Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    २. अट्ठकनागरसुत्तवण्णना

    2. Aṭṭhakanāgarasuttavaṇṇanā

    १७. अविदूरेति इमिना पाळियं ‘‘वेसालिय’’न्ति इदं समीपे भुम्मवचनन्ति दस्सेति। सारप्पत्तकुलगणनायाति (अ॰ नि॰ टी॰ ३.११.१६) महासारमहप्पत्तकुलगणनाय। दसमे ठानेति अञ्‍ञे अञ्‍ञेति दसगणनट्ठाने। अट्ठकनगरे जातो भवो अट्ठकनागरो। कुक्‍कुटारामोति पाटलिपुत्ते कुक्‍कुटारामो, न कोसम्बियं।

    17.Avidūreti iminā pāḷiyaṃ ‘‘vesāliya’’nti idaṃ samīpe bhummavacananti dasseti. Sārappattakulagaṇanāyāti (a. ni. ṭī. 3.11.16) mahāsāramahappattakulagaṇanāya. Dasame ṭhāneti aññe aññeti dasagaṇanaṭṭhāne. Aṭṭhakanagare jāto bhavo aṭṭhakanāgaro. Kukkuṭārāmoti pāṭaliputte kukkuṭārāmo, na kosambiyaṃ.

    १८. पकतत्थनिद्देसो त-सद्दोति तस्स ‘‘भगवता’’तिआदीहि पदेहि समानाधिकरणभावेन वुत्तस्स येन अभिसम्बुद्धभावेन भगवा पकतो अधिगतो सुपाकटो च, तं अभिसम्बुद्धभावं सद्धिं आगमनीयपटिपदाय अत्थभावेन दस्सेन्तो ‘‘यो सो…पे॰… अभिसम्बुद्धो’’ति आह। सतिपि ञाणदस्सन-सद्दानं इध पञ्‍ञावेवचनभावे तेन तेन विसेसेन तेसं विसयविसेसे पवत्तिदस्सनत्थं असाधारणञाणविसेसवसेन विज्‍जात्तयवसेन विज्‍जाअभिञ्‍ञानावरणञाणवसेन सब्बञ्‍ञुतञाणमंसचक्खुवसेन पटिवेधदेसनाञाणवसेन च तदत्थं योजेत्वा दस्सेन्तो ‘‘तेसं तेस’’न्तिआदिमाह। तत्थ आसयानुसयं जानता आसयानुसयञाणेन सब्बं ञेय्यधम्मं पस्सता सब्बञ्‍ञुतानावरणञाणेहि। पुब्बेनिवासादीहीति पुब्बेनिवासासवक्खयञाणेहि। पटिवेधपञ्‍ञायाति अरियमग्गपञ्‍ञाय। देसनापञ्‍ञाय पस्सताति देसेतब्बधम्मानं देसेतब्बप्पकारं बोधनेय्यपुग्गलानञ्‍च आसयानुसयचरिताधिमुत्तिआदिभेदं धम्मदेसनापञ्‍ञाय याथावतो पस्सता। अरीनन्ति किलेसारीनं, पञ्‍चविधमारानं वा, सासनस्स वा पच्‍चत्थिकानं अञ्‍ञतित्थियानं तेसं पन हननं पाटिहारियेहि अभिभवनं अप्पटिभानताकरणं अज्झुपेक्खनमेव वा, केसिविनयसुत्तञ्‍चेत्थ निदस्सनं।

    18. Pakatatthaniddeso ta-saddoti tassa ‘‘bhagavatā’’tiādīhi padehi samānādhikaraṇabhāvena vuttassa yena abhisambuddhabhāvena bhagavā pakato adhigato supākaṭo ca, taṃ abhisambuddhabhāvaṃ saddhiṃ āgamanīyapaṭipadāya atthabhāvena dassento ‘‘yo so…pe… abhisambuddho’’ti āha. Satipi ñāṇadassana-saddānaṃ idha paññāvevacanabhāve tena tena visesena tesaṃ visayavisese pavattidassanatthaṃ asādhāraṇañāṇavisesavasena vijjāttayavasena vijjāabhiññānāvaraṇañāṇavasena sabbaññutañāṇamaṃsacakkhuvasena paṭivedhadesanāñāṇavasena ca tadatthaṃ yojetvā dassento ‘‘tesaṃ tesa’’ntiādimāha. Tattha āsayānusayaṃ jānatā āsayānusayañāṇena sabbaṃ ñeyyadhammaṃ passatā sabbaññutānāvaraṇañāṇehi. Pubbenivāsādīhīti pubbenivāsāsavakkhayañāṇehi. Paṭivedhapaññāyāti ariyamaggapaññāya. Desanāpaññāya passatāti desetabbadhammānaṃ desetabbappakāraṃ bodhaneyyapuggalānañca āsayānusayacaritādhimuttiādibhedaṃ dhammadesanāpaññāya yāthāvato passatā. Arīnanti kilesārīnaṃ, pañcavidhamārānaṃ vā, sāsanassa vā paccatthikānaṃ aññatitthiyānaṃ tesaṃ pana hananaṃ pāṭihāriyehi abhibhavanaṃ appaṭibhānatākaraṇaṃ ajjhupekkhanameva vā, kesivinayasuttañcettha nidassanaṃ.

    तथा ठानाट्ठानादिविभागं जानता यथाकम्मूपगसत्ते पस्सता, सवासनानं आसवानं खीणत्ता अरहता, अभिञ्‍ञेय्यादिभेदे धम्मे अभिञ्‍ञेय्यादितो अविपरीतावबोधतो सम्मासम्बुद्धेन। अथ वा तीसु कालेसु अप्पटिहतञाणताय जानता, कायकम्मादिवसेन तिण्णं कम्मानं ञाणानुपरिवत्तितो निसम्मकारिताय पस्सता, दवादीनं अभावसाधिकाय पहानसम्पदाय अरहता, छन्दादीनं अहानिहेतुभूताय अक्खयपटिभानसाधिकाय सब्बञ्‍ञुताय सम्मासम्बुद्धेनाति एवं दसबलअट्ठारसआवेणिकबुद्धधम्मवसेनपि योजना कातब्बा।

    Tathā ṭhānāṭṭhānādivibhāgaṃ jānatā yathākammūpagasatte passatā, savāsanānaṃ āsavānaṃ khīṇattā arahatā, abhiññeyyādibhede dhamme abhiññeyyādito aviparītāvabodhato sammāsambuddhena. Atha vā tīsu kālesu appaṭihatañāṇatāya jānatā, kāyakammādivasena tiṇṇaṃ kammānaṃ ñāṇānuparivattito nisammakāritāya passatā, davādīnaṃ abhāvasādhikāya pahānasampadāya arahatā, chandādīnaṃ ahānihetubhūtāya akkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhenāti evaṃ dasabalaaṭṭhārasaāveṇikabuddhadhammavasenapi yojanā kātabbā.

    १९. अभिसङ्खतन्ति अत्तनो पच्‍चयेहि अभिसम्मुखभावेन समेच्‍च सम्भूय्य कतं, स्वस्स कतभावो उप्पादनेन वेदितब्बो, न उप्पन्‍नस्स पटिसङ्खरणेनाति आह ‘‘उप्पादित’’न्ति। ते चस्स पच्‍चया चेतनापधानाति दस्सेतुं पाळियं ‘‘अभिसङ्खतं अभिसञ्‍चेतयित’’न्ति वुत्तन्ति ‘‘चेतयितं पकप्पित’’न्ति अत्थमाह। अभिसङ्खतं अभिसञ्‍चेतयितन्ति च झानस्स पातुभावदस्सनमुखेन विद्धंसनभावं उल्‍लिङ्गेति यञ्हि अहुत्वा सम्भवति, तं हुत्वा पटिवेति। तेनाह पाळियं ‘अभिसङ्खत’न्तिआदि। समथविपस्सनाधम्मे ठितोति समथधम्मे ठितत्ता समाहितो विपस्सनं पट्ठपेत्वा अनिच्‍चानुपस्सनादीहि निच्‍चसञ्‍ञादयो पजहन्तो अनुक्‍कमेन तं अनुलोमञाणं पापेता हुत्वा विपस्सनाधम्मे ठितो। समथविपस्सनासङ्खातेसु धम्मेसु रञ्‍जनट्ठेन रागो, नन्दनट्ठेन नन्दीति। तत्थ सुखुमा अपेक्खा वुत्ता, या ‘‘निकन्ती’’ति वुच्‍चति।

    19.Abhisaṅkhatanti attano paccayehi abhisammukhabhāvena samecca sambhūyya kataṃ, svassa katabhāvo uppādanena veditabbo, na uppannassa paṭisaṅkharaṇenāti āha ‘‘uppādita’’nti. Te cassa paccayā cetanāpadhānāti dassetuṃ pāḷiyaṃ ‘‘abhisaṅkhataṃ abhisañcetayita’’nti vuttanti ‘‘cetayitaṃ pakappita’’nti atthamāha. Abhisaṅkhataṃ abhisañcetayitanti ca jhānassa pātubhāvadassanamukhena viddhaṃsanabhāvaṃ ulliṅgeti yañhi ahutvā sambhavati, taṃ hutvā paṭiveti. Tenāha pāḷiyaṃ ‘abhisaṅkhata’ntiādi. Samathavipassanādhamme ṭhitoti samathadhamme ṭhitattā samāhito vipassanaṃ paṭṭhapetvā aniccānupassanādīhi niccasaññādayo pajahanto anukkamena taṃ anulomañāṇaṃ pāpetā hutvā vipassanādhamme ṭhito. Samathavipassanāsaṅkhātesu dhammesu rañjanaṭṭhena rāgo, nandanaṭṭhena nandīti. Tattha sukhumā apekkhā vuttā, yā ‘‘nikantī’’ti vuccati.

    एवं सन्तेति एवं यथारुतवसेन च इमस्स सुत्तपदस्स अत्थे गहेतब्बे सति। समथविपस्सनासु छन्दरागो कत्तब्बोति अनागामिफलं निब्बत्तेत्वा तदत्थाय समथविपस्सनापि अनिब्बत्तेत्वा केवलं तत्थ छन्दरागो कत्तब्बो भविस्सति। कस्मा? तेसु समथविपस्सनासङ्खातेसु धम्मेसु छन्दरागमत्तेन अनागामिना लद्धब्बस्स अलद्धानागामिफलेन लद्धब्बत्ता तथा सति तेन अनागामिफलम्पि लद्धब्बमेव नाम होति। तेनाह – ‘‘अनागामिफलं पटिविद्धं भविस्सती’’ति। सभावतो रसितब्बत्ता अविपरीतो अत्थो एव अत्थरसो। अञ्‍ञापि काचि सुगतियोति विनिपातिके सन्धायाह। अञ्‍ञापि काचि दुग्गतियोति असुरकायमाह।

    Evaṃ santeti evaṃ yathārutavasena ca imassa suttapadassa atthe gahetabbe sati. Samathavipassanāsu chandarāgo kattabboti anāgāmiphalaṃ nibbattetvā tadatthāya samathavipassanāpi anibbattetvā kevalaṃ tattha chandarāgo kattabbo bhavissati. Kasmā? Tesu samathavipassanāsaṅkhātesu dhammesu chandarāgamattena anāgāminā laddhabbassa aladdhānāgāmiphalena laddhabbattā tathā sati tena anāgāmiphalampi laddhabbameva nāma hoti. Tenāha – ‘‘anāgāmiphalaṃ paṭividdhaṃ bhavissatī’’ti. Sabhāvato rasitabbattā aviparīto attho eva attharaso. Aññāpi kāci sugatiyoti vinipātike sandhāyāha. Aññāpi kāci duggatiyoti asurakāyamāha.

    समथधुरमेव धुरं समथयानिकस्स वसेन देसनाय आगतत्ता। महामालुक्योवादे ‘‘विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचार’’न्ति पादकज्झानं कत्वा ‘‘सो यदेव तत्थ होति रूपगतं वेदनागत’’न्तिआदिना विपस्सनं वित्थारेत्वा ‘‘सो तत्थ ठितो आसवानं खयं पापुणाती’’ति (म॰ नि॰ २.१३३) आगतत्ता ‘‘महामालुक्योवादे विपस्सनाव धुर’’न्ति आह। महासतिपट्ठानसुत्ते (दी॰ नि॰ २.३७३ आदयो; म॰ नि॰ १.१०६ आदयो) सब्बत्थकमेव तिक्खतराय विपस्सनाय आगतत्ता वुत्तं ‘‘विपस्सनुत्तरं कथित’’न्ति। कायगतासतिसुत्ते (म॰ नि॰ ३.१५३-१५४) आनापानज्झानादिवसेन सविसेसं समथविपस्सनाय आगतत्ता वुत्तं ‘‘समथुत्तरं कथित’’न्ति।

    Samathadhurameva dhuraṃ samathayānikassa vasena desanāya āgatattā. Mahāmālukyovāde ‘‘vivicca akusalehi dhammehi savitakkaṃ savicāra’’nti pādakajjhānaṃ katvā ‘‘so yadeva tattha hoti rūpagataṃ vedanāgata’’ntiādinā vipassanaṃ vitthāretvā ‘‘so tattha ṭhito āsavānaṃ khayaṃ pāpuṇātī’’ti (ma. ni. 2.133) āgatattā ‘‘mahāmālukyovāde vipassanāva dhura’’nti āha. Mahāsatipaṭṭhānasutte (dī. ni. 2.373 ādayo; ma. ni. 1.106 ādayo) sabbatthakameva tikkhatarāya vipassanāya āgatattā vuttaṃ ‘‘vipassanuttaraṃ kathita’’nti. Kāyagatāsatisutte (ma. ni. 3.153-154) ānāpānajjhānādivasena savisesaṃ samathavipassanāya āgatattā vuttaṃ ‘‘samathuttaraṃ kathita’’nti.

    अप्पं याचितेन बहुं देन्तेन उळारपुरिसेन विय एकं धम्मं पुच्छितेन ‘‘अयम्पि एकधम्मो’’ति कथितत्ता एकादसपि धम्मा पुच्छावसेन एकधम्मो नाम जातो पच्‍चेकं वाक्यपरिसमापनञायेन। एकवीसति पब्बानि तेहि बोधियमानाय पटिपदाय एकरूपत्ता पटिपदावसेन एकधम्मो नाम जातोति। इध इमस्मिं अट्ठकनागरसुत्ते। नेवसञ्‍ञानासञ्‍ञायतनधम्मानं सङ्खारावसेससुखुमभावप्पत्तताय तत्थ सावकानं दुक्‍करन्ति न चतुत्थारुप्पवसेनेत्थ देसना आगताति चतुन्‍नं ब्रह्मविहारानं, हेट्ठिमानं तिण्णं आरुप्पानञ्‍च वसेन एकादस। पुच्छावसेनाति ‘‘अत्थि नु खो, भन्ते आनन्द, तेन…पे॰… सम्मासम्बुद्धेन एकधम्मो अक्खातो’’ति (म॰ नि॰ २.१८) एवं पवत्तपुच्छावसेन। अमतुप्पत्तियत्थेनाति अमतभावस्स उप्पत्तिहेतुताय, सब्बानिपि कम्मट्ठानानि एकरसम्पि अमताधिगमपटिपत्तियाति अत्थो, एवमेत्थ अग्गफलभूमि अनागामिफलभूमीति द्वेव भूमियो सरूपतो आगता, नानन्तरियताय पन हेट्ठिमापि द्वे भूमियो अत्थतो आगता एवाति दट्ठब्बा।

    Appaṃ yācitena bahuṃ dentena uḷārapurisena viya ekaṃ dhammaṃ pucchitena ‘‘ayampi ekadhammo’’tikathitattā ekādasapi dhammā pucchāvasena ekadhammo nāma jāto paccekaṃ vākyaparisamāpanañāyena. Ekavīsati pabbāni tehi bodhiyamānāya paṭipadāya ekarūpattā paṭipadāvasena ekadhammo nāma jātoti. Idha imasmiṃ aṭṭhakanāgarasutte. Nevasaññānāsaññāyatanadhammānaṃ saṅkhārāvasesasukhumabhāvappattatāya tattha sāvakānaṃ dukkaranti na catutthāruppavasenettha desanā āgatāti catunnaṃ brahmavihārānaṃ, heṭṭhimānaṃ tiṇṇaṃ āruppānañca vasena ekādasa. Pucchāvasenāti ‘‘atthi nu kho, bhante ānanda, tena…pe… sammāsambuddhena ekadhammo akkhāto’’ti (ma. ni. 2.18) evaṃ pavattapucchāvasena. Amatuppattiyatthenāti amatabhāvassa uppattihetutāya, sabbānipi kammaṭṭhānāni ekarasampi amatādhigamapaṭipattiyāti attho, evamettha aggaphalabhūmi anāgāmiphalabhūmīti dveva bhūmiyo sarūpato āgatā, nānantariyatāya pana heṭṭhimāpi dve bhūmiyo atthato āgatā evāti daṭṭhabbā.

    २१. पञ्‍च सतानि अग्घो एतस्साति पञ्‍चसतं। सेसं उत्तानमेव।

    21. Pañca satāni aggho etassāti pañcasataṃ. Sesaṃ uttānameva.

    अट्ठकनागरसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Aṭṭhakanāgarasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / २. अट्ठकनागरसुत्तं • 2. Aṭṭhakanāgarasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. अट्ठकनागरसुत्तवण्णना • 2. Aṭṭhakanāgarasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact