Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཙཱུལ༹ཝགྒཔཱལི༹ • Cūḷavaggapāḷi

    ཨཊྛཱརསཝཏྟཾ

    Aṭṭhārasavattaṃ

    . ‘‘ཏཛྫནཱིཡཀམྨཀཏེན , བྷིཀྑཝེ, བྷིཀྑུནཱ སམྨཱ ཝཏྟིཏབྦཾ། ཏཏྲཱཡཾ སམྨཱཝཏྟནཱ – ན ཨུཔསམྤཱདེཏབྦཾ, ན ནིསྶཡོ དཱཏབྦོ, ན སཱམཎེརོ ཨུཔཊྛཱཔེཏབྦོ, ན བྷིཀྑུནོཝཱདཀསམྨུཏི 1 སཱདིཏབྦཱ, སམྨཏེནཔི བྷིཀྑུནིཡོ ན ཨོཝདིཏབྦཱ། ཡཱཡ ཨཱཔཏྟིཡཱ སངྒྷེན ཏཛྫནཱིཡཀམྨཾ ཀཏཾ ཧོཏི སཱ ཨཱཔཏྟི ན ཨཱཔཛྫིཏབྦཱ, ཨཉྙཱ ཝཱ ཏཱདིསིཀཱ, ཏཏོ ཝཱ པཱཔིཊྛཏརཱ; ཀམྨཾ ན གརཧིཏབྦཾ, ཀམྨིཀཱ ན གརཧིཏབྦཱ། ན པཀཏཏྟསྶ བྷིཀྑུནོ ཨུཔོསཐོ ཋཔེཏབྦོ, ན པཝཱརཎཱ ཋཔེཏབྦཱ, ན སཝཙནཱིཡཾ ཀཱཏབྦཾ, ན ཨནུཝཱདོ པཊྛཔེཏབྦོ, ན ཨོཀཱསོ ཀཱརེཏབྦོ, ན ཙོདེཏབྦོ, ན སཱརེཏབྦོ, ན བྷིཀྑཱུཧི 2 སམྤཡོཛེཏབྦ’’ནྟི།

    7. ‘‘Tajjanīyakammakatena , bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti 3 sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi 4 sampayojetabba’’nti.

    ཏཛྫནཱིཡཀམྨེ ཨཊྛཱརསཝཏྟཾ ནིཊྛིཏཾ།

    Tajjanīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.







    Footnotes:
    1. སམྨཏི (སྱཱ॰)
    2. ན བྷིཀྑཱུ བྷིཀྑཱུཧི (སྱཱ॰)
    3. sammati (syā.)
    4. na bhikkhū bhikkhūhi (syā.)

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact