Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) |
༧. ཨཔརིཧཱནིཡསུཏྟཝཎྞནཱ
7. Aparihāniyasuttavaṇṇanā
༣༧. སཏྟམེ ནིབྦཱནསནྟིཀེཡེཝ ཙརཏཱིཏི ཀིལེསནིབྦཱནསྶ ཨནུཔཱདཱཔརིནིབྦཱནསྶ ཙ སནྟིཀེཡེཝ ཙརཏི ‘‘ན ཙིརསྶེཝ ཨདྷིགམིསྶཏཱི’’ཏི ཀཏྭཱ ། གཱཐཱཡ ཨཔྤམཱདརཏོཏི སམཐཝིཔསྶནཱཡ ཨཔྤམཛྫནེ རཏོ ཨབྷིརཏོ, ཨཔྤམཱདེནེཝ རཏྟིནྡིཝཾ ཝཱིཏིནཱམེནྟོཏི ཨཏྠོ། པམཱདཾ བྷཡཏོ པསྶནྟོཏི ནིརཡཱུཔཔཏྟིཨཱདིབྷཡཧེཏུཏོ པམཱདཾ བྷཡཏོ པསྶནྟོ། ཨབྷབྦོ པརིཧཱནཱཡཱཏི སོ ཨེཝརཱུཔོ སམཐཝིཔསྶནཱདྷམྨེཧི མགྒཕལེཧི ཝཱ པརིཧཱནཱཡ ཨབྷབྦོ། སམཐཝིཔསྶནཱཏོ ཧི སམྤཏྟཏོ ན པརིཧཱཡཏི, ཨིཏརཱནི ཙ ཨཔྤཏྟཱནི པཱཔུཎཱཏཱིཏི།
37. Sattame nibbānasantikeyeva caratīti kilesanibbānassa anupādāparinibbānassa ca santikeyeva carati ‘‘na cirasseva adhigamissatī’’ti katvā . Gāthāya appamādaratoti samathavipassanāya appamajjane rato abhirato, appamādeneva rattindivaṃ vītināmentoti attho. Pamādaṃ bhayato passantoti nirayūpapattiādibhayahetuto pamādaṃ bhayato passanto. Abhabbo parihānāyāti so evarūpo samathavipassanādhammehi maggaphalehi vā parihānāya abhabbo. Samathavipassanāto hi sampattato na parihāyati, itarāni ca appattāni pāpuṇātīti.
ཨཔརིཧཱནིཡསུཏྟཝཎྞནཱ ནིཊྛིཏཱ།
Aparihāniyasuttavaṇṇanā niṭṭhitā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya / ༧. ཨཔརིཧཱནིཡསུཏྟཾ • 7. Aparihāniyasuttaṃ
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༧. ཨཔརིཧཱནིཡསུཏྟཝཎྞནཱ • 7. Aparihāniyasuttavaṇṇanā