A World of Knowledge
    Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / དྷམྨཔདཔཱལི༹ • Dhammapadapāḷi

    ༧. ཨརཧནྟཝགྒོ

    7. Arahantavaggo

    ༩༠.

    90.

    གཏདྡྷིནོ ཝིསོཀསྶ, ཝིཔྤམུཏྟསྶ སབྦདྷི།

    Gataddhino visokassa, vippamuttassa sabbadhi;

    སབྦགནྠཔྤཧཱིནསྶ, པརིལཱ༹ཧོ ན ཝིཛྫཏི༎

    Sabbaganthappahīnassa, pariḷāho na vijjati.

    ༩༡.

    91.

    ཨུཡྻུཉྫནྟི སཏཱིམནྟོ, ན ནིཀེཏེ རམནྟི ཏེ།

    Uyyuñjanti satīmanto, na nikete ramanti te;

    ཧཾསཱཝ པལླལཾ ཧིཏྭཱ, ཨོཀམོཀཾ ཛཧནྟི ཏེ༎

    Haṃsāva pallalaṃ hitvā, okamokaṃ jahanti te.

    ༩༢.

    92.

    ཡེསཾ སནྣིཙཡོ ནཏྠི, ཡེ པརིཉྙཱཏབྷོཛནཱ།

    Yesaṃ sannicayo natthi, ye pariññātabhojanā;

    སུཉྙཏོ ཨནིམིཏྟོ ཙ, ཝིམོཀྑོ ཡེསཾ གོཙརོ།

    Suññato animitto ca, vimokkho yesaṃ gocaro;

    ཨཱཀཱསེ ཝ སཀུནྟཱནཾ 1, གཏི ཏེསཾ དུརནྣཡཱ༎

    Ākāse va sakuntānaṃ 2, gati tesaṃ durannayā.

    ༩༣.

    93.

    ཡསྶཱསཝཱ པརིཀྑཱིཎཱ, ཨཱཧཱརེ ཙ ཨནིསྶིཏོ།

    Yassāsavā parikkhīṇā, āhāre ca anissito;

    སུཉྙཏོ ཨནིམིཏྟོ ཙ, ཝིམོཀྑོ ཡསྶ གོཙརོ།

    Suññato animitto ca, vimokkho yassa gocaro;

    ཨཱཀཱསེ ཝ སཀུནྟཱནཾ, པདཾ ཏསྶ དུརནྣཡཾ༎

    Ākāse va sakuntānaṃ, padaṃ tassa durannayaṃ.

    ༩༤.

    94.

    ཡསྶིནྡྲིཡཱནི སམཐངྒཏཱནི 3, ཨསྶཱ ཡཐཱ སཱརཐིནཱ སུདནྟཱ།

    Yassindriyāni samathaṅgatāni 4, assā yathā sārathinā sudantā;

    པཧཱིནམཱནསྶ ཨནཱསཝསྶ, དེཝཱཔི ཏསྶ པིཧཡནྟི ཏཱདིནོ༎

    Pahīnamānassa anāsavassa, devāpi tassa pihayanti tādino.

    ༩༥.

    95.

    པཐཝིསམོ ནོ ཝིརུཛ྄ཛྷཏི, ཨིནྡཁིལུཔམོ 5 ཏཱདི སུབྦཏོ།

    Pathavisamo no virujjhati, indakhilupamo 6 tādi subbato;

    རཧདོཝ ཨཔེཏཀདྡམོ, སཾསཱརཱ ན བྷཝནྟི ཏཱདིནོ༎

    Rahadova apetakaddamo, saṃsārā na bhavanti tādino.

    ༩༦.

    96.

    སནྟཾ ཏསྶ མནཾ ཧོཏི, སནྟཱ ཝཱཙཱ ཙ ཀམྨ ཙ།

    Santaṃ tassa manaṃ hoti, santā vācā ca kamma ca;

    སམྨདཉྙཱ ཝིམུཏྟསྶ, ཨུཔསནྟསྶ ཏཱདིནོ༎

    Sammadaññā vimuttassa, upasantassa tādino.

    ༩༧.

    97.

    ཨསྶདྡྷོ ཨཀཏཉྙཱུ ཙ, སནྡྷིཙྪེདོ ཙ ཡོ ནརོ།

    Assaddho akataññū ca, sandhicchedo ca yo naro;

    ཧཏཱཝཀཱསོ ཝནྟཱསོ, ས ཝེ ཨུཏྟམཔོརིསོ༎

    Hatāvakāso vantāso, sa ve uttamaporiso.

    ༩༨.

    98.

    གཱམེ ཝཱ ཡདི ཝཱརཉྙེ, ནིནྣེ ཝཱ ཡདི ཝཱ ཐལེ།

    Gāme vā yadi vāraññe, ninne vā yadi vā thale;

    ཡཏྠ ཨརཧནྟོ ཝིཧརནྟི, ཏཾ བྷཱུམིརཱམཎེཡྻཀཾ༎

    Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.

    ༩༩.

    99.

    རམཎཱིཡཱནི ཨརཉྙཱནི, ཡཏྠ ན རམཏཱི ཛནོ།

    Ramaṇīyāni araññāni, yattha na ramatī jano;

    ཝཱིཏརཱགཱ རམིསྶནྟི, ན ཏེ ཀཱམགཝེསིནོ༎

    Vītarāgā ramissanti, na te kāmagavesino.

    ཨརཧནྟཝགྒོ སཏྟམོ ནིཊྛིཏོ།

    Arahantavaggo sattamo niṭṭhito.







    Footnotes:
    1. སཀུཎཱནཾ (ཀ॰)
    2. sakuṇānaṃ (ka.)
    3. སམཐཾ གཏཱནི (སཱི॰ པཱི॰)
    4. samathaṃ gatāni (sī. pī.)
    5. ཨིནྡཁཱིལཱུཔམོ (སཱི॰ སྱཱ॰ ཀ॰)
    6. indakhīlūpamo (sī. syā. ka.)



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཁུདྡཀནིཀཱཡ (ཨཊྛཀཐཱ) • Khuddakanikāya (aṭṭhakathā) / དྷམྨཔད-ཨཊྛཀཐཱ • Dhammapada-aṭṭhakathā / ༧. ཨརཧནྟཝགྒོ • 7. Arahantavaggo


    © 1991-2025 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact