘ahetū apaccayā sattā saṃkilissanti visujjhantī’’ti vadanto kammassa viya vipākassapi saṃkilesavisuddhīnaṃ paccayattābhāvavacanato tadubhayaṃ paṭibāhati nāma. Vipāko paṭibāhito hoti asati kamme vipākābhāvato. Kammaṃ paṭibāhitaṃ hoti asati vipāke kammassa niratthakabhāvāpattito. Atthatoti sarūpena. Ubhayapaṭibāhakāti visuṃ visuṃ taṃtaṃdiṭṭhitā vuttāpi sabbe te natthikādayo natthikadiṭṭhiādivasena paccekaṃ tividhadiṭṭhikā eva ubhayapaṭibāhakattā. ‘‘Ubhayapaṭibāhakā’’ti hi hetuvacanaṃ. Ahetukavādā cātiādi paṭiññāvacanaṃ. Yo hi vipākapaṭibāhanena natthikadiṭṭhiko, so atthato kammapaṭibāhanena akiriyadiṭṭhiko, ubhayapaṭibāhanena ahetukadiṭṭhiko ca hoti. Sesadvayepi eseva nayo.

    सज्झायन्तीति तं दिट्ठिदीपकं गन्थं उग्गहेत्वा पठन्ति। वीमंसन्तीति तस्स अत्थं विचारेन्ति। तेसन्तिआदि वीमंसनाकारदस्सनं। तस्मिं आरम्मणेति यथापरिकप्पितकम्मफलाभावदीपके ‘‘नत्थि दिन्‍न’’न्तिआदिनयप्पवत्ताय लद्धिया आरम्मणे। मिच्छासति सन्तिट्ठतीति ‘‘नत्थि दिन्‍न’’न्तिआदिवसेन अनुस्सवूपलद्धे अत्थे तदाकारपरिवितक्‍कनेहि सविग्गहे विय सरूपतो चित्तस्स पच्‍चुपट्ठिते चिरकालपरिचयेन ‘‘एवमेत’’न्ति निज्झानक्खमभावूपगमनेन निज्झानक्खन्तिया तथा गहिते पुनप्पुनं तथेव आसेवन्तस्स बहुलीकरोन्तस्स मिच्छावितक्‍केन समादियमाना मिच्छावायामुपत्थम्भिता अतंसभावं ‘‘तंसभाव’’न्ति गण्हन्ती मिच्छासतीति लद्धनामा तंलद्धिसहगता तण्हा सन्तिट्ठति । चित्तं एकग्गं होतीति यथावुत्तवितक्‍कादिपच्‍चयलाभेन तस्मिं आरम्मणे अवट्ठितताय अनेकग्गं पहाय एकग्गं अप्पितं विय होति। मिच्छासमाधिपि हि पच्‍चयविसेसेहि लद्धभावनाबलेहि कदाचि समाधानपतिरूपकिच्‍चकरो होतियेव वालविज्झनादीसु वियाति दट्ठब्बं। जवनानि जवन्तीति अनेकक्खत्तुं तेनाकारेन पुब्बभागियेसु जवनवारेसु पवत्तेसु सब्बपच्छिमे जवनवारे सत्त जवनानि जवन्ति। पठमजवने पन सतेकिच्छा होन्ति, तथा दुतियादीसूति धम्मसभावदस्सनमेतं, न पन तस्मिं खणे तेसं सतेकिच्छभावापादनं केनचि सक्‍का कातुं।

    Sajjhāyantīti taṃ diṭṭhidīpakaṃ ganthaṃ uggahetvā paṭhanti. Vīmaṃsantīti tassa atthaṃ vicārenti. Tesantiādi vīmaṃsanākāradassanaṃ. Tasmiṃ ārammaṇeti yathāparikappitakammaphalābhāvadīpake ‘‘natthi dinna’’ntiādinayappavattāya laddhiyā ārammaṇe. Micchāsati santiṭṭhatīti ‘‘natthi dinna’’ntiādivasena anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena ‘‘evameta’’nti nijjhānakkhamabhāvūpagamanena nijjhānakkhantiyā tathā gahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samādiyamānā micchāvāyāmupatthambhitā ataṃsabhāvaṃ ‘‘taṃsabhāva’’nti gaṇhantī micchāsatīti laddhanāmā taṃladdhisahagatā taṇhā santiṭṭhati . Cittaṃ ekaggaṃ hotīti yathāvuttavitakkādipaccayalābhena tasmiṃ ārammaṇe avaṭṭhitatāya anekaggaṃ pahāya ekaggaṃ appitaṃ viya hoti. Micchāsamādhipi hi paccayavisesehi laddhabhāvanābalehi kadāci samādhānapatirūpakiccakaro hotiyeva vālavijjhanādīsu viyāti daṭṭhabbaṃ. Javanāni javantīti anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sabbapacchime javanavāre satta javanāni javanti. Paṭhamajavane pana satekicchā honti, tathā dutiyādīsūti dhammasabhāvadassanametaṃ, na pana tasmiṃ khaṇe tesaṃ satekicchabhāvāpādanaṃ kenaci sakkā kātuṃ.

    तत्थाति तेसु तीसु मिच्छादस्सनेसु। कोचि एकं दस्सनं ओक्‍कमतीति यस्स एकस्मिंयेव अभिनिवेसो आसेवना च पवत्ता, सो एकंयेव दस्सनं ओक्‍कमति। यस्स पन द्वीसु, तीसुपि वा अभिनिवेसना पवत्ता, सो द्वे तीणि ओक्‍कमति। एतेन या पुब्बे उभयपटिबाहनतामुखेन वुत्ता अत्थसिद्धा सब्बदिट्ठिकता, सा पुब्बभागिया। या पन मिच्छत्तनियामोक्‍कन्ति भूता, सा यथासकं पच्‍चयसमुदागमसिद्धितो भिन्‍नारम्मणानं विय विसेसाधिगमानं अञ्‍ञमञ्‍ञं एकज्झं अनुप्पत्तिया असंकिण्णा एवाति दस्सेति। एकस्मिं ओक्‍कन्तेपीतिआदिना तिस्सन्‍नम्पि दिट्ठीनं समानबलतं समानफलतञ्‍च दस्सेति, तस्मा तिस्सोपि चेता एकस्स उप्पन्‍ना अञ्‍ञमञ्‍ञं अब्बोकिण्णा एव, एकाय विपाके दिन्‍ने इतरा अनुबलप्पदायिका होन्ति। वट्टखाणु नामाति इदं वचनं नेय्यत्थं, न नीतत्थन्ति तं विवरित्वा दस्सेतुं किं पनेसातिआदि वुत्तं, अकुसलं नामेतं अबलं दुब्बलं, न कुसलं विय महाबलन्ति आह – ‘‘एकस्मिंयेव अत्तभावे नियतो’’ति। अञ्‍ञथा सम्मत्तनियामो विय मिच्छत्तनियामोपि अच्‍चन्तिको सिया। यदि एवं वट्टखाणुकजोतना कथन्ति आह ‘‘आसेवनवसेन पना’’तिआदि, तस्मा यथा ‘‘सकिं निमुग्गो निमुग्गोव होती’’ति (अ॰ नि॰ ७.१५) वुत्तं, एवं वट्टखाणुकजोतना। यादिसे हि पच्‍चये पटिच्‍च अयं तंतंदस्सनं ओक्‍कन्तो पुन कदाचि तप्पटिपक्खे पच्‍चये पटिच्‍च ततो सीसुक्खिपनमस्स न होतीति न वत्तब्बं। तेन वुत्तं ‘‘येभुय्येना’’ति।

    Tatthāti tesu tīsu micchādassanesu. Koci ekaṃ dassanaṃ okkamatīti yassa ekasmiṃyeva abhiniveso āsevanā ca pavattā, so ekaṃyeva dassanaṃ okkamati. Yassa pana dvīsu, tīsupi vā abhinivesanā pavattā, so dve tīṇi okkamati. Etena yā pubbe ubhayapaṭibāhanatāmukhena vuttā atthasiddhā sabbadiṭṭhikatā, sā pubbabhāgiyā. Yā pana micchattaniyāmokkanti bhūtā, sā yathāsakaṃ paccayasamudāgamasiddhito bhinnārammaṇānaṃ viya visesādhigamānaṃ aññamaññaṃ ekajjhaṃ anuppattiyā asaṃkiṇṇā evāti dasseti. Ekasmiṃ okkantepītiādinā tissannampi diṭṭhīnaṃ samānabalataṃ samānaphalatañca dasseti, tasmā tissopi cetā ekassa uppannā aññamaññaṃ abbokiṇṇā eva, ekāya vipāke dinne itarā anubalappadāyikā honti. Vaṭṭakhāṇu nāmāti idaṃ vacanaṃ neyyatthaṃ, na nītatthanti taṃ vivaritvā dassetuṃ kiṃ panesātiādi vuttaṃ, akusalaṃ nāmetaṃ abalaṃ dubbalaṃ, na kusalaṃ viya mahābalanti āha – ‘‘ekasmiṃyeva attabhāve niyato’’ti. Aññathā sammattaniyāmo viya micchattaniyāmopi accantiko siyā. Yadi evaṃ vaṭṭakhāṇukajotanā kathanti āha ‘‘āsevanavasena panā’’tiādi, tasmā yathā ‘‘sakiṃ nimuggo nimuggova hotī’’ti (a. ni. 7.15) vuttaṃ, evaṃ vaṭṭakhāṇukajotanā. Yādise hi paccaye paṭicca ayaṃ taṃtaṃdassanaṃ okkanto puna kadāci tappaṭipakkhe paccaye paṭicca tato sīsukkhipanamassa na hotīti na vattabbaṃ. Tena vuttaṃ ‘‘yebhuyyenā’’ti.

    तस्माति यस्मा एवं संसारखाणुभावस्सपि पच्‍चयो अकल्याणजनो, तस्मा। भूतिकामोति दिट्ठधम्मिकसम्परायिकपरमत्थानं वसेन अत्तनो गुणेहि वड्ढिकामो। यं पनेत्थ केचि वदन्ति ‘‘यथा चिरकालभावनाय परिपाकूपगमलद्धबलत्ता उपनिस्सयकुसला अकुसले सब्बसो समुच्छिन्दन्ति, एवं अकुसलधम्मा ततोपि चिरकालभावनासम्भवतो लद्धबला हुत्वा कदाचि कुसलधम्मेपि समुच्छिन्दन्ति। एवञ्‍च कत्वा दळ्हमिच्छाभिनिवेसस्स मिच्छादिट्ठिकस्स वट्टखाणुकभावजोतनापि समत्थिता होती’’ति यथा तं ‘‘वस्सभञ्‍ञानं दिट्ठी’’ति, तं न, मिच्छत्तनियतधम्मानं चिरकालभावनामत्तेन न पटिपक्खस्स पजहनसमत्थता, अथ खो धम्मतासिद्धेन पच्‍चयविसेसाहितसामत्थियेन अत्तनो पहायकसभावेन पहायकभावो भावनाकुसलानंयेव वुत्तो, अकुसलानंयेव च पहातब्बभावो ‘‘दस्सनेन पहातब्बा’’तिआदिना नयेन, अकुसलानंयेव दुब्बलभावो ‘‘अबलानं बलीयन्ती’’तिआदिना (सु॰ नि॰ ७७६; महानि॰ ५) (युत्तिनापि नामतो वा अधिगमनियो आलोको आलोकभावतो बाहिरारणेका विय न चेत्थ पटिञ्‍ञत्ते भावेसता सोतुनो आसंकितब्बा विसेसवस्स साधेतब्बतो सामञ्‍ञस्स च सोतुभावेन अधिप्पेतत्ता वेद-सद्दस्स लोपो दीपे सभावे साधने यथा तं सद्दयभावस्स नापि विसुद्धकअनुमानादिविरोधसम्भावतो। न हि सक्‍का अन्तरालोकस्स बाहिरालोकस्स विय रूपकायं उपादाय रूपता चक्खुविञ्‍ञेय्यत्तादिके पतिट्ठापेतुं सक्‍काति वुत्तं, ननुपि अन्तरालोको अविग्गहत्ता वेदना वियाति सद्धेव ञाणालोकस्स अविज्‍जन्धकारा विय विधमनियभावे सब्बेसम्पि कुसलधम्मानं केनचिपि अकुसलधम्मेन समुच्छिन्दनियता सिद्धाव होति)। वट्टखाणुकचोदनाय यं वत्तब्बं, तं हेट्ठा वुत्तमेवाति तिट्ठतेसा बालजनविकत्थना।

    Tasmāti yasmā evaṃ saṃsārakhāṇubhāvassapi paccayo akalyāṇajano, tasmā. Bhūtikāmoti diṭṭhadhammikasamparāyikaparamatthānaṃ vasena attano guṇehi vaḍḍhikāmo. Yaṃ panettha keci vadanti ‘‘yathā cirakālabhāvanāya paripākūpagamaladdhabalattā upanissayakusalā akusale sabbaso samucchindanti, evaṃ akusaladhammā tatopi cirakālabhāvanāsambhavato laddhabalā hutvā kadāci kusaladhammepi samucchindanti. Evañca katvā daḷhamicchābhinivesassa micchādiṭṭhikassa vaṭṭakhāṇukabhāvajotanāpi samatthitā hotī’’ti yathā taṃ ‘‘vassabhaññānaṃ diṭṭhī’’ti, taṃ na, micchattaniyatadhammānaṃ cirakālabhāvanāmattena na paṭipakkhassa pajahanasamatthatā, atha kho dhammatāsiddhena paccayavisesāhitasāmatthiyena attano pahāyakasabhāvena pahāyakabhāvo bhāvanākusalānaṃyeva vutto, akusalānaṃyeva ca pahātabbabhāvo ‘‘dassanena pahātabbā’’tiādinā nayena, akusalānaṃyeva dubbalabhāvo ‘‘abalānaṃ balīyantī’’tiādinā (su. ni. 776; mahāni. 5) (yuttināpi nāmato vā adhigamaniyo āloko ālokabhāvato bāhirāraṇekā viya na cettha paṭiññatte bhāvesatā sotuno āsaṃkitabbā visesavassa sādhetabbato sāmaññassa ca sotubhāvena adhippetattā veda-saddassa lopo dīpe sabhāve sādhane yathā taṃ saddayabhāvassa nāpi visuddhakaanumānādivirodhasambhāvato. Na hi sakkā antarālokassa bāhirālokassa viya rūpakāyaṃ upādāya rūpatā cakkhuviññeyyattādike patiṭṭhāpetuṃ sakkāti vuttaṃ, nanupi antarāloko aviggahattā vedanā viyāti saddheva ñāṇālokassa avijjandhakārā viya vidhamaniyabhāve sabbesampi kusaladhammānaṃ kenacipi akusaladhammena samucchindaniyatā siddhāva hoti). Vaṭṭakhāṇukacodanāya yaṃ vattabbaṃ, taṃ heṭṭhā vuttamevāti tiṭṭhatesā bālajanavikatthanā.

    १०३. झानचित्तमयाति रूपावचरज्झानचित्तेन निब्बत्ता। तथा हि तेसं विसेसेन झानमनसा निब्बत्तत्ता ‘‘मनोमया’’ति वुत्ता, अविसेसेन पन अभिसङ्खारमनसा सब्बेपि सत्ता मनोमया एव। सञ्‍ञामयाति एत्थापि एसेव नयो। तेनाह ‘‘अरूपज्झानसञ्‍ञाया’’ति। अयन्ति रूपिताभावपटिपज्‍जनकपुग्गलो। अप्पटिलद्धज्झानोति अनधिगतरूपज्झानो। तस्सपीति तक्‍किनोपि। रूपज्झाने कङ्खा नत्थि अनुस्सववसेन लद्धविनिच्छयत्ता।

    103.Jhānacittamayāti rūpāvacarajjhānacittena nibbattā. Tathā hi tesaṃ visesena jhānamanasā nibbattattā ‘‘manomayā’’ti vuttā, avisesena pana abhisaṅkhāramanasā sabbepi sattā manomayā eva. Saññāmayāti etthāpi eseva nayo. Tenāha ‘‘arūpajjhānasaññāyā’’ti. Ayanti rūpitābhāvapaṭipajjanakapuggalo. Appaṭiladdhajjhānoti anadhigatarūpajjhāno. Tassapīti takkinopi. Rūpajjhāne kaṅkhā natthi anussavavasena laddhavinicchayattā.

    १०४. सारागायाति सरागभावाय। सन्तिकेति समीपे, न थामगता दिट्ठिनातिदूरत्ता सरागा, न सम्पयुत्तत्ता। सा हि न थामगता वट्टपरियापन्‍नेसु धम्मेसु रज्‍जतीति विञ्‍ञायतीति आह – ‘‘रागवसेन वट्टे रज्‍जनस्सा’’ति। सब्बेपि संयोजना तण्हावसेनेव सम्भवन्तीति आह – ‘‘तण्हावसेन संयोजनत्थाया’’ति। आरुप्पे पनस्स कङ्खा नत्थीति अनुस्सववसेन लद्धनिच्छयं सन्धाय वुत्तं। कामं दुग्गतिदुक्खानं एकन्तसंवत्तनेन नत्थिकदिट्ठिआदीनं अपण्णकता पाकटा एव, निप्परियायेन पन अनवज्‍जस्स अत्थस्स एकन्तसाधकं अपण्णकन्ति कत्वा चोदना, सावज्‍जस्सपि अत्थस्स साधने एकंसिकभावं गहेत्वा परिहारो। तेनाह ‘‘गहणवसेना’’तिआदि। तेन रुळ्हीवसेन ‘‘नत्थि दिन्‍न’’न्तिआदीनि अपण्णकङ्गानि जातानीति दस्सेति।

    104.Sārāgāyāti sarāgabhāvāya. Santiketi samīpe, na thāmagatā diṭṭhinātidūrattā sarāgā, na sampayuttattā. Sā hi na thāmagatā vaṭṭapariyāpannesu dhammesu rajjatīti viññāyatīti āha – ‘‘rāgavasena vaṭṭe rajjanassā’’ti. Sabbepi saṃyojanā taṇhāvaseneva sambhavantīti āha – ‘‘taṇhāvasena saṃyojanatthāyā’’ti. Āruppe panassa kaṅkhā natthīti anussavavasena laddhanicchayaṃ sandhāya vuttaṃ. Kāmaṃ duggatidukkhānaṃ ekantasaṃvattanena natthikadiṭṭhiādīnaṃ apaṇṇakatā pākaṭā eva, nippariyāyena pana anavajjassa atthassa ekantasādhakaṃ apaṇṇakanti katvā codanā, sāvajjassapi atthassa sādhane ekaṃsikabhāvaṃ gahetvā parihāro. Tenāha ‘‘gahaṇavasenā’’tiādi. Tena ruḷhīvasena ‘‘natthi dinna’’ntiādīni apaṇṇakaṅgāni jātānīti dasseti.

    १०५. हेट्ठा तयो पुग्गलाव होन्तीति अत्तन्तपो परन्तपोति इमस्मिं चतुक्‍के हेट्ठा तयो पुग्गला होन्ति। यथावुत्ता पञ्‍चपि पुग्गला दुप्पटिपन्‍नाव, ततो अत्थिकवादादयो पञ्‍चपुग्गला सम्मापटिपन्‍नताय इमस्मिं चतुक्‍के एको चतुत्थपुग्गलोव होति। एतमत्थं दस्सेतुन्ति इध हेट्ठा वुत्तपुग्गलपञ्‍चकद्वयं इमस्मिं चतुक्‍के एव सङ्गहं गच्छतीति विभागेन दुप्पटिपत्तिसुप्पटिपत्तियो दस्सेतुं भगवा इमं देसनं आरभीति। यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्‍ञेय्यमेव।

    105.Heṭṭhātayo puggalāva hontīti attantapo parantapoti imasmiṃ catukke heṭṭhā tayo puggalā honti. Yathāvuttā pañcapi puggalā duppaṭipannāva, tato atthikavādādayo pañcapuggalā sammāpaṭipannatāya imasmiṃ catukke eko catutthapuggalova hoti. Etamatthaṃ dassetunti idha heṭṭhā vuttapuggalapañcakadvayaṃ imasmiṃ catukke eva saṅgahaṃ gacchatīti vibhāgena duppaṭipattisuppaṭipattiyo dassetuṃ bhagavā imaṃ desanaṃ ārabhīti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

    अपण्णकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Apaṇṇakasuttavaṇṇanāya līnatthappakāsanā samattā.

    निट्ठिता च गहपतिवग्गवण्णना।

    Niṭṭhitā ca gahapativaggavaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १०. अपण्णकसुत्तं • 10. Apaṇṇakasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. अपण्णकसुत्तवण्णना • 10. Apaṇṇakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact