Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ११. एकादसमवग्गो

    11. Ekādasamavaggo

    १. बेलट्ठानिकत्थेरगाथावण्णना

    1. Belaṭṭhānikattheragāthāvaṇṇanā

    हित्वा गिहित्तं अनवोसितत्तोतिआदिका आयस्मतो बेलट्ठानिकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो इतो एकतिंसे कप्पे वेस्सभुस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो ब्राह्मणसिप्पेसु निप्फत्तिं गन्त्वा घरावासं पहाय इसिपब्बज्‍जं पब्बजित्वा इसीहि परिवुतो विचरन्तो एकदिवसं वेस्सभुं भगवन्तं दिस्वा पीतिसोमनस्सजातो सत्थु ञाणसम्पत्तिं निस्साय पसन्‍नमानसो ञाणं उद्दिस्स पुप्फेहि पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा बेलट्ठानिकोति लद्धनामो विञ्‍ञुतं पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा कोसलरट्ठे अरञ्‍ञे विहरन्तो अलसो कायदळ्हिबहुलो फरुसवाचो अहोसि, समणधम्मे चित्तं न उप्पादेसि। अथ नं भगवा ञाणपरिपाकं ओलोकेत्वा –

    Hitvāgihittaṃ anavositattotiādikā āyasmato belaṭṭhānikattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro ito ekatiṃse kappe vessabhussa bhagavato kāle brāhmaṇakule nibbattitvā vayappatto brāhmaṇasippesu nipphattiṃ gantvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā isīhi parivuto vicaranto ekadivasaṃ vessabhuṃ bhagavantaṃ disvā pītisomanassajāto satthu ñāṇasampattiṃ nissāya pasannamānaso ñāṇaṃ uddissa pupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā belaṭṭhānikoti laddhanāmo viññutaṃ patto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā kosalaraṭṭhe araññe viharanto alaso kāyadaḷhibahulo pharusavāco ahosi, samaṇadhamme cittaṃ na uppādesi. Atha naṃ bhagavā ñāṇaparipākaṃ oloketvā –

    १०१.

    101.

    ‘‘हित्वा गिहित्तं अनवोसितत्तो, मुखनङ्गली ओदरिको कुसीतो।

    ‘‘Hitvā gihittaṃ anavositatto, mukhanaṅgalī odariko kusīto;

    महावराहोव निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो’’ति॥ –

    Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando’’ti. –

    इमाय ओभासगाथाय संवेजेसि। सो सत्थारं पुरतो निसिन्‍नं विय दिस्वा तञ्‍च गाथं सुत्वा संवेगजातो ञाणस्स परिपाकं गतत्ता विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१४.४१-४६) –

    Imāya obhāsagāthāya saṃvejesi. So satthāraṃ purato nisinnaṃ viya disvā tañca gāthaṃ sutvā saṃvegajāto ñāṇassa paripākaṃ gatattā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.41-46) –

    ‘‘कणिकारंव जोतन्तं, निसिन्‍नं पब्बतन्तरे।

    ‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

    ओभासेन्तं दिसा सब्बा, ओसधिं विय तारकं॥

    Obhāsentaṃ disā sabbā, osadhiṃ viya tārakaṃ.

    ‘‘तयो माणवका आसुं, सके सिप्पे सुसिक्खिता।

    ‘‘Tayo māṇavakā āsuṃ, sake sippe susikkhitā;

    खारिभारं गहेत्वान, अन्वेन्ति मम पच्छतो॥

    Khāribhāraṃ gahetvāna, anventi mama pacchato.

    ‘‘पुटके सत्त पुप्फानि, निक्खित्तानि तपस्सिना।

    ‘‘Puṭake satta pupphāni, nikkhittāni tapassinā;

    गहेत्वा तानि ञाणम्हि, वेस्सभुस्साभिरोपयिं॥

    Gahetvā tāni ñāṇamhi, vessabhussābhiropayiṃ.

    ‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, ञाणपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ.

    ‘‘एकूनतिंसकप्पम्हि, विपुलाभसनामको।

    ‘‘Ekūnatiṃsakappamhi, vipulābhasanāmako;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा सत्थु ओवादं पटिपूजेन्तो ब्यतिरेकमुखेन च अञ्‍ञं ब्याकरोन्तो तमेव गाथं पच्‍चुदाहासि।

    Arahattaṃ pana patvā satthu ovādaṃ paṭipūjento byatirekamukhena ca aññaṃ byākaronto tameva gāthaṃ paccudāhāsi.

    तत्थ हित्वा गिहित्तन्ति गहट्ठभावं परिच्‍चजित्वा पब्बजित्वाति अत्थो। अनवोसितत्तोति अनुरूपं अवोसितत्तो, यदत्थं सासने पब्बजन्तस्स अनुरूपपरिञ्‍ञादीनं अतीरितत्ता अपरियोसितभावो अकतकरणीयोति अत्थो। अथ वा अनवोसितत्तोति अनुअवोसितसभावो, विसुद्धीनं मग्गानञ्‍च अनुपटिपाटिया वसितब्बवासस्स अकतावी, दससु अरियवासेसु अवुसितवाति अत्थो। मुखसङ्खातं नङ्गलं इमस्स अत्थीति मुखनङ्गली। नङ्गलेन विय पथविं परेसु फरुसवाचप्पयोगेन अत्तानं खनन्तोति अत्थो। ओदरिकोति उदरे पसुतो उदरपोसनतप्परो। कुसीतोति अलसो, भावनं अननुयुञ्‍जन्तो। एवंभूतस्स निप्फत्तिं दस्सेन्तो आह ‘‘महावराहोव निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो’’ति। तस्सत्थो हेट्ठा वुत्तोयेव। एत्थ च यथा पब्बजित्वा अनवोसितादिसभावताय पुनप्पुनं गब्भमुपेति मन्दो, न एवं मादिसो पण्डितो। तब्बिपरीतसभावताय पन सम्मापटिपत्तिया मत्थकं पापितत्ता परिनिब्बायतीति ब्यतिरेकमुखेन अञ्‍ञं ब्याकासीति दट्ठब्बन्ति।

    Tattha hitvā gihittanti gahaṭṭhabhāvaṃ pariccajitvā pabbajitvāti attho. Anavositattoti anurūpaṃ avositatto, yadatthaṃ sāsane pabbajantassa anurūpapariññādīnaṃ atīritattā apariyositabhāvo akatakaraṇīyoti attho. Atha vā anavositattoti anuavositasabhāvo, visuddhīnaṃ maggānañca anupaṭipāṭiyā vasitabbavāsassa akatāvī, dasasu ariyavāsesu avusitavāti attho. Mukhasaṅkhātaṃ naṅgalaṃ imassa atthīti mukhanaṅgalī. Naṅgalena viya pathaviṃ paresu pharusavācappayogena attānaṃ khanantoti attho. Odarikoti udare pasuto udaraposanatapparo. Kusītoti alaso, bhāvanaṃ ananuyuñjanto. Evaṃbhūtassa nipphattiṃ dassento āha ‘‘mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando’’ti. Tassattho heṭṭhā vuttoyeva. Ettha ca yathā pabbajitvā anavositādisabhāvatāya punappunaṃ gabbhamupeti mando, na evaṃ mādiso paṇḍito. Tabbiparītasabhāvatāya pana sammāpaṭipattiyā matthakaṃ pāpitattā parinibbāyatīti byatirekamukhena aññaṃ byākāsīti daṭṭhabbanti.

    बेलट्ठानिकत्थेरगाथावण्णना निट्ठिता।

    Belaṭṭhānikattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. बेलट्ठानिकत्थेरगाथा • 1. Belaṭṭhānikattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact