Library / Tipiṭaka / तिपिटक • Tipiṭaka / अङ्गुत्तरनिकाय • Aṅguttaranikāya

    ४. अतपनीयसुत्तं

    4. Atapanīyasuttaṃ

    . ‘‘द्वेमे, भिक्खवे, धम्मा अतपनीया। कतमे द्वे? इध, भिक्खवे, एकच्‍चस्स कायसुचरितं कतं होति, अकतं होति कायदुच्‍चरितं; वचीसुचरितं कतं होति, अकतं होति वचीदुच्‍चरितं; मनोसुचरितं कतं होति, अकतं होति मनोदुच्‍चरितं। सो ‘कायसुचरितं मे कत’न्ति न तप्पति, ‘अकतं मे कायदुच्‍चरित’न्ति न तप्पति; ‘वचीसुचरितं मे कत’न्ति न तप्पति, ‘अकतं मे वचीदुच्‍चरित’न्ति न तप्पति; ‘मनोसुचरितं मे कत’न्ति न तप्पति, ‘अकतं मे मनोदुच्‍चरित’न्ति न तप्पति। इमे खो, भिक्खवे, द्वे धम्मा अतपनीया’’ति। चतुत्थं।

    4. ‘‘Dveme, bhikkhave, dhammā atapanīyā. Katame dve? Idha, bhikkhave, ekaccassa kāyasucaritaṃ kataṃ hoti, akataṃ hoti kāyaduccaritaṃ; vacīsucaritaṃ kataṃ hoti, akataṃ hoti vacīduccaritaṃ; manosucaritaṃ kataṃ hoti, akataṃ hoti manoduccaritaṃ. So ‘kāyasucaritaṃ me kata’nti na tappati, ‘akataṃ me kāyaduccarita’nti na tappati; ‘vacīsucaritaṃ me kata’nti na tappati, ‘akataṃ me vacīduccarita’nti na tappati; ‘manosucaritaṃ me kata’nti na tappati, ‘akataṃ me manoduccarita’nti na tappati. Ime kho, bhikkhave, dve dhammā atapanīyā’’ti. Catutthaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact