Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. बन्धुरत्थेरगाथावण्णना

    3. Bandhurattheragāthāvaṇṇanā

    नाहं एतेन अत्थिकोति आयस्मतो बन्धुरत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो सिद्धत्थस्स भगवतो काले अञ्‍ञतरस्स रञ्‍ञो अन्तेपुरे गोपको हुत्वा एकदिवसं भगवन्तं सपरिसं राजङ्गणेन गच्छन्तं दिस्वा पसन्‍नचित्तो कणवेरपुप्फानि गहेत्वा ससङ्घं लोकनायकं पूजेसि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सीलवतीनगरे सेट्ठिपुत्तो हुत्वा निब्बत्ति, बन्धुरोतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो केनचिदेव करणीयेन सावत्थियं गतो उपासकेहि सद्धिं विहारं गतो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा ञाणस्स परिपाकत्ता विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१७.७-१२) –

    Nāhaṃ etena atthikoti āyasmato bandhurattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle aññatarassa rañño antepure gopako hutvā ekadivasaṃ bhagavantaṃ saparisaṃ rājaṅgaṇena gacchantaṃ disvā pasannacitto kaṇaverapupphāni gahetvā sasaṅghaṃ lokanāyakaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sīlavatīnagare seṭṭhiputto hutvā nibbatti, bandhurotissa nāmaṃ ahosi. So viññutaṃ patto kenacideva karaṇīyena sāvatthiyaṃ gato upāsakehi saddhiṃ vihāraṃ gato satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā ñāṇassa paripākattā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.17.7-12) –

    ‘‘सिद्धत्थो नाम भगवा, लोकजेट्ठो नरासभो।

    ‘‘Siddhattho nāma bhagavā, lokajeṭṭho narāsabho;

    पुरक्खतो सावकेहि, नगरं पटिपज्‍जथ॥

    Purakkhato sāvakehi, nagaraṃ paṭipajjatha.

    ‘‘रञ्‍ञो अन्तेपुरे आसिं, गोपको अभिसम्मतो।

    ‘‘Rañño antepure āsiṃ, gopako abhisammato;

    पासादे उपविट्ठोहं, अद्दसं लोकनायकं॥

    Pāsāde upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ.

    ‘‘कणवेरं गहेत्वान, भिक्खुसङ्घे समोकिरिं।

    ‘‘Kaṇaveraṃ gahetvāna, bhikkhusaṅghe samokiriṃ;

    बुद्धस्स विसुं कत्वान, ततो भिय्यो समोकिरिं॥

    Buddhassa visuṃ katvāna, tato bhiyyo samokiriṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं पुप्फमभिपूजयिं।

    ‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘सत्तासीतिम्हितो कप्पे, चतुरासुं महिद्धिका।

    ‘‘Sattāsītimhito kappe, caturāsuṃ mahiddhikā;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा कतञ्‍ञुभावे ठत्वा अत्तनो उपकारस्स रञ्‍ञो पच्‍चुपकारं कातुं सीलवतीनगरं गन्त्वा रञ्‍ञो धम्मं देसेन्तो सच्‍चानि पकासेसि। राजा सच्‍चपरियोसाने सोतापन्‍नो हुत्वा अत्तनो नगरे सुदस्सनं नाम महन्तं विहारं कारेत्वा थेरस्स निय्यातेसि। महालाभसक्‍कारो अहोसि। थेरो विहारं सब्बञ्‍च लाभसक्‍कारं सङ्घस्स निय्यातेत्वा सयं पुरिमनियामेनेव पिण्डाय चरित्वा यापेन्तो कतिपाहं तत्थ वसित्वा सावत्थिं गन्तुकामो अहोसि। भिक्खू, ‘‘भन्ते, तुम्हे इधेव वसथ, सचे पच्‍चयेहि वेकल्‍लं, मयं तं परिपूरेस्सामा’’ति आहंसु। थेरो, ‘‘न मय्हं, आवुसो, उळारेहि पच्‍चयेहि अत्थो अत्थि, इतरीतरेहि पच्‍चयेहि यापेमि, धम्मरसेनेवम्हि तित्तो’’ति दस्सेन्तो –

    Arahattaṃ pana patvā kataññubhāve ṭhatvā attano upakārassa rañño paccupakāraṃ kātuṃ sīlavatīnagaraṃ gantvā rañño dhammaṃ desento saccāni pakāsesi. Rājā saccapariyosāne sotāpanno hutvā attano nagare sudassanaṃ nāma mahantaṃ vihāraṃ kāretvā therassa niyyātesi. Mahālābhasakkāro ahosi. Thero vihāraṃ sabbañca lābhasakkāraṃ saṅghassa niyyātetvā sayaṃ purimaniyāmeneva piṇḍāya caritvā yāpento katipāhaṃ tattha vasitvā sāvatthiṃ gantukāmo ahosi. Bhikkhū, ‘‘bhante, tumhe idheva vasatha, sace paccayehi vekallaṃ, mayaṃ taṃ paripūressāmā’’ti āhaṃsu. Thero, ‘‘na mayhaṃ, āvuso, uḷārehi paccayehi attho atthi, itarītarehi paccayehi yāpemi, dhammarasenevamhi titto’’ti dassento –

    १०३.

    103.

    ‘‘नाहं एतेन अत्थिको, सुखितो धम्मरसेन तप्पितो।

    ‘‘Nāhaṃ etena atthiko, sukhito dhammarasena tappito;

    पित्वा रसग्गमुत्तमं, न च काहामि विसेन सन्थव’’न्ति॥ –

    Pitvā rasaggamuttamaṃ, na ca kāhāmi visena santhava’’nti. –

    गाथं अभासि।

    Gāthaṃ abhāsi.

    तत्थ नाहं एतेन अत्थिकोति येन मं तुम्हे तप्पेतुकामा ‘‘परिपूरेस्सामा’’ति वदथ, एतेन आमिसलाभेन पच्‍चयामिसरसेन नाहं अत्थिको, मय्हं एतेन अत्थो नत्थि, सन्तुट्ठि परमं सुखन्ति इतरीतरेहेव पच्‍चयेहि यापेमीति अत्थो। इदानि तेन अनत्थिकभावे पधानकारणं दस्सेन्तो आह ‘‘सुखितो धम्मरसेन तप्पितो’’ति। सत्ततिंसबोधिपक्खियधम्मरसेन चेव नवविधलोकुत्तरधम्मरसेन च तप्पितो पीणितो सुखितो उत्तमेन सुखेन सुहितोति अत्थो। पित्वा रसग्गमुत्तमन्ति सब्बरसेसु अग्गं सेट्ठं ततोयेव उत्तमं यथावुत्तं धम्मरसं पिवित्वा ठितो, तेनाह – ‘‘सब्बरसं धम्मरसो जिनाती’’ति (ध॰ प॰ ३५४)। न च काहामि विसेन सन्थवन्ति एवरूपं रसुत्तमं धम्मरसं पिवित्वा ठितो विसेन विससदिसेन विसरसेन सन्थवं संसग्गं न करिस्सामि, तथाकरणस्स कारणं नत्थीति अत्थो।

    Tattha nāhaṃ etena atthikoti yena maṃ tumhe tappetukāmā ‘‘paripūressāmā’’ti vadatha, etena āmisalābhena paccayāmisarasena nāhaṃ atthiko, mayhaṃ etena attho natthi, santuṭṭhi paramaṃ sukhanti itarītareheva paccayehi yāpemīti attho. Idāni tena anatthikabhāve padhānakāraṇaṃ dassento āha ‘‘sukhito dhammarasena tappito’’ti. Sattatiṃsabodhipakkhiyadhammarasena ceva navavidhalokuttaradhammarasena ca tappito pīṇito sukhito uttamena sukhena suhitoti attho. Pitvā rasaggamuttamanti sabbarasesu aggaṃ seṭṭhaṃ tatoyeva uttamaṃ yathāvuttaṃ dhammarasaṃ pivitvā ṭhito, tenāha – ‘‘sabbarasaṃ dhammaraso jinātī’’ti (dha. pa. 354). Na ca kāhāmi visena santhavanti evarūpaṃ rasuttamaṃ dhammarasaṃ pivitvā ṭhito visena visasadisena visarasena santhavaṃ saṃsaggaṃ na karissāmi, tathākaraṇassa kāraṇaṃ natthīti attho.

    बन्धुरत्थेरगाथावण्णना निट्ठिता।

    Bandhurattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. बन्धुरत्थेरगाथा • 3. Bandhurattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact