Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ९. बहुवेदनियसुत्तवण्णना

    9. Bahuvedaniyasuttavaṇṇanā

    ८८. पञ्‍चकङ्गोति वड्ढकीकिच्‍चसाधने वासिआदिपञ्‍चकं अङ्गं संधनं एतस्मिन्ति पञ्‍चकङ्गो। थम्भादिवत्थूनं थपनट्ठेन थपति। पण्डितउदायित्थेरो, न काळुदायी थेरो।

    88.Pañcakaṅgoti vaḍḍhakīkiccasādhane vāsiādipañcakaṃ aṅgaṃ saṃdhanaṃ etasminti pañcakaṅgo. Thambhādivatthūnaṃ thapanaṭṭhena thapati. Paṇḍitaudāyitthero, na kāḷudāyī thero.

    ८९. परियायति अत्तनो फलं वत्तेतीति परियायो, कारणं। वेदनासन्‍निस्सितो च कायिकचेतसिकभावो कारणं। तेनाह – ‘‘कायिकचेतसिकवसेन द्वे वेदितब्बा’’ति। तत्थ पसादकायसन्‍निस्सिता कायिका, चेतोसन्‍निस्सिता चेतसिका। सुखादिवसेन तिस्सोति एत्थ सुखनदुक्खनुपेक्खनानि सुखादिवेदनाय कारणं। तानि हि पवत्तिनिमित्तानि कत्वा तत्थ सुखादिसद्दप्पवत्ति, इमिना नयेन सेसेसुपि यथारहं कारणं निद्धारेत्वा वत्तब्बं। उपविचारवसेनाति आरम्मणं उपेच्‍च सविसेसपवत्तिवसेन। यस्मिञ्हि आरम्मणे सोमनस्सवेदना पवत्तति, आरम्मणताय तं उपगन्त्वा इतरवेदनाहि विसिट्ठताय सविसेसं तत्थ पवत्ति। तेनाह ‘‘सोमनस्सट्ठानियं रूपं उपविचरती’’ति। एस नयो सेसवेदनासु गेहस्सितानीति गेहनिस्सितानि।

    89. Pariyāyati attano phalaṃ vattetīti pariyāyo, kāraṇaṃ. Vedanāsannissito ca kāyikacetasikabhāvo kāraṇaṃ. Tenāha – ‘‘kāyikacetasikavasena dve veditabbā’’ti. Tattha pasādakāyasannissitā kāyikā, cetosannissitā cetasikā. Sukhādivasena tissoti ettha sukhanadukkhanupekkhanāni sukhādivedanāya kāraṇaṃ. Tāni hi pavattinimittāni katvā tattha sukhādisaddappavatti, iminā nayena sesesupi yathārahaṃ kāraṇaṃ niddhāretvā vattabbaṃ. Upavicāravasenāti ārammaṇaṃ upecca savisesapavattivasena. Yasmiñhi ārammaṇe somanassavedanā pavattati, ārammaṇatāya taṃ upagantvā itaravedanāhi visiṭṭhatāya savisesaṃ tattha pavatti. Tenāha ‘‘somanassaṭṭhāniyaṃ rūpaṃ upavicaratī’’ti. Esa nayo sesavedanāsu gehassitānīti gehanissitāni.

    ९०. परियायेनाति ‘‘इदमेत्थ दुक्खस्मिन्ति वदामी’’ति वुत्तट्ठानं सन्धाय वदति। तं दस्सेन्तोति कामञ्‍चेत्थ सुत्ते – ‘‘द्वेपानन्द, वेदना वुत्ता’’ति द्वे आदिं कत्वा वेदना दस्सिता, एकापि पन दस्सिता एवाति दस्सेन्तो। उपत्थम्भेतुन्ति एकापि वेदना वुत्ता मया परियायेन, एवं सति द्वेपि वत्तब्बाति एवं तस्स वादं उपत्थम्भेतुं। कथं पन एका वेदना वुत्ताति? यं किञ्‍चि वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, इदमेत्थ दुक्खस्मिन्ति वदामीति। यं पनेत्थ वत्तब्बं, तं इतिवुत्तकवण्णनायं (इतिवु॰ अट्ठ॰ ५२ आदयो) परमत्थदीपनियं वुत्तनयेन वेदितब्बं।

    90.Pariyāyenāti ‘‘idamettha dukkhasminti vadāmī’’ti vuttaṭṭhānaṃ sandhāya vadati. Taṃ dassentoti kāmañcettha sutte – ‘‘dvepānanda, vedanā vuttā’’ti dve ādiṃ katvā vedanā dassitā, ekāpi pana dassitā evāti dassento. Upatthambhetunti ekāpi vedanā vuttā mayā pariyāyena, evaṃ sati dvepi vattabbāti evaṃ tassa vādaṃ upatthambhetuṃ. Kathaṃ pana ekā vedanā vuttāti? Yaṃ kiñci vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, idamettha dukkhasminti vadāmīti. Yaṃ panettha vattabbaṃ, taṃ itivuttakavaṇṇanāyaṃ (itivu. aṭṭha. 52 ādayo) paramatthadīpaniyaṃ vuttanayena veditabbaṃ.

    कथं पनेत्थ रूपावचरचतुत्थे अरूपेसु सञ्‍ञावेदयितनिरोधे सुखं उद्धतन्ति आह ‘‘एत्थ चा’’तिआदि। सन्तट्ठेनाति पटिपक्खधम्मानं वूपसन्तभावेन। पणीतट्ठेनाति भावनाविसेसविसिट्ठेन अतप्पकभावेनेव सेट्ठभावेन च, पच्‍चयविसेसेन पधानभावं नीतन्तिपि पणीतं। वेदयितसुखं नाम वेदनाभूतं सुखन्ति कत्वा। अवेदयितसुखं नाम यावता निद्दुक्खता, तावता सुखन्ति वुच्‍चतीति।अथ वा निरोधो सुट्ठु खादति खनति कायिकचेतसिकाबाधन्ति वत्तब्बतं अरहति सत्ताहम्पि तत्थ दुक्खस्स निरुज्झनतो। तेनाह ‘‘निद्दुक्खभावसङ्खातेन सुखट्ठेना’’ति।

    Kathaṃ panettha rūpāvacaracatutthe arūpesu saññāvedayitanirodhe sukhaṃ uddhatanti āha ‘‘ettha cā’’tiādi. Santaṭṭhenāti paṭipakkhadhammānaṃ vūpasantabhāvena. Paṇītaṭṭhenāti bhāvanāvisesavisiṭṭhena atappakabhāveneva seṭṭhabhāvena ca, paccayavisesena padhānabhāvaṃ nītantipi paṇītaṃ. Vedayitasukhaṃ nāma vedanābhūtaṃ sukhanti katvā. Avedayitasukhaṃ nāma yāvatā niddukkhatā, tāvatā sukhanti vuccatīti.Atha vā nirodho suṭṭhu khādati khanati kāyikacetasikābādhanti vattabbataṃ arahati sattāhampi tattha dukkhassa nirujjhanato. Tenāha ‘‘niddukkhabhāvasaṅkhātena sukhaṭṭhenā’’ti.

    ९१. यस्मिं यस्मिं भवे, चित्तुप्पादे, अवत्थाय वा निद्दुक्खभावो, दुक्खस्स पटिपक्खता अनुपलब्भनेन दुक्खविवित्तं, तं सुखस्मिंयेव पञ्‍ञपेति। सेसं सुविञ्‍ञेय्यमेव।

    91.Yasmiṃ yasmiṃ bhave, cittuppāde, avatthāya vā niddukkhabhāvo, dukkhassa paṭipakkhatā anupalabbhanena dukkhavivittaṃ, taṃ sukhasmiṃyeva paññapeti. Sesaṃ suviññeyyameva.

    बहुवेदनीयसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Bahuvedanīyasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ९. बहुवेदनीयसुत्तं • 9. Bahuvedanīyasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ९. बहुवेदनीयसुत्तवण्णना • 9. Bahuvedanīyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact