Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. भद्दजित्थेरगाथावण्णना

    2. Bhaddajittheragāthāvaṇṇanā

    पनादो नाम सो राजाति आयस्मतो भद्दजित्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो ब्राह्मणानं विज्‍जासिप्पेसु पारं गन्त्वा कामे पहाय तापसपब्बज्‍जं पब्बजित्वा अरञ्‍ञायतने अस्समं कारेत्वा वसन्तो एकदिवसं सत्थारं आकासेन गच्छन्तं दिस्वा पसन्‍नमानसो अञ्‍जलिं पग्गय्ह अट्ठासि। सत्था तस्स अज्झासयं ञत्वा आकासतो ओतरि। ओतिण्णस्स पन भगवतो मधुञ्‍च भिसमुळालञ्‍च सप्पिञ्‍च खीरञ्‍च उपनामेसि, तस्स तं भगवा अनुकम्पं उपादाय पटिग्गहेत्वा अनुमोदनं वत्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन तुसिते निब्बत्तो तत्थ यावतायुकं ठत्वा ततो अपरापरं सुगतीसुयेव संसरन्तो विपस्सिस्स भगवतो काले महद्धनो सेट्ठि हुत्वा अट्ठसट्ठिभिक्खुसहस्सं भोजेत्वा तिचीवरेन अच्छादेसि।

    Panādonāma so rājāti āyasmato bhaddajittherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ vijjāsippesu pāraṃ gantvā kāme pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane assamaṃ kāretvā vasanto ekadivasaṃ satthāraṃ ākāsena gacchantaṃ disvā pasannamānaso añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ ñatvā ākāsato otari. Otiṇṇassa pana bhagavato madhuñca bhisamuḷālañca sappiñca khīrañca upanāmesi, tassa taṃ bhagavā anukampaṃ upādāya paṭiggahetvā anumodanaṃ vatvā pakkāmi. So tena puññakammena tusite nibbatto tattha yāvatāyukaṃ ṭhatvā tato aparāparaṃ sugatīsuyeva saṃsaranto vipassissa bhagavato kāle mahaddhano seṭṭhi hutvā aṭṭhasaṭṭhibhikkhusahassaṃ bhojetvā ticīvarena acchādesi.

    एवं बहुं कुसलं कत्वा देवलोके निब्बत्तित्वा तत्थ यावतायुकं ठत्वा ततो चवित्वा मनुस्सेसु उप्पन्‍नो बुद्धसुञ्‍ञे लोके पञ्‍च पच्‍चेकबुद्धसतानि चतूहि पच्‍चयेहि उपट्ठहित्वा ततो चुतो राजकुले निब्बत्तित्वा रज्‍जं अनुसासन्तो पुत्तं पच्‍चेकबोधिं अधिगन्त्वा ठितं उपट्ठहित्वा तस्स परिनिब्बुतस्स धातुयो गहेत्वा चेतियं कत्वा पूजेसि। एवं तत्थ तत्थ तानि पुञ्‍ञानि कत्वा इमस्मिं बुद्धुप्पादे भद्दियनगरे असीतिकोटिविभवस्स भद्दियसेट्ठिस्स एकपुत्तको हुत्वा निब्बत्ति, भद्दजीतिस्स नामं अहोसि। तस्स किर इस्सरियभोगपरिवारादिसम्पत्ति चरिमभवे बोधिसत्तस्स विय अहोसि।

    Evaṃ bahuṃ kusalaṃ katvā devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cavitvā manussesu uppanno buddhasuññe loke pañca paccekabuddhasatāni catūhi paccayehi upaṭṭhahitvā tato cuto rājakule nibbattitvā rajjaṃ anusāsanto puttaṃ paccekabodhiṃ adhigantvā ṭhitaṃ upaṭṭhahitvā tassa parinibbutassa dhātuyo gahetvā cetiyaṃ katvā pūjesi. Evaṃ tattha tattha tāni puññāni katvā imasmiṃ buddhuppāde bhaddiyanagare asītikoṭivibhavassa bhaddiyaseṭṭhissa ekaputtako hutvā nibbatti, bhaddajītissa nāmaṃ ahosi. Tassa kira issariyabhogaparivārādisampatti carimabhave bodhisattassa viya ahosi.

    तदा सत्था सावत्थियं वस्सं वसित्वा भद्दजिकुमारं सङ्गण्हितुं महता भिक्खुसङ्घेन सद्धिं भद्दियनगरं गन्त्वा जातियावने वसि तस्स ञाणपरिपाकं आगमयमानो। सोपि उपरि पासादे निसिन्‍नो सीहपञ्‍जरं विवरित्वा ओलोकेन्तो भगवतो सन्तिके धम्मं सोतुं गच्छन्तं महाजनं दिस्वा ‘‘कत्थायं महाजनो गच्छती’’ति पुच्छित्वा तं कारणं सुत्वा सयम्पि महता परिवारेन सत्थु सन्तिकं गन्त्वा धम्मं सुणन्तो सब्बाभरणपटिमण्डितोव सब्बकिलेसे खेपेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५६.९८-११६) –

    Tadā satthā sāvatthiyaṃ vassaṃ vasitvā bhaddajikumāraṃ saṅgaṇhituṃ mahatā bhikkhusaṅghena saddhiṃ bhaddiyanagaraṃ gantvā jātiyāvane vasi tassa ñāṇaparipākaṃ āgamayamāno. Sopi upari pāsāde nisinno sīhapañjaraṃ vivaritvā olokento bhagavato santike dhammaṃ sotuṃ gacchantaṃ mahājanaṃ disvā ‘‘katthāyaṃ mahājano gacchatī’’ti pucchitvā taṃ kāraṇaṃ sutvā sayampi mahatā parivārena satthu santikaṃ gantvā dhammaṃ suṇanto sabbābharaṇapaṭimaṇḍitova sabbakilese khepetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.56.98-116) –

    ‘‘ओग्गय्ह यं पोक्खरणिं, नानाकुञ्‍जरसेवितं।

    ‘‘Oggayha yaṃ pokkharaṇiṃ, nānākuñjarasevitaṃ;

    उद्धरामि भिसं तत्थ, घासहेतु अहं तदा॥

    Uddharāmi bhisaṃ tattha, ghāsahetu ahaṃ tadā.

    ‘‘भगवा तम्हि समये, पदुमुत्तरसव्हयो।

    ‘‘Bhagavā tamhi samaye, padumuttarasavhayo;

    रत्तम्बरधरो बुद्धो, गच्छते अनिलञ्‍जसे॥

    Rattambaradharo buddho, gacchate anilañjase.

    ‘‘धुनन्तो पंसुकूलानि, सद्दं अस्सोसहं तदा।

    ‘‘Dhunanto paṃsukūlāni, saddaṃ assosahaṃ tadā;

    उद्धं निज्झायमानोहं, अद्दसं लोकनायकं॥

    Uddhaṃ nijjhāyamānohaṃ, addasaṃ lokanāyakaṃ.

    ‘‘तत्थेव ठितको सन्तो, आयाचिं लोकनायकं।

    ‘‘Tattheva ṭhitako santo, āyāciṃ lokanāyakaṃ;

    मधुं भिसेहि सहितं, खीरं सप्पिं मुळालिकं॥

    Madhuṃ bhisehi sahitaṃ, khīraṃ sappiṃ muḷālikaṃ.

    ‘‘पटिग्गण्हातु मे बुद्धो, अनुकम्पाय चक्खुमा।

    ‘‘Paṭiggaṇhātu me buddho, anukampāya cakkhumā;

    ततो कारुणिको सत्था, ओरोहित्वा महायसो॥

    Tato kāruṇiko satthā, orohitvā mahāyaso.

    ‘‘पटिग्गण्हि ममं भिक्खं, अनुकम्पाय चक्खुमा।

    ‘‘Paṭiggaṇhi mamaṃ bhikkhaṃ, anukampāya cakkhumā;

    पटिग्गहेत्वा सम्बुद्धो, अका मे अनुमोदनं॥

    Paṭiggahetvā sambuddho, akā me anumodanaṃ.

    ‘‘सुखी होतु महापुञ्‍ञ, गति तुय्हं समिज्झतु।

    ‘‘Sukhī hotu mahāpuñña, gati tuyhaṃ samijjhatu;

    इमिना भिसदानेन, लभस्सु विपुलं सुखं॥

    Iminā bhisadānena, labhassu vipulaṃ sukhaṃ.

    ‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको।

    ‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

    भिक्खमादाय सम्बुद्धो, आकासेनागमा जिनो॥

    Bhikkhamādāya sambuddho, ākāsenāgamā jino.

    ‘‘ततो भिसं गहेत्वान, आगच्छिं मम अस्समं।

    ‘‘Tato bhisaṃ gahetvāna, āgacchiṃ mama assamaṃ;

    भिसं रुक्खे लग्गेत्वान, मम दानं अनुस्सरिं॥

    Bhisaṃ rukkhe laggetvāna, mama dānaṃ anussariṃ.

    ‘‘महावातो उट्ठहित्वा, सञ्‍चालेसि वनं तदा।

    ‘‘Mahāvāto uṭṭhahitvā, sañcālesi vanaṃ tadā;

    आकासो अभिनादित्थ, असनी च फली तदा॥

    Ākāso abhinādittha, asanī ca phalī tadā.

    ‘‘ततो मे असनीपातो, मत्थके निपती तदा।

    ‘‘Tato me asanīpāto, matthake nipatī tadā;

    सोहं निसिन्‍नको सन्तो, तत्थ कालङ्कतो अहं॥

    Sohaṃ nisinnako santo, tattha kālaṅkato ahaṃ.

    ‘‘पुञ्‍ञकम्मेन सञ्‍ञुत्तो, तुसितं उपपज्‍जहं।

    ‘‘Puññakammena saññutto, tusitaṃ upapajjahaṃ;

    कळेवरं मे पतितं, देवलोके रमामहं॥

    Kaḷevaraṃ me patitaṃ, devaloke ramāmahaṃ.

    ‘‘छळसीतिसहस्सानि , नारियो समलङ्कता।

    ‘‘Chaḷasītisahassāni , nāriyo samalaṅkatā;

    सायं पातं उपट्ठन्ति, भिसदानस्सिदं फलं॥

    Sāyaṃ pātaṃ upaṭṭhanti, bhisadānassidaṃ phalaṃ.

    ‘‘मनुस्सयोनिमागन्त्वा, सुखितो होमहं तदा।

    ‘‘Manussayonimāgantvā, sukhito homahaṃ tadā;

    भोगे मे ऊनता नत्थि, भिसदानस्सिदं फलं॥

    Bhoge me ūnatā natthi, bhisadānassidaṃ phalaṃ.

    ‘‘अनुकम्पितको तेन, देवदेवेन तादिना।

    ‘‘Anukampitako tena, devadevena tādinā;

    सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो॥

    Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

    ‘‘सतसहस्सितो कप्पे, यं भिसं अददिं तदा।

    ‘‘Satasahassito kappe, yaṃ bhisaṃ adadiṃ tadā;

    दुग्गतिं नाभिजानामि, भिसदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्ते पन तेन अधिगते सत्था भद्दियसेट्ठिं आमन्तेसि – ‘‘तव पुत्तो अलङ्कतपटियत्तो धम्मं सुणन्तो अरहत्ते पतिट्ठासि, तेनस्स इदानेव पब्बजितुं युत्तं, नो चे पब्बजति, परिनिब्बायिस्सती’’ति। सेट्ठि ‘‘न मय्हं पुत्तस्स दहरस्सेव सतो परिनिब्बानेन किच्‍चं अत्थि, पब्बाजेथ न’’न्ति आह। तं सत्था पब्बाजेत्वा उपसम्पादेत्वा तत्थ सत्ताहं वसित्वा कोटिगामं पापुणि, सो च गामो गङ्गातीरे। कोटिगामवासिनो बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तेसुं। भद्दजित्थेरो सत्थारा अनुमोदनाय आरद्धमत्ताय बहिगामं गन्त्वा ‘‘गङ्गातीरे मग्गसमीपे सत्थु आगतकाले वुट्ठहिस्सामी’’ति समापत्तिं समापज्‍जित्वा निसीदि। महाथेरेसु आगच्छन्तेसुपि अवुट्ठहित्वा सत्थु आगतकालेयेव वुट्ठहि। पुथुज्‍जनभिक्खू, ‘‘अयं अधुना पब्बजितो महाथेरेसु आगच्छन्तेसु मानत्थद्धो हुत्वा न वुट्ठासी’’ति उज्झायिंसु। कोटिगामवासिनो सत्थु भिक्खुसङ्घस्स च बहू नावासङ्घाटे बन्धिंसु, सत्था ‘‘हन्दस्स आनुभावं पकासेमी’’ति नावासङ्घाटे ठत्वा, ‘‘कहं, भद्दजी’’ति पुच्छि। भद्दजित्थेरो ‘‘एसोहं, भन्ते’’ति सत्थारं उपसङ्कमित्वा अञ्‍जलिं कत्वा अट्ठासि। सत्था, ‘‘एहि, भद्दजि, अम्हेहि सद्धिं एकनावं अभिरुहा’’ति। सो उप्पतित्वा सत्थु ठितनावायं अट्ठासि। सत्था गङ्गामज्झं गतकाले, ‘‘भद्दजि, तया महापनादराजकाले अज्झावुट्ठरतनपासादो कह’’न्ति आह। ‘‘इमस्मिं ठाने निमुग्गो’’ति। ‘‘तेन हि, भद्दजि, सब्रह्मचारीनं कङ्खं छिन्दा’’ति। तस्मिं खणे थेरो सत्थारं वन्दित्वा इद्धिबलेन गन्त्वा पासादथूपिकं पादङ्गुलन्तरेन सन्‍निरुम्भित्वा पञ्‍चवीसतियोजनं पासादं गहेत्वा आकासे उप्पति, उप्पतन्तो च पञ्‍ञास योजनानि पासादं उदकतो उक्खिपि। अथस्स पुरिमभवे ञातका पासादगतेन लोभेन मच्छकच्छपमण्डूका हुत्वा तस्मिं पासादे उट्ठहन्ते परिवत्तित्वा उदके पतिंसु। सत्था ते पतन्ते दिस्वा ‘‘ञातका ते, भद्दजि, किलमन्ती’’ति आह। थेरो सत्थु वचनेन पासादं विस्सज्‍जेसि। पासादो यथाठाने एव पतिट्ठहि। सत्था पारङ्गतो भिक्खूहि ‘‘कदा, भन्ते, भद्दजित्थेरेन अयं पासादो अज्झावुट्ठो’’ति पुट्ठो महापनादजातकं (जा॰ १.३.४०-४१) कथेत्वा महाजनं धम्मामतं पायेसि। थेरो पन अत्तनो अज्झावुट्ठपुब्बं सुवण्णपासादं दस्सेत्वा –

    Arahatte pana tena adhigate satthā bhaddiyaseṭṭhiṃ āmantesi – ‘‘tava putto alaṅkatapaṭiyatto dhammaṃ suṇanto arahatte patiṭṭhāsi, tenassa idāneva pabbajituṃ yuttaṃ, no ce pabbajati, parinibbāyissatī’’ti. Seṭṭhi ‘‘na mayhaṃ puttassa daharasseva sato parinibbānena kiccaṃ atthi, pabbājetha na’’nti āha. Taṃ satthā pabbājetvā upasampādetvā tattha sattāhaṃ vasitvā koṭigāmaṃ pāpuṇi, so ca gāmo gaṅgātīre. Koṭigāmavāsino buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattesuṃ. Bhaddajitthero satthārā anumodanāya āraddhamattāya bahigāmaṃ gantvā ‘‘gaṅgātīre maggasamīpe satthu āgatakāle vuṭṭhahissāmī’’ti samāpattiṃ samāpajjitvā nisīdi. Mahātheresu āgacchantesupi avuṭṭhahitvā satthu āgatakāleyeva vuṭṭhahi. Puthujjanabhikkhū, ‘‘ayaṃ adhunā pabbajito mahātheresu āgacchantesu mānatthaddho hutvā na vuṭṭhāsī’’ti ujjhāyiṃsu. Koṭigāmavāsino satthu bhikkhusaṅghassa ca bahū nāvāsaṅghāṭe bandhiṃsu, satthā ‘‘handassa ānubhāvaṃ pakāsemī’’ti nāvāsaṅghāṭe ṭhatvā, ‘‘kahaṃ, bhaddajī’’ti pucchi. Bhaddajitthero ‘‘esohaṃ, bhante’’ti satthāraṃ upasaṅkamitvā añjaliṃ katvā aṭṭhāsi. Satthā, ‘‘ehi, bhaddaji, amhehi saddhiṃ ekanāvaṃ abhiruhā’’ti. So uppatitvā satthu ṭhitanāvāyaṃ aṭṭhāsi. Satthā gaṅgāmajjhaṃ gatakāle, ‘‘bhaddaji, tayā mahāpanādarājakāle ajjhāvuṭṭharatanapāsādo kaha’’nti āha. ‘‘Imasmiṃ ṭhāne nimuggo’’ti. ‘‘Tena hi, bhaddaji, sabrahmacārīnaṃ kaṅkhaṃ chindā’’ti. Tasmiṃ khaṇe thero satthāraṃ vanditvā iddhibalena gantvā pāsādathūpikaṃ pādaṅgulantarena sannirumbhitvā pañcavīsatiyojanaṃ pāsādaṃ gahetvā ākāse uppati, uppatanto ca paññāsa yojanāni pāsādaṃ udakato ukkhipi. Athassa purimabhave ñātakā pāsādagatena lobhena macchakacchapamaṇḍūkā hutvā tasmiṃ pāsāde uṭṭhahante parivattitvā udake patiṃsu. Satthā te patante disvā ‘‘ñātakā te, bhaddaji, kilamantī’’ti āha. Thero satthu vacanena pāsādaṃ vissajjesi. Pāsādo yathāṭhāne eva patiṭṭhahi. Satthā pāraṅgato bhikkhūhi ‘‘kadā, bhante, bhaddajittherena ayaṃ pāsādo ajjhāvuṭṭho’’ti puṭṭho mahāpanādajātakaṃ (jā. 1.3.40-41) kathetvā mahājanaṃ dhammāmataṃ pāyesi. Thero pana attano ajjhāvuṭṭhapubbaṃ suvaṇṇapāsādaṃ dassetvā –

    १६३.

    163.

    ‘‘पनादो नाम सो राजा, यस्स यूपो सुवण्णयो।

    ‘‘Panādo nāma so rājā, yassa yūpo suvaṇṇayo;

    तिरियं सोळसुब्बेधो, उब्भमाहु सहस्सधा॥

    Tiriyaṃ soḷasubbedho, ubbhamāhu sahassadhā.

    १६४.

    164.

    ‘‘सहस्सकण्डो सतगेण्डु, धजालु हरितामयो।

    ‘‘Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;

    अनच्‍चुं तत्थ गन्धब्बा, छ सहस्सानि सत्तधा’’ति॥ –

    Anaccuṃ tattha gandhabbā, cha sahassāni sattadhā’’ti. –

    द्वीहि गाथाहि वण्णेन्तो अञ्‍ञं ब्याकासि।

    Dvīhi gāthāhi vaṇṇento aññaṃ byākāsi.

    तत्थ पनादो नाम सो राजाति अतीते पनादो नाम सो राजा अहोसीति अत्तभावअन्तरहितताय अत्तानं परं विय निद्दिसति। सो एव हि रज्‍जे ठितकालतो पट्ठाय सदा उस्साहसम्पत्तिआदिना महता राजानुभावेन महता च कित्तिसद्देन समन्‍नागतत्ता ‘‘राजा महापनादो’’ति पञ्‍ञायित्थ। यस्स यूपो सुवण्णयोति यस्स रञ्‍ञो अयं यूपो पासादो सुवण्णमयो। तिरियं सोळसुब्बेधोति वित्थारतो सोळसकण्डपातप्पमाणो। सो पन अड्ढयोजनमत्तो होति। उब्भामाहु सहस्सधाति उब्भं उच्‍चं एवमस्स पासादस्स सहस्सधा सहस्सकण्डप्पमाणमाहु। सो पन योजनतो पञ्‍चवीसतियोजनप्पमाणो होति। केचि पनेत्थ गाथासुखत्थं ‘‘आहू’’ति दीघं कतं। आहु अहोसीति अत्थं वदन्ति।

    Tattha panādo nāma so rājāti atīte panādo nāma so rājā ahosīti attabhāvaantarahitatāya attānaṃ paraṃ viya niddisati. So eva hi rajje ṭhitakālato paṭṭhāya sadā ussāhasampattiādinā mahatā rājānubhāvena mahatā ca kittisaddena samannāgatattā ‘‘rājā mahāpanādo’’ti paññāyittha. Yassa yūpo suvaṇṇayoti yassa rañño ayaṃ yūpo pāsādo suvaṇṇamayo. Tiriyaṃ soḷasubbedhoti vitthārato soḷasakaṇḍapātappamāṇo. So pana aḍḍhayojanamatto hoti. Ubbhāmāhu sahassadhāti ubbhaṃ uccaṃ evamassa pāsādassa sahassadhā sahassakaṇḍappamāṇamāhu. So pana yojanato pañcavīsatiyojanappamāṇo hoti. Keci panettha gāthāsukhatthaṃ ‘‘āhū’’ti dīghaṃ kataṃ. Āhu ahosīti atthaṃ vadanti.

    सहस्सकण्डोति सहस्सभूमिको। सतगेण्डूति अनेकसतनिय्यूहको। धजालूति तत्थ तत्थ निय्यूहसिखरादीसु पतिट्ठापितेहि यट्ठिधजपटाकधजादिधजेहि सम्पन्‍नो। हरितामयोति चामीकरसुवण्णमयो। केचि पन ‘‘हरितजातिमणिसरिक्खको’’ति वदन्ति । गन्धब्बाति नटा। छ सहस्सानि सत्तधाति छमत्तानि गन्धब्बसहस्सानि सत्तधा तस्स पासादस्स सत्तसु ठानेसु रञ्‍ञो अभिरमापनत्थं नच्‍चिंसूति अत्थो। ते एवं नच्‍चन्तापि राजानं हासेतुं नासक्खिंसु। अथ सक्‍को देवराजा देवनटे पेसेत्वा समज्‍जं कारेसि, तदा राजा हसीति।

    Sahassakaṇḍoti sahassabhūmiko. Satageṇḍūti anekasataniyyūhako. Dhajālūti tattha tattha niyyūhasikharādīsu patiṭṭhāpitehi yaṭṭhidhajapaṭākadhajādidhajehi sampanno. Haritāmayoti cāmīkarasuvaṇṇamayo. Keci pana ‘‘haritajātimaṇisarikkhako’’ti vadanti . Gandhabbāti naṭā. Cha sahassāni sattadhāti chamattāni gandhabbasahassāni sattadhā tassa pāsādassa sattasu ṭhānesu rañño abhiramāpanatthaṃ nacciṃsūti attho. Te evaṃ naccantāpi rājānaṃ hāsetuṃ nāsakkhiṃsu. Atha sakko devarājā devanaṭe pesetvā samajjaṃ kāresi, tadā rājā hasīti.

    भद्दजित्थेरगाथावण्णना निट्ठिता।

    Bhaddajittheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. भद्दजित्थेरगाथा • 2. Bhaddajittheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact