Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཙཱུལ༹ཝགྒཔཱལི༹ • Cūḷavaggapāḷi |
ཨཊྛཱརསཝཏྟཾ
Aṭṭhārasavattaṃ
༧. ‘‘ཏཛྫནཱིཡཀམྨཀཏེན , བྷིཀྑཝེ, བྷིཀྑུནཱ སམྨཱ ཝཏྟིཏབྦཾ། ཏཏྲཱཡཾ སམྨཱཝཏྟནཱ – ན ཨུཔསམྤཱདེཏབྦཾ, ན ནིསྶཡོ དཱཏབྦོ, ན སཱམཎེརོ ཨུཔཊྛཱཔེཏབྦོ, ན བྷིཀྑུནོཝཱདཀསམྨུཏི 1 སཱདིཏབྦཱ, སམྨཏེནཔི བྷིཀྑུནིཡོ ན ཨོཝདིཏབྦཱ། ཡཱཡ ཨཱཔཏྟིཡཱ སངྒྷེན ཏཛྫནཱིཡཀམྨཾ ཀཏཾ ཧོཏི སཱ ཨཱཔཏྟི ན ཨཱཔཛྫིཏབྦཱ, ཨཉྙཱ ཝཱ ཏཱདིསིཀཱ, ཏཏོ ཝཱ པཱཔིཊྛཏརཱ; ཀམྨཾ ན གརཧིཏབྦཾ, ཀམྨིཀཱ ན གརཧིཏབྦཱ། ན པཀཏཏྟསྶ བྷིཀྑུནོ ཨུཔོསཐོ ཋཔེཏབྦོ, ན པཝཱརཎཱ ཋཔེཏབྦཱ, ན སཝཙནཱིཡཾ ཀཱཏབྦཾ, ན ཨནུཝཱདོ པཊྛཔེཏབྦོ, ན ཨོཀཱསོ ཀཱརེཏབྦོ, ན ཙོདེཏབྦོ, ན སཱརེཏབྦོ, ན བྷིཀྑཱུཧི 2 སམྤཡོཛེཏབྦ’’ནྟི།
7. ‘‘Tajjanīyakammakatena , bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti 3 sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi 4 sampayojetabba’’nti.
ཏཛྫནཱིཡཀམྨེ ཨཊྛཱརསཝཏྟཾ ནིཊྛིཏཾ།
Tajjanīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.
Footnotes: