Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / དྷམྨཔདཔཱལི༹ • Dhammapadapāḷi |
༧. ཨརཧནྟཝགྒོ
7. Arahantavaggo
༩༠.
90.
གཏདྡྷིནོ ཝིསོཀསྶ, ཝིཔྤམུཏྟསྶ སབྦདྷི།
Gataddhino visokassa, vippamuttassa sabbadhi;
སབྦགནྠཔྤཧཱིནསྶ, པརིལཱ༹ཧོ ན ཝིཛྫཏི༎
Sabbaganthappahīnassa, pariḷāho na vijjati.
༩༡.
91.
ཨུཡྻུཉྫནྟི སཏཱིམནྟོ, ན ནིཀེཏེ རམནྟི ཏེ།
Uyyuñjanti satīmanto, na nikete ramanti te;
ཧཾསཱཝ པལླལཾ ཧིཏྭཱ, ཨོཀམོཀཾ ཛཧནྟི ཏེ༎
Haṃsāva pallalaṃ hitvā, okamokaṃ jahanti te.
༩༢.
92.
ཡེསཾ སནྣིཙཡོ ནཏྠི, ཡེ པརིཉྙཱཏབྷོཛནཱ།
Yesaṃ sannicayo natthi, ye pariññātabhojanā;
སུཉྙཏོ ཨནིམིཏྟོ ཙ, ཝིམོཀྑོ ཡེསཾ གོཙརོ།
Suññato animitto ca, vimokkho yesaṃ gocaro;
༩༣.
93.
ཡསྶཱསཝཱ པརིཀྑཱིཎཱ, ཨཱཧཱརེ ཙ ཨནིསྶིཏོ།
Yassāsavā parikkhīṇā, āhāre ca anissito;
སུཉྙཏོ ཨནིམིཏྟོ ཙ, ཝིམོཀྑོ ཡསྶ གོཙརོ།
Suññato animitto ca, vimokkho yassa gocaro;
ཨཱཀཱསེ ཝ སཀུནྟཱནཾ, པདཾ ཏསྶ དུརནྣཡཾ༎
Ākāse va sakuntānaṃ, padaṃ tassa durannayaṃ.
༩༤.
94.
ཡསྶིནྡྲིཡཱནི སམཐངྒཏཱནི 3, ཨསྶཱ ཡཐཱ སཱརཐིནཱ སུདནྟཱ།
Yassindriyāni samathaṅgatāni 4, assā yathā sārathinā sudantā;
པཧཱིནམཱནསྶ ཨནཱསཝསྶ, དེཝཱཔི ཏསྶ པིཧཡནྟི ཏཱདིནོ༎
Pahīnamānassa anāsavassa, devāpi tassa pihayanti tādino.
༩༥.
95.
པཐཝིསམོ ནོ ཝིརུཛ྄ཛྷཏི, ཨིནྡཁིལུཔམོ 5 ཏཱདི སུབྦཏོ།
Pathavisamo no virujjhati, indakhilupamo 6 tādi subbato;
རཧདོཝ ཨཔེཏཀདྡམོ, སཾསཱརཱ ན བྷཝནྟི ཏཱདིནོ༎
Rahadova apetakaddamo, saṃsārā na bhavanti tādino.
༩༦.
96.
སནྟཾ ཏསྶ མནཾ ཧོཏི, སནྟཱ ཝཱཙཱ ཙ ཀམྨ ཙ།
Santaṃ tassa manaṃ hoti, santā vācā ca kamma ca;
སམྨདཉྙཱ ཝིམུཏྟསྶ, ཨུཔསནྟསྶ ཏཱདིནོ༎
Sammadaññā vimuttassa, upasantassa tādino.
༩༧.
97.
ཨསྶདྡྷོ ཨཀཏཉྙཱུ ཙ, སནྡྷིཙྪེདོ ཙ ཡོ ནརོ།
Assaddho akataññū ca, sandhicchedo ca yo naro;
ཧཏཱཝཀཱསོ ཝནྟཱསོ, ས ཝེ ཨུཏྟམཔོརིསོ༎
Hatāvakāso vantāso, sa ve uttamaporiso.
༩༨.
98.
གཱམེ ཝཱ ཡདི ཝཱརཉྙེ, ནིནྣེ ཝཱ ཡདི ཝཱ ཐལེ།
Gāme vā yadi vāraññe, ninne vā yadi vā thale;
ཡཏྠ ཨརཧནྟོ ཝིཧརནྟི, ཏཾ བྷཱུམིརཱམཎེཡྻཀཾ༎
Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.
༩༩.
99.
རམཎཱིཡཱནི ཨརཉྙཱནི, ཡཏྠ ན རམཏཱི ཛནོ།
Ramaṇīyāni araññāni, yattha na ramatī jano;
ཝཱིཏརཱགཱ རམིསྶནྟི, ན ཏེ ཀཱམགཝེསིནོ༎
Vītarāgā ramissanti, na te kāmagavesino.
ཨརཧནྟཝགྒོ སཏྟམོ ནིཊྛིཏོ།
Arahantavaggo sattamo niṭṭhito.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཁུདྡཀནིཀཱཡ (ཨཊྛཀཐཱ) • Khuddakanikāya (aṭṭhakathā) / དྷམྨཔད-ཨཊྛཀཐཱ • Dhammapada-aṭṭhakathā / ༧. ཨརཧནྟཝགྒོ • 7. Arahantavaggo