Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya

    ༨. ཨཱཝརཎནཱིཝརཎསུཏྟཾ

    8. Āvaraṇanīvaraṇasuttaṃ

    ༢༡༩. ‘‘པཉྩིམེ, བྷིཀྑཝེ, ཨཱཝརཎཱ ནཱིཝརཎཱ ཙེཏསོ ཨུཔཀྐིལེསཱ པཉྙཱཡ དུབྦལཱིཀརཎཱ། ཀཏམེ པཉྩ? ཀཱམཙྪནྡོ, བྷིཀྑཝེ, ཨཱཝརཎོ ནཱིཝརཎོ ཙེཏསོ ཨུཔཀྐིལེསོ པཉྙཱཡ དུབྦལཱིཀརཎོ། བྱཱཔཱདོ, བྷིཀྑཝེ, ཨཱཝརཎོ ནཱིཝརཎོ ཙེཏསོ ཨུཔཀྐིལེསོ པཉྙཱཡ དུབྦལཱིཀརཎོ། ཐིནམིདྡྷཾ, བྷིཀྑཝེ, ཨཱཝརཎཾ ནཱིཝརཎཾ ཙེཏསོ ཨུཔཀྐིལེསཾ པཉྙཱཡ དུབྦལཱིཀརཎཾ། ཨུདྡྷཙྩཀུཀྐུཙྩཾ , བྷིཀྑཝེ, ཨཱཝརཎཾ ནཱིཝརཎཾ ཙེཏསོ ཨུཔཀྐིལེསཾ པཉྙཱཡ དུབྦལཱིཀརཎཾ། ཝིཙིཀིཙྪཱ, བྷིཀྑཝེ, ཨཱཝརཎཱ ནཱིཝརཎཱ ཙེཏསོ ཨུཔཀྐིལེསཱ པཉྙཱཡ དུབྦལཱིཀརཎཱ། ཨིམེ ཁོ, བྷིཀྑཝེ, པཉྩ ཨཱཝརཎཱ ནཱིཝརཎཱ ཙེཏསོ ཨུཔཀྐིལེསཱ པཉྙཱཡ དུབྦལཱིཀརཎཱ།

    219. ‘‘Pañcime, bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā. Katame pañca? Kāmacchando, bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo. Byāpādo, bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo. Thinamiddhaṃ, bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso upakkilesaṃ paññāya dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ , bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso upakkilesaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā. Ime kho, bhikkhave, pañca āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā.

    ‘‘སཏྟིམེ , བྷིཀྑཝེ, བོཛ྄ཛྷངྒཱ ཨནཱཝརཎཱ ཨནཱིཝརཎཱ ཙེཏསོ ཨནུཔཀྐིལེསཱ བྷཱཝིཏཱ བཧུལཱིཀཏཱ ཝིཛྫཱཝིམུཏྟིཕལསཙྪིཀིརིཡཱཡ སཾཝཏྟནྟི། ཀཏམེ སཏྟ? སཏིསམྦོཛ྄ཛྷངྒོ, བྷིཀྑཝེ, ཨནཱཝརཎོ ཨནཱིཝརཎོ ཙེཏསོ ཨནུཔཀྐིལེསོ བྷཱཝིཏོ བཧུལཱིཀཏོ ཝིཛྫཱཝིམུཏྟིཕལསཙྪིཀིརིཡཱཡ སཾཝཏྟཏི…པེ॰… ཨུཔེཀྑཱསམྦོཛ྄ཛྷངྒོ, བྷིཀྑཝེ, ཨནཱཝརཎོ ཨནཱིཝརཎོ ཙེཏསོ ཨནུཔཀྐིལེསོ བྷཱཝིཏོ བཧུལཱིཀཏོ ཝིཛྫཱཝིམུཏྟིཕལསཙྪིཀིརིཡཱཡ སཾཝཏྟཏི། ཨིམེ ཁོ, བྷིཀྑཝེ, སཏྟ བོཛ྄ཛྷངྒཱ ཨནཱཝརཎཱ ཨནཱིཝརཎཱ ཙེཏསོ ཨནུཔཀྐིལེསཱ བྷཱཝིཏཱ བཧུལཱིཀཏཱ ཝིཛྫཱཝིམུཏྟིཕལསཙྪིཀིརིཡཱཡ སཾཝཏྟནྟཱིཏི།

    ‘‘Sattime , bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta? Satisambojjhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati…pe… upekkhāsambojjhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Ime kho, bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantīti.

    ‘‘ཡསྨིཾ, བྷིཀྑཝེ, སམཡེ ཨརིཡསཱཝཀོ ཨཊྛིཾ ཀཏྭཱ མནསི ཀཏྭཱ སབྦཾ ཙེཏསོ སམནྣཱཧརིཏྭཱ ཨོཧིཏསོཏོ དྷམྨཾ སུཎཱཏི, ཨིམསྶ པཉྩ ནཱིཝརཎཱ ཏསྨིཾ སམཡེ ན ཧོནྟི། སཏྟ བོཛ྄ཛྷངྒཱ ཏསྨིཾ སམཡེ བྷཱཝནཱཔཱརིཔཱུརིཾ གཙྪནྟི།

    ‘‘Yasmiṃ, bhikkhave, samaye ariyasāvako aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ suṇāti, imassa pañca nīvaraṇā tasmiṃ samaye na honti. Satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchanti.

    ‘‘ཀཏམེ པཉྩ ནཱིཝརཎཱ ཏསྨིཾ སམཡེ ན ཧོནྟི? ཀཱམཙྪནྡནཱིཝརཎཾ ཏསྨིཾ སམཡེ ན ཧོཏི, བྱཱཔཱདནཱིཝརཎཾ ཏསྨིཾ སམཡེ ན ཧོཏི, ཐིནམིདྡྷནཱིཝརཎཾ ཏསྨིཾ སམཡེ ན ཧོཏི, ཨུདྡྷཙྩཀུཀྐུཙྩནཱིཝརཎཾ ཏསྨིཾ སམཡེ ན ཧོཏི, ཝིཙིཀིཙྪཱནཱིཝརཎཾ ཏསྨིཾ སམཡེ ན ཧོཏི། ཨིམསྶ པཉྩ ནཱིཝརཎཱ ཏསྨིཾ སམཡེ ན ཧོནྟི།

    ‘‘Katame pañca nīvaraṇā tasmiṃ samaye na honti? Kāmacchandanīvaraṇaṃ tasmiṃ samaye na hoti, byāpādanīvaraṇaṃ tasmiṃ samaye na hoti, thinamiddhanīvaraṇaṃ tasmiṃ samaye na hoti, uddhaccakukkuccanīvaraṇaṃ tasmiṃ samaye na hoti, vicikicchānīvaraṇaṃ tasmiṃ samaye na hoti. Imassa pañca nīvaraṇā tasmiṃ samaye na honti.

    ‘‘ཀཏམེ སཏྟ བོཛ྄ཛྷངྒཱ ཏསྨིཾ སམཡེ བྷཱཝནཱཔཱརིཔཱུརིཾ གཙྪནྟི ? སཏིསམྦོཛ྄ཛྷངྒོ ཏསྨིཾ སམཡེ བྷཱཝནཱཔཱརིཔཱུརིཾ གཙྪཏི…པེ॰… ཨུཔེཀྑཱསམྦོཛ྄ཛྷངྒོ ཏསྨིཾ སམཡེ བྷཱཝནཱཔཱརིཔཱུརིཾ གཙྪཏི། ཨིམེ སཏྟ བོཛ྄ཛྷངྒཱ ཏསྨིཾ སམཡེ བྷཱཝནཱཔཱརིཔཱུརིཾ གཙྪནྟི། ཡསྨིཾ , བྷིཀྑཝེ, སམཡེ ཨརིཡསཱཝཀོ ཨཊྛིཾ ཀཏྭཱ མནསི ཀཏྭཱ སབྦཾ ཙེཏསོ སམནྣཱཧརིཏྭཱ ཨོཧིཏསོཏོ དྷམྨཾ སུཎཱཏི, ཨིམསྶ པཉྩ ནཱིཝརཎཱ ཏསྨིཾ སམཡེ ན ཧོནྟི། ཨིམེ སཏྟ བོཛ྄ཛྷངྒཱ ཏསྨིཾ སམཡེ བྷཱཝནཱཔཱརིཔཱུརིཾ གཙྪནྟཱི’’ཏི། ཨཊྛམཾ།

    ‘‘Katame satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchanti ? Satisambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati…pe… upekkhāsambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Ime satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchanti. Yasmiṃ , bhikkhave, samaye ariyasāvako aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ suṇāti, imassa pañca nīvaraṇā tasmiṃ samaye na honti. Ime satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchantī’’ti. Aṭṭhamaṃ.







    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / སཾཡུཏྟནིཀཱཡ (ཨཊྛཀཐཱ) • Saṃyuttanikāya (aṭṭhakathā) / ༨. ཨཱཝརཎནཱིཝརཎསུཏྟཝཎྞནཱ • 8. Āvaraṇanīvaraṇasuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / སཾཡུཏྟནིཀཱཡ (ཊཱིཀཱ) • Saṃyuttanikāya (ṭīkā) / ༨. ཨཱཝརཎནཱིཝརཎསུཏྟཝཎྞནཱ • 8. Āvaraṇanīvaraṇasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact