Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཛཱཏཀ-ཨཊྛཀཐཱ • Jātaka-aṭṭhakathā

    [༢༣༦] ༦. བཀཛཱཏཀཝཎྞནཱ

    [236] 6. Bakajātakavaṇṇanā

    བྷདྡཀོ ཝཏཡཾ པཀྑཱིཏི ཨིདཾ སཏྠཱ ཛེཏཝནེ ཝིཧརནྟོ ཨེཀཾ ཀུཧཀབྷིཀྑུཾ ཨཱརབྦྷ ཀཐེསི། ཏཉྷི སཏྠཱ ཨཱནེཏྭཱ དསྶིཏཾ དིསྭཱ ‘‘ན, བྷིཀྑཝེ, ཨིདཱནེཝ, པུབྦེཔེས ཀུཧཀོཡེཝཱ’’ཏི ཝཏྭཱ ཨཏཱིཏཾ ཨཱཧརི།

    Bhaddakovatayaṃ pakkhīti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Tañhi satthā ānetvā dassitaṃ disvā ‘‘na, bhikkhave, idāneva, pubbepesa kuhakoyevā’’ti vatvā atītaṃ āhari.

    ཨཏཱིཏེ བཱརཱཎསིཡཾ བྲཧྨདཏྟེ རཛྫཾ ཀཱརེནྟེ བོདྷིསཏྟོ ཧིམཝནྟཔདེསེ ཨེཀསྨིཾ སརེ མཙྪོ ཧུཏྭཱ མཧཱཔརིཝཱརོ ཝསི། ཨཐེཀོ བཀོ ‘‘མཙྪེ ཁཱདིསྶཱམཱི’’ཏི སརསྶ ཨཱསནྣཊྛཱནེ སཱིསཾ པཱཏེཏྭཱ པཀྑེ པསཱརེཏྭཱ མནྡམནྡོ མཙྪེ ཨོལོཀེནྟོ ཨཊྛཱསི ཏེསཾ པམཱདཾ ཨཱགམཡམཱནོ། ཏསྨིཾ ཁཎེ བོདྷིསཏྟོ མཙྪགཎཔརིཝུཏོ གོཙརཾ གཎྷནྟོ ཏཾ ཋཱནཾ པཱཔུཎི། མཙྪགཎོ ཏཾ བཀཾ པསྶིཏྭཱ པཋམཾ གཱཐམཱཧ –

    Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese ekasmiṃ sare maccho hutvā mahāparivāro vasi. Atheko bako ‘‘macche khādissāmī’’ti sarassa āsannaṭṭhāne sīsaṃ pātetvā pakkhe pasāretvā mandamando macche olokento aṭṭhāsi tesaṃ pamādaṃ āgamayamāno. Tasmiṃ khaṇe bodhisatto macchagaṇaparivuto gocaraṃ gaṇhanto taṃ ṭhānaṃ pāpuṇi. Macchagaṇo taṃ bakaṃ passitvā paṭhamaṃ gāthamāha –

    ༡༧༡.

    171.

    ‘‘བྷདྡཀོ ཝཏཡཾ པཀྑཱི, དིཛོ ཀུམུདསནྣིབྷོ།

    ‘‘Bhaddako vatayaṃ pakkhī, dijo kumudasannibho;

    ཝཱུཔསནྟེཧི པཀྑེཧི, མནྡམནྡོཝ ཛྷཱཡཏཱི’’ཏི༎

    Vūpasantehi pakkhehi, mandamandova jhāyatī’’ti.

    ཏཏྠ མནྡམནྡོཝ ཛྷཱཡཏཱིཏི ཨབལབལོ ཝིཡ ཧུཏྭཱ ཀིཉྩི ཨཛཱནནྟོ ཝིཡ ཨེཀཀོཝ ཛྷཱཡཏཱིཏི།

    Tattha mandamandova jhāyatīti abalabalo viya hutvā kiñci ajānanto viya ekakova jhāyatīti.

    ཨཐ ནཾ བོདྷིསཏྟོ ཨོལོཀེཏྭཱ དུཏིཡཾ གཱཐམཱཧ –

    Atha naṃ bodhisatto oloketvā dutiyaṃ gāthamāha –

    ༡༧༢.

    172.

    ‘‘ནཱསྶ སཱིལཾ ཝིཛཱནཱཐ, ཨནཉྙཱཡ པསཾསཐ།

    ‘‘Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

    ཨམྷེ དིཛོ ན པཱལེཏི, ཏེན པཀྑཱི ན ཕནྡཏཱི’’ཏི༎

    Amhe dijo na pāleti, tena pakkhī na phandatī’’ti.

    ཏཏྠ ཨནཉྙཱཡཱཏི ཨཛཱནིཏྭཱ། ཨམྷེ དིཛོ ན པཱལེཏཱིཏི ཨེས དིཛོ ཨམྷེ ན རཀྑཏི ན གོཔཱཡཏི, ‘‘ཀཏརཾ ནུ ཁོ ཨེཏེསུ ཀབལ༹ཾ ཀརིསྶཱམཱི’’ཏི ཨུཔདྷཱརེཏི། ཏེན པཀྑཱི ན ཕནྡཏཱིཏི ཏེནཱཡཾ སཀུཎོ ན ཕནྡཏི ན ཙལཏཱིཏི། ཨེཝཾ ཝུཏྟེ མཙྪགཎོ ཨུདཀཾ ཁོབྷེཏྭཱ བཀཾ པལཱཔེསི།

    Tattha anaññāyāti ajānitvā. Amhe dijo na pāletīti esa dijo amhe na rakkhati na gopāyati, ‘‘kataraṃ nu kho etesu kabaḷaṃ karissāmī’’ti upadhāreti. Tena pakkhī na phandatīti tenāyaṃ sakuṇo na phandati na calatīti. Evaṃ vutte macchagaṇo udakaṃ khobhetvā bakaṃ palāpesi.

    སཏྠཱ ཨིམཾ དྷམྨདེསནཾ ཨཱཧརིཏྭཱ ཛཱཏཀཾ སམོདྷཱནེསི – ‘‘ཏདཱ བཀོ ཀུཧཀོ བྷིཀྑུ ཨཧོསི, མཙྪརཱཛཱ པན ཨཧམེཝ ཨཧོསི’’ནྟི།

    Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā bako kuhako bhikkhu ahosi, maccharājā pana ahameva ahosi’’nti.

    བཀཛཱཏཀཝཎྞནཱ ཚཊྛཱ།

    Bakajātakavaṇṇanā chaṭṭhā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཛཱཏཀཔཱལི༹ • Jātakapāḷi / ༢༣༦. བཀཛཱཏཀཾ • 236. Bakajātakaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact