Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. (अपर)-गोतमत्थेरगाथावण्णना

    7. (Apara)-gotamattheragāthāvaṇṇanā

    विजानेय्य सकं अत्थन्तिआदिका आयस्मतो अपरस्स गोतमत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव सावत्थियं उदिच्‍चब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तिण्णं वेदानं पारगू हुत्वा, वादमग्गं उग्गहेत्वा अत्तनो वादस्स उपरि उत्तरिं वदन्तं अलभन्तो तेहि तेहि विग्गाहिककथं अनुयुत्तो विचरति। अथ अम्हाकं भगवा लोके उप्पज्‍जित्वा पवत्तितवरधम्मचक्‍को अनुपुब्बेन यसादिके वेनेय्ये विनेत्वा अनाथपिण्डिकस्स अभियाचनाय सावत्थिं उपगच्छि। तदा सत्थु जेतवनपटिग्गहे पटिलद्धसद्धो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पब्बज्‍जं याचि। सत्था अञ्‍ञतरं पिण्डचारिकं भिक्खुं आणापेसि – ‘‘भिक्खु, इमं पब्बाजेही’’ति। सो तेन पब्बाजियमानो खुरग्गेयेव अरहत्तं पापुणित्वा कोसलजनपदं गन्त्वा तत्थ चिरं वसित्वा पुन सावत्थिं पच्‍चागमि। तं बहू ञातका ब्राह्मणमहासाला उपसङ्कमित्वा पयिरुपासित्वा निसिन्‍ना ‘‘इमस्मिं लोके बहू समणब्राह्मणा संसारे सुद्धिवादा, तेसु कतमेसं नु खो वादो निय्यानिको, कथं पटिपज्‍जन्तो संसारतो सुज्झती’’ति पुच्छिंसु। थेरो तेसं तमत्थं पकासेन्तो –

    Vijāneyya sakaṃ atthantiādikā āyasmato aparassa gotamattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā amhākaṃ bhagavato uppattito puretarameva sāvatthiyaṃ udiccabrāhmaṇakule nibbattitvā vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā, vādamaggaṃ uggahetvā attano vādassa upari uttariṃ vadantaṃ alabhanto tehi tehi viggāhikakathaṃ anuyutto vicarati. Atha amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena yasādike veneyye vinetvā anāthapiṇḍikassa abhiyācanāya sāvatthiṃ upagacchi. Tadā satthu jetavanapaṭiggahe paṭiladdhasaddho satthāraṃ upasaṅkamitvā dhammaṃ sutvā pabbajjaṃ yāci. Satthā aññataraṃ piṇḍacārikaṃ bhikkhuṃ āṇāpesi – ‘‘bhikkhu, imaṃ pabbājehī’’ti. So tena pabbājiyamāno khuraggeyeva arahattaṃ pāpuṇitvā kosalajanapadaṃ gantvā tattha ciraṃ vasitvā puna sāvatthiṃ paccāgami. Taṃ bahū ñātakā brāhmaṇamahāsālā upasaṅkamitvā payirupāsitvā nisinnā ‘‘imasmiṃ loke bahū samaṇabrāhmaṇā saṃsāre suddhivādā, tesu katamesaṃ nu kho vādo niyyāniko, kathaṃ paṭipajjanto saṃsārato sujjhatī’’ti pucchiṃsu. Thero tesaṃ tamatthaṃ pakāsento –

    ५८७.

    587.

    ‘‘विजानेय्य सकं अत्थं, अवलोकेय्याथ पावचनं।

    ‘‘Vijāneyya sakaṃ atthaṃ, avalokeyyātha pāvacanaṃ;

    यञ्‍चेत्थ अस्स पतिरूपं, सामञ्‍ञं अज्झूपगतस्स॥

    Yañcettha assa patirūpaṃ, sāmaññaṃ ajjhūpagatassa.

    ५८८.

    588.

    ‘‘मित्तं इध च कल्याणं, सिक्खा विपुलं समादानं।

    ‘‘Mittaṃ idha ca kalyāṇaṃ, sikkhā vipulaṃ samādānaṃ;

    सुस्सूसा च गरूनं, एतं समणस्स पतिरूपं॥

    Sussūsā ca garūnaṃ, etaṃ samaṇassa patirūpaṃ.

    ५८९.

    589.

    ‘‘बुद्धेसु सगारवता, धम्मे अपचिति यथाभूतं।

    ‘‘Buddhesu sagāravatā, dhamme apaciti yathābhūtaṃ;

    सङ्घे च चित्तीकारो, एतं समणस्स पतिरूपं॥

    Saṅghe ca cittīkāro, etaṃ samaṇassa patirūpaṃ.

    ५९०.

    590.

    ‘‘आचारगोचरे युत्तो, आजीवो सोधितो अगारय्हो।

    ‘‘Ācāragocare yutto, ājīvo sodhito agārayho;

    चित्तस्स च सण्ठपनं, एतं समणस्स पतिरूपं॥

    Cittassa ca saṇṭhapanaṃ, etaṃ samaṇassa patirūpaṃ.

    ५९१.

    591.

    ‘‘चारित्तं अथ वारित्तं, इरियापथियं पसादनियं।

    ‘‘Cārittaṃ atha vārittaṃ, iriyāpathiyaṃ pasādaniyaṃ;

    अधिचित्ते च आयोगो, एतं समणस्स पतिरूपं॥

    Adhicitte ca āyogo, etaṃ samaṇassa patirūpaṃ.

    ५९२.

    592.

    ‘‘आरञ्‍ञकानि सेनासनानि, पन्तानि अप्पसद्दानि।

    ‘‘Āraññakāni senāsanāni, pantāni appasaddāni;

    भजितब्बानि मुनिना, एतं समणस्स पतिरूपं॥

    Bhajitabbāni muninā, etaṃ samaṇassa patirūpaṃ.

    ५९३.

    593.

    ‘‘सीलञ्‍च बाहुसच्‍चञ्‍च, धम्मानं पविचयो यथाभूतं।

    ‘‘Sīlañca bāhusaccañca, dhammānaṃ pavicayo yathābhūtaṃ;

    सच्‍चानं अभिसमयो, एतं समणस्स पतिरूपं॥

    Saccānaṃ abhisamayo, etaṃ samaṇassa patirūpaṃ.

    ५९४.

    594.

    ‘‘भावेय्य च अनिच्‍चन्ति, अनत्तसञ्‍ञं असुभसञ्‍ञञ्‍च।

    ‘‘Bhāveyya ca aniccanti, anattasaññaṃ asubhasaññañca;

    लोकम्हि च अनभिरतिं, एतं समणस्स पतिरूपं॥

    Lokamhi ca anabhiratiṃ, etaṃ samaṇassa patirūpaṃ.

    ५९५.

    595.

    ‘‘भावेय्य च बोज्झङ्गे, इद्धिपादानि इन्द्रियानि बलानि।

    ‘‘Bhāveyya ca bojjhaṅge, iddhipādāni indriyāni balāni;

    अट्ठङ्गमग्गमरियं, एतं समणस्स पतिरूपं॥

    Aṭṭhaṅgamaggamariyaṃ, etaṃ samaṇassa patirūpaṃ.

    ५९६.

    596.

    ‘‘तण्हं पजहेय्य मुनि, समूलके आसवे पदालेय्य।

    ‘‘Taṇhaṃ pajaheyya muni, samūlake āsave padāleyya;

    विहरेय्य विप्पमुत्तो, एतं समणस्स पतिरूप’’न्ति॥ –

    Vihareyya vippamutto, etaṃ samaṇassa patirūpa’’nti. –

    इमा गाथा अभासि।

    Imā gāthā abhāsi.

    तत्थ विजानेय्य सकं अत्थन्ति, विञ्‍ञूजातिको पुरिसो अत्तनो अत्थं याथावतो विचारेत्वा जानेय्य। विचारेन्तो च अवलोकेय्याथ पावचनं इध लोके पुथुसमणब्राह्मणेहि सम्मासम्बुद्धेन च पवुत्तं पावचनं, समयो। तत्थ यं निय्यानिकं, तं ओलोकेय्य पञ्‍ञाचक्खुना पस्सेय्य। इमे हि नानातित्थिया समणब्राह्मणा अनिच्‍चे ‘‘निच्‍च’’न्ति, अनत्तनि ‘‘अत्ता’’ति, असुद्धिमग्गञ्‍च ‘‘सुद्धिमग्गो’’ति मिच्छाभिनिवेसिनो अञ्‍ञमञ्‍ञञ्‍च विरुद्धवादा, तस्मा नेसं वादो अनिय्यानिको। सम्मासम्बुद्धो पन ‘‘सब्बे सङ्खारा अनिच्‍चा, सब्बे धम्मा अनत्ता, सन्तं निब्बान’’न्ति सयम्भूञाणेन यथाभूतं अब्भञ्‍ञाय पवेदेति, तस्मा ‘‘तस्स वादो निय्यानिको’’ति सत्थु सासनमहन्ततं ओलोकेय्याति अत्थो। यञ्‍चेत्थ अस्स पतिरूपं, सामञ्‍ञं अज्झूपगतस्साति, सामञ्‍ञं समणभावं पब्बज्‍जं उपगतस्स कुलपुत्तस्स यं एत्थ सासने पब्बजितभावे वा पतिरूपं युत्तरूपं सारुप्पं अस्स सिया, तम्पि अपलोकेय्य।

    Tattha vijāneyya sakaṃ atthanti, viññūjātiko puriso attano atthaṃ yāthāvato vicāretvā jāneyya. Vicārento ca avalokeyyātha pāvacanaṃ idha loke puthusamaṇabrāhmaṇehi sammāsambuddhena ca pavuttaṃ pāvacanaṃ, samayo. Tattha yaṃ niyyānikaṃ, taṃ olokeyya paññācakkhunā passeyya. Ime hi nānātitthiyā samaṇabrāhmaṇā anicce ‘‘nicca’’nti, anattani ‘‘attā’’ti, asuddhimaggañca ‘‘suddhimaggo’’ti micchābhinivesino aññamaññañca viruddhavādā, tasmā nesaṃ vādo aniyyāniko. Sammāsambuddho pana ‘‘sabbe saṅkhārā aniccā, sabbe dhammā anattā, santaṃ nibbāna’’nti sayambhūñāṇena yathābhūtaṃ abbhaññāya pavedeti, tasmā ‘‘tassa vādo niyyāniko’’ti satthu sāsanamahantataṃ olokeyyāti attho. Yañcettha assa patirūpaṃ, sāmaññaṃ ajjhūpagatassāti, sāmaññaṃ samaṇabhāvaṃ pabbajjaṃ upagatassa kulaputtassa yaṃ ettha sāsane pabbajitabhāve vā patirūpaṃ yuttarūpaṃ sāruppaṃ assa siyā, tampi apalokeyya.

    किं पन तन्ति आह ‘‘मित्तं इध च कल्याण’’न्तिआदि। इमस्मिं सासने कल्याणमित्तं सेवियमानं समणस्स पतिरूपन्ति योजना। एस नयो इतरेसुपि। कल्याणमित्तञ्हि निस्साय अकुसलं पजहति, कुसलं भावेति, सुद्धमत्तानं परिहरति। सिक्खा विपुलं समादानन्ति विपुलं सिक्खासमादानं, महतिया निब्बानावहाय अधिसीलादिसिक्खाय अनुट्ठानन्ति अत्थो। सुस्सूसा च गरूनन्ति गरूनं आचरियुपज्झायादीनं कल्याणमित्तानं ओवादस्स सोतुकम्यता पारिचरिया च। एतन्ति कल्याणमित्तसेवनादि।

    Kiṃ pana tanti āha ‘‘mittaṃ idha ca kalyāṇa’’ntiādi. Imasmiṃ sāsane kalyāṇamittaṃ seviyamānaṃ samaṇassa patirūpanti yojanā. Esa nayo itaresupi. Kalyāṇamittañhi nissāya akusalaṃ pajahati, kusalaṃ bhāveti, suddhamattānaṃ pariharati. Sikkhā vipulaṃ samādānanti vipulaṃ sikkhāsamādānaṃ, mahatiyā nibbānāvahāya adhisīlādisikkhāya anuṭṭhānanti attho. Sussūsā ca garūnanti garūnaṃ ācariyupajjhāyādīnaṃ kalyāṇamittānaṃ ovādassa sotukamyatā pāricariyā ca. Etanti kalyāṇamittasevanādi.

    बुद्धेसु सगारवताति सब्बञ्‍ञुबुद्धेसु ‘‘सम्मासम्बुद्धो भगवा’’ति गारवयोगो गरुचित्तीकारो। धम्मे अपचिति यथाभूतन्ति अरियधम्मे याथावतो अपचायनं आदरेन अभिपूजनं। सङ्घेति अरियसङ्घे। चित्तीकारोति सक्‍कारो सम्माननं। एतन्ति रतनत्तयगरुकरणं।

    Buddhesu sagāravatāti sabbaññubuddhesu ‘‘sammāsambuddho bhagavā’’ti gāravayogo garucittīkāro. Dhamme apaciti yathābhūtanti ariyadhamme yāthāvato apacāyanaṃ ādarena abhipūjanaṃ. Saṅgheti ariyasaṅghe. Cittīkāroti sakkāro sammānanaṃ. Etanti ratanattayagarukaraṇaṃ.

    आचारगोचरे युत्तोति कायिकवाचसिकवीतिक्‍कमनसङ्खातं अनाचारं, पिण्डपातादीनं अत्थाय उपसङ्कमितुं अयुत्तट्ठानभूतं वेसियादिअगोचरञ्‍च पहाय कायिकवाचसिकअवीतिक्‍कमनसङ्खातेन आचारेन पिण्डपातादीनं अत्थाय उपसङ्कमितुं युत्तट्ठानभूतेन गोचरेन च युत्तो सम्पन्‍नो, सम्पन्‍नआचारगोचरोति अत्थो। आजीवो सोधितोति वेळुदानादिं बुद्धपटिकुट्ठं अनेसनं पहाय अनवज्‍जुप्पादे पच्‍चये सेवन्तस्स आजीवो सोधितो होति सुविसुद्धो, सोधितत्ता एव अगारय्हो विञ्‍ञूहि। चित्तस्स च सण्ठपनन्ति यथा चक्खादिद्वारेहि रूपादिआरम्मणेसु अभिज्झादयो नप्पवत्तन्ति, एवं दिट्ठे दिट्ठमत्तादिवसेन चित्तस्स सम्मा ठपनं। एतन्ति आचारगोचरसम्पत्ति आजीवपारिसुद्धि इन्द्रियेसु गुत्तद्वारताति एतं तयं।

    Ācāragocare yuttoti kāyikavācasikavītikkamanasaṅkhātaṃ anācāraṃ, piṇḍapātādīnaṃ atthāya upasaṅkamituṃ ayuttaṭṭhānabhūtaṃ vesiyādiagocarañca pahāya kāyikavācasikaavītikkamanasaṅkhātena ācārena piṇḍapātādīnaṃ atthāya upasaṅkamituṃ yuttaṭṭhānabhūtena gocarena ca yutto sampanno, sampannaācāragocaroti attho. Ājīvo sodhitoti veḷudānādiṃ buddhapaṭikuṭṭhaṃ anesanaṃ pahāya anavajjuppāde paccaye sevantassa ājīvo sodhito hoti suvisuddho, sodhitattā eva agārayho viññūhi. Cittassa ca saṇṭhapananti yathā cakkhādidvārehi rūpādiārammaṇesu abhijjhādayo nappavattanti, evaṃ diṭṭhe diṭṭhamattādivasena cittassa sammā ṭhapanaṃ. Etanti ācāragocarasampatti ājīvapārisuddhi indriyesu guttadvāratāti etaṃ tayaṃ.

    चारित्तन्ति चरित्वा परिपूरेतब्बसीलं। वारित्तन्ति विरतिया अकरणेन परिपूरेतब्बसीलं। इरियापथियं पसादनियन्ति परेसं पसादावहं आकप्पसम्पत्तिनिमित्तं इरियापथनिस्सितं सम्पजञ्‍ञं। अधिचित्ते च आयोगोति समथविपस्सनासु अनुयोगो भावना।

    Cārittanti caritvā paripūretabbasīlaṃ. Vārittanti viratiyā akaraṇena paripūretabbasīlaṃ. Iriyāpathiyaṃ pasādaniyanti paresaṃ pasādāvahaṃ ākappasampattinimittaṃ iriyāpathanissitaṃ sampajaññaṃ. Adhicitte ca āyogoti samathavipassanāsu anuyogo bhāvanā.

    आरञ्‍ञकानीति अरञ्‍ञे परियापन्‍नानि। पन्तानीति विवित्तानि।

    Āraññakānīti araññe pariyāpannāni. Pantānīti vivittāni.

    सीलन्ति चतुपारिसुद्धिसीलं। हेट्ठा हि भिन्दित्वा वुत्तं, इध अभिन्दित्वा वदति। बाहुसच्‍चन्ति बहुस्सुतभावो। सो हि भावनानुयोगस्स बहुकारो, बोज्झङ्गकोसल्‍लअनुत्तरसीतिभावअधिचित्तयुत्ततादीसु सम्मा पविचयबहुलस्स समथविपस्सनानुयोगो सम्पज्‍जति। धम्मानं पविचयो यथाभूतन्ति रूपारूपधम्मानं अविपरीतसलक्खणतो सामञ्‍ञलक्खणतो च परिवीमंसा। इमिना अधिपञ्‍ञाधम्मविपस्सनमाह। सच्‍चानं अभिसमयोति दुक्खादीनं अरियसच्‍चानं परिञ्‍ञाभिसमयादिवसेन पटिवेधो।

    Sīlanti catupārisuddhisīlaṃ. Heṭṭhā hi bhinditvā vuttaṃ, idha abhinditvā vadati. Bāhusaccanti bahussutabhāvo. So hi bhāvanānuyogassa bahukāro, bojjhaṅgakosallaanuttarasītibhāvaadhicittayuttatādīsu sammā pavicayabahulassa samathavipassanānuyogo sampajjati. Dhammānaṃ pavicayo yathābhūtanti rūpārūpadhammānaṃ aviparītasalakkhaṇato sāmaññalakkhaṇato ca parivīmaṃsā. Iminā adhipaññādhammavipassanamāha. Saccānaṃ abhisamayoti dukkhādīnaṃ ariyasaccānaṃ pariññābhisamayādivasena paṭivedho.

    स्वायं सच्‍चाभिसमयो यथा होति, तं दस्सेतुं ‘‘भावेय्या’’तिआदि वुत्तं। तत्थ भावेय्य च अनिच्‍चन्ति ‘‘सब्बे सङ्खारा अनिच्‍चा’’तिआदिना (ध॰ प॰ २७७) अविभागतो ‘‘यं किञ्‍चि रूपं अतीतानागतपच्‍चुप्पन्‍न’’न्तिआदिना (विभ॰ २; सं॰ नि॰ ३.४९) विभागतो वा सब्बसङ्खारेसु अनिच्‍चसञ्‍ञं भावेय्य उप्पादेय्य चेव वड्ढेय्य चाति अत्थो। अनत्तसञ्‍ञन्ति, ‘‘सब्बे धम्मा अनत्ता’’ति पवत्तं अनत्तसञ्‍ञञ्‍च भावेय्याति योजना। एवं सेसेसुपि। असुभसञ्‍ञन्ति, करजकाये सब्बस्मिम्पि वा तेभूमकसङ्खारे किलेसासुचिपग्घरणतो ‘‘असुभा’’ति पवत्तसञ्‍ञं। दुक्खसञ्‍ञापरिवारा हि अयं, एतेनेव चेत्थ दुक्खसञ्‍ञापि गहिताति वेदितब्बं। लोकम्हि च अनभिरतिन्ति सब्बलोके तेभूमकेसु सङ्खारेसु अनाभिरतिसञ्‍ञं। एतेन आदीनवानुपस्सनं निब्बिदानुपस्सनञ्‍च वदति।

    Svāyaṃ saccābhisamayo yathā hoti, taṃ dassetuṃ ‘‘bhāveyyā’’tiādi vuttaṃ. Tattha bhāveyya ca aniccanti ‘‘sabbe saṅkhārā aniccā’’tiādinā (dha. pa. 277) avibhāgato ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’ntiādinā (vibha. 2; saṃ. ni. 3.49) vibhāgato vā sabbasaṅkhāresu aniccasaññaṃ bhāveyya uppādeyya ceva vaḍḍheyya cāti attho. Anattasaññanti, ‘‘sabbe dhammā anattā’’ti pavattaṃ anattasaññañca bhāveyyāti yojanā. Evaṃ sesesupi. Asubhasaññanti, karajakāye sabbasmimpi vā tebhūmakasaṅkhāre kilesāsucipaggharaṇato ‘‘asubhā’’ti pavattasaññaṃ. Dukkhasaññāparivārā hi ayaṃ, eteneva cettha dukkhasaññāpi gahitāti veditabbaṃ. Lokamhi ca anabhiratinti sabbaloke tebhūmakesu saṅkhāresu anābhiratisaññaṃ. Etena ādīnavānupassanaṃ nibbidānupassanañca vadati.

    एवं पन विपस्सनाभावनं अनुयुत्तो तं उस्सुक्‍कापेन्तो इमे धम्मे वड्ढेय्याति दस्सेन्तो ‘‘भावेय्य च बोज्झङ्गे’’ति गाथमाह। तस्सत्थो – बोधिया सतिआदिसत्तविधधम्मसामग्गिया, बोधिस्स वा तंसमङ्गिनो पुग्गलस्स अङ्गाति बोज्झङ्गा, सतिआदयो धम्मा। ते सतिआदिके सत्तबोज्झङ्गे, छन्दआदीनि चत्तारि इद्धिपादानि, सद्धादीनि पञ्‍चिन्द्रियानि, सद्धादीनियेव पञ्‍च बलानि, सम्मादिट्ठिआदीनं वसेन अट्ठङ्गअरियमग्गञ्‍च। च-सद्देन सतिपट्ठानानि सम्मप्पधानानि च गहितानीति सब्बेपि सत्ततिंसप्पभेदे बोधिपक्खियधम्मे भावेय्य उप्पादेय्य चेव वड्ढेय्य च। तत्थ यदेतेसं पठममग्गक्खणे उप्पादनं, उपरिमग्गक्खणे च वड्ढनं, एतं समणस्स भिक्खुनो सारुप्पन्ति।

    Evaṃ pana vipassanābhāvanaṃ anuyutto taṃ ussukkāpento ime dhamme vaḍḍheyyāti dassento ‘‘bhāveyya ca bojjhaṅge’’ti gāthamāha. Tassattho – bodhiyā satiādisattavidhadhammasāmaggiyā, bodhissa vā taṃsamaṅgino puggalassa aṅgāti bojjhaṅgā, satiādayo dhammā. Te satiādike sattabojjhaṅge, chandaādīni cattāri iddhipādāni, saddhādīni pañcindriyāni, saddhādīniyeva pañca balāni, sammādiṭṭhiādīnaṃ vasena aṭṭhaṅgaariyamaggañca. Ca-saddena satipaṭṭhānāni sammappadhānāni ca gahitānīti sabbepi sattatiṃsappabhede bodhipakkhiyadhamme bhāveyya uppādeyya ceva vaḍḍheyya ca. Tattha yadetesaṃ paṭhamamaggakkhaṇe uppādanaṃ, uparimaggakkhaṇe ca vaḍḍhanaṃ, etaṃ samaṇassa bhikkhuno sāruppanti.

    एवं बोधिपक्खियसत्ततिंसधम्मे भावेन्तो यथा मग्गसच्‍चं भावनाभिसमयवसेन अभिसमेति, एवं समुदयसच्‍चं पहानाभिसमयवसेन, निरोधसच्‍चं सच्छिकिरियाभिसमयवसेन अभिसमेतीति दस्सेन्तो ‘‘तण्हं पजहेय्या’’ति ओसानगाथमाह। तत्थ तण्हं पजहेय्याति, कामतण्हादिपभेदं सब्बं तण्हं अरियमग्गेन अनवसेसतो समुच्छिन्देय्य, मोनं वुच्‍चति ञाणं, तेन समन्‍नागतत्ता मुनि। समूलके आसवे पदालेय्याति कामरागानुसयादिसमूलके कामासवादिके सब्बेपि आसवे भिन्देय्य समुच्छिन्देय्य। विहरेय्य विप्पमुत्तोति एवं सब्बसो किलेसानं पहीनत्ता सब्बधि विमुत्तो सब्बूपधिपटिनिस्सग्गं निरोधं निब्बानं सच्छिकत्वा विहरेय्य। एतन्ति यदेतं विहरणं, एतं समणस्स समितपापस्स भिक्खुनो पतिरूपं सारुप्पन्ति अत्थो।

    Evaṃ bodhipakkhiyasattatiṃsadhamme bhāvento yathā maggasaccaṃ bhāvanābhisamayavasena abhisameti, evaṃ samudayasaccaṃ pahānābhisamayavasena, nirodhasaccaṃ sacchikiriyābhisamayavasena abhisametīti dassento ‘‘taṇhaṃ pajaheyyā’’ti osānagāthamāha. Tattha taṇhaṃ pajaheyyāti, kāmataṇhādipabhedaṃ sabbaṃ taṇhaṃ ariyamaggena anavasesato samucchindeyya, monaṃ vuccati ñāṇaṃ, tena samannāgatattā muni. Samūlake āsave padāleyyāti kāmarāgānusayādisamūlake kāmāsavādike sabbepi āsave bhindeyya samucchindeyya. Vihareyya vippamuttoti evaṃ sabbaso kilesānaṃ pahīnattā sabbadhi vimutto sabbūpadhipaṭinissaggaṃ nirodhaṃ nibbānaṃ sacchikatvā vihareyya. Etanti yadetaṃ viharaṇaṃ, etaṃ samaṇassa samitapāpassa bhikkhuno patirūpaṃ sāruppanti attho.

    एवं थेरो समणसारुप्पपटिपत्तिकित्तनमुखेन सासनस्स निय्यानिकभावं तब्बिलोमतो बाहिरकसमयस्स अनिय्यानिकतञ्‍च विभावेसि। तं सुत्वा ते ब्राह्मणमहासाला सासने अभिप्पसन्‍ना सरणादीसु पतिट्ठहिंसु।

    Evaṃ thero samaṇasāruppapaṭipattikittanamukhena sāsanassa niyyānikabhāvaṃ tabbilomato bāhirakasamayassa aniyyānikatañca vibhāvesi. Taṃ sutvā te brāhmaṇamahāsālā sāsane abhippasannā saraṇādīsu patiṭṭhahiṃsu.

    (अपर)-गोतमत्थेरगाथावण्णना निट्ठिता।

    (Apara)-gotamattheragāthāvaṇṇanā niṭṭhitā.

    दसकनिपातवण्णना निट्ठिता।

    Dasakanipātavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. (अपर)-गोतमत्थेरगाथा • 7. (Apara)-gotamattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact